________________
(१०७५) पात
अभिधानराजेन्द्रः। ते सामुद्रिकाः, 'अनयन्त्रविवच्चासेणं' ति अन्योऽन्यव्यत्या
वात (य)कएह-वातकृष्ण-पुणवत्सगोत्रान्तर्गतेऽवान्तरसेन यदेके ईषत्पुरोवातादिविशेषेण वान्ति तदेतरे न तथा- गोत्रप्रवर्तक ऋषी, स्था०७ ठा०३ उ०। विधा वान्तीत्यर्थः । वेलं नाइकमा' ति, तथाविधवात
वात (य)केत-बातकेत-न० । चतुर्थदेवलोकविमाने, स०५ द्रव्यसामर्थ्याद्वेलायास्तथास्वभावत्वाचेति । अथ वातानां
सम०। खाने प्रकारान्तरेण वातस्वरूपत्रयं सूत्रत्रयेण दर्शयन्नाह'अस्थि ण 'मित्यादि, इह च प्रथमवाक्यं प्रस्तावनार्थमितिवात (य) कूड-वातकूट-न। खनामख्याते चतुर्थे देवलोन पुनरुक्तमित्याशङ्कनीयम्, 'अहारिय रियति'ति, रीतं री
कस्थे विमाने, स०५ सम०। ति, स्वभाव इत्यर्थः तस्यानतिक्रमेण यथारीतं रीयते-वात (य) खंध-वातस्कन्ध-पुं० । घनवाततनुवातेषु, गच्छति, यदा स्वाभाविक्या गत्या गच्छतीत्यर्थः, 'उत्त-| स्था०२ ठा०४ उ०। राकिरियं ' ति, पायुकायस्य हि मूलशरीरमौदारिकमुत्तरं वात (य) णिसग्ग-चातनिसर्ग-पुं० । अधिष्ठानेन पवननिन वैक्रियमत उत्तरा-उत्तरशरीराश्रया क्रिया गति- र्गमे, लाषामाचा। लक्षणा यत्र गमने तदुत्तरक्रियम्, तद्यथा-भवतीस्पेयं रीयते-गच्छति, पहचैकसूत्रेणैव वायुवानकारणत्रय
| वात (य) पइद्विय-वातप्रतिष्ठित-त्रि० । वातोपरिस्थिते, स्य वक्तुं शक्यत्वे यत्सूत्रत्रयकरणं तद्विचित्रत्वात् सूत्रगते
| "बायपाहिए उदही " वातप्रतिष्ठित उदधिर्धनोदधिस्तनुरिति मन्तव्यम् । वाचनान्तरे त्वाचं कारणं महावातवर्जिता.
बातोपरि स्थितत्वात् । भ० १२०६ उ० । स्था० । नाम् , द्वितीयं तु मन्दवातवर्जितानाम् , तृतीयं तु चतुर्णा- |वात (य) परिगय-वातपरिगत-त्रि० । देहगतवायुप्रेरिते, मप्युक्तमिति । भ०५।०२ उ०। मा०.चूछ । "एत्थ अट्ट वाया वातपरिगते वा देहे सति बाधवातेन चोत्क्षिप्त इति । वरणेवव्वा, तं जहा-पादीणवाए पदीईणवाए उदीणवाए दा- स्था०१ ठा० ३ उ०। हिणवाए, जो उत्तरपुरथिमे हां वातो सो सत्तासुयो, जो वात (य) पलिक्खोम-वातपरिक्षोभ-पुं०। वातोऽत्र घादाहिणपुष्ये णं सो तुंगारो, जो दहिणाबरे णं सो बीयायो,
| त्वा तद्वद् वातमिश्रत्वात् परिक्षोभहेतुत्वात्स वातपरिक्षोभ अधरुमरे ण मज्जभो । एवमेते अट्ठ पाया अरणेवि दिसासु | इति । भ०६ श०५ उ० । कृष्णराजौ, स्था०८ ठा० ३ उ० । अट्ठ, तं जहा-उत्तरसत्तासु य पुरिमसत्तासुमो य तहा पुरिमतुंगारो दाहिणतुंगारो तद्दा दाहिणवायवो अव
वात (य) फलहि-वातपरिध-पुं०।परिहननात् परिघोऽर्गरखीयावायाहि । अवरगज्जभो उत्तरगज्जभो य ।" इयमत्र
ला परिघाव परिघः । तमस्काये,स्था०४ ठा०२ उ०। पातोड भावना, अत्र चत्वारः शुद्धदिग्वातास्तद्यथा-प्राचीनवा
अपात्या तबद्धातमिश्रत्वात्परिघश्च दुर्लक्त्वात्स घातपरिधः। तः प्रतीचीनवातः उदीचीनवातो दक्षिणवातश्च । तत्र यः
भ०६ श०५ उ० । कृष्णराजौ, स्था०८ ठा० ३ उ० । प्राच्या दिशः समागग्छति स प्राचीनपातः, एवं शेषदि-वात (य)फलिहक्खोम-वातपरिषदोभ-पुं०। वातं परिधग्यातभावनाऽपि कार्या, चत्वारः शुद्धविदिग्वातास्तद्यथा- बत् क्षोभवति हेतुमागें करोतीति वातपरिघक्षोभः । वात उत्तरपूर्वस्यां सक्कासुको दक्षिणपूर्वस्यां तुसारो दक्षिणाप-1 एव या परिघस्तं चोभयति यः स तथा। परिघवनातलोभरस्यां बीजापः अपरोत्तरस्यां गर्जाभः । एवमौ शुखदिग्वि- कारके, स्था०४ ठा०२ उ०।। दिग्वाताः, अष्टावन्ये दिग्विदिगपान्तरालपर्तिनः । तद्यथा
वात (य)मंडलिया-वातमएडलिका-सी० । वातोल्याम, उत्तरस्या उत्तरपूर्वस्याश्चापान्तराले उत्तरसनासुका उत्तरपू
जी०.१ प्रति०। प्रज्ञा० । भ०। वस्याश्चापान्तराले पूर्वसनासुकः पूर्वस्या दक्षिणपूर्वस्यामापान्तराले पूर्वतुझारः दक्षिणपूर्वस्या दक्षिणस्थाश्चान्तरा
वात (य) मंडली-वातमण्डली-सी० । मण्डलेनोप्रवृत्ते दक्षिणतुकारः दक्षिणस्या दक्षिणापरस्याच दक्षिणवीजापः।। वाया, स्था०४ ठा० १ उ०
| वायौ, स्था० ४ ठा०१०। दक्षिणापरस्या अपरस्याश्चापरबीजापः । अपरस्या अपरोक्त-वाता (या) इद्ध-वाताविद्ध-पि० । वातप्रेरिते, उपा०७ रस्याश्वापरगर्जाभः । अपरोत्तरस्या उत्तरस्याधापान्तराले १०। उत्त०। “यायाविसु व्व हडो, भट्टिप्पा भविस्सउत्तरगर्जाभः। एवमेते षोडश । सप्तदश उत्कालिकावातः।ा. सि" श०२०नि००। म०.१ मा “पागासपइट्ठिया वाया" बातो घमवाततनुवा-वातावि-वातापि-पुं० । हर्षादगस्त्यमभ्यासादनतो विनरे तलक्षणः । स्था० ३ ठा० २ उ०। “पारुष्यसोचनतोद-] स्वनामच्यातेऽसुरे, ध०१ अधिक। शल-श्यामत्वभाव्यथचेष्टभङ्गाः। सुसस्वशीतत्वस्वरत्वशेषाः, कर्माणि पायोः प्रवदन्ति तज्ज्ञाः ॥५॥" स्था० ४ ठा० ४ उ०।
एका वाता(या)हयग-वाताहतक-त्रि० । वायुनेपच्छोषमानीते, उ. .
पा०७०। वात (य)-वातकिन-त्रिकाबातो रोगविशेषोऽस्यास्ती-वातिक-वातिक-पुं०।वातोऽस्यास्तीति वातिका सनिमित्तति पातकी, पातकीय पातकी। वासूले, “स बातकी नाथ! तोऽन्यथामेहने स्तब्धे सति स्त्रीसेवायामकृतार्या वेदं धापिशाचकी वा" स्या।
रयितुमशक्के नपुंसकभेदे, प्रव १०६ द्वार । विकटे,१०५ उ०।
उच्छ्रितत्वे, स्था० ३ ठा०३ उ०। बात (य) कंटग-वातकण्डक-पुं० । पहिभित्रिते उपरि-1
वातलिय-वातलिक-पुं० । नास्तिके, दश०१०। गपिपिछले मध्ये जलशून्ये करके, मा. म.१०जी०।।' रा ।
बाद(य) वाद-पुं०। वदनं बादः। विशे। स्था०1०1स।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org