________________
बाणारसी
मद्रासीत् । सर्वमाक्रम्य स्थितं फुललं तमेव चराडप्रासैः खादन्तं सर्प च फुललवागतमपि विषणमण्डूकमा बीय प्रतिबुद्धः प्रत्रज्याक्रमादेकरात्रिकी प्रतिमां प्रपद्य विहरन् पुनरिमां नगरीमगात् । मासक्षपणपारणके पक्षपाप्रतिविस्यमादिभिः प्रतिषिद्धलतः श्रुत्वा ऽभिहितवर्षामुपदिश्य भ्रातरं विप्रां प्रत्यवृद् विरो विजयघोषः प्रामाजीद द्वावपि मोक्षं प्रापतुः । ती० । (नन्दाभिधानना विकवृत्तम्' गंद' शब्दे चतुर्थभागे १७४८ पृष्ठे गतम् । ) अस्यां संपादननरपतिः सातिरेककन्यासहस्रैः खन्नपि परस्पतिपृतनायेष्टितायां पुरि राज्यलक्ष्मी गर्भस्थोऽप्यवीरातवान् अस्यां मातषिर्वसनामा मृतगङ्गातीरलब्धजन्मा तिन्दुकोद्याने स्थितवान् गण्डीतिन्दुकं च यक्षं गुलगरीत हृदयमकार्षीत् । कोशिलिकनृपदिता च भद्रा मलचितसृर्षि विलोक्य निष्ठ्युतवती । ततस्तेन यक्षेणाविष्ठिता तेनैव मुखे वपुषि संक्रम्य परिणीता त्या च मुनिना, ततो रुद्रदेवेन यशपत्नी कृता । मासक्षपणपारणे च भिक्षार्थमुपागतो मातङ्गमुनिर्द्विजातिभिरुपहस्य कदर्थ्यमानः सरप्रेक्ष्य भद्रयोपलक्ष्य बोधितास्तं क्षमयामासुर्ब्राह्मणाः प्रत्यलाभश्च भक्ताद्यैः, विदधे विबुधैर्गन्धोदकवृष्टिः पुष्पवृष्टिदुन्दुभिवादनं वसुधारापातश्च । श्रस्याम् - " वाणारसीऍ कोटुऍ पासे गोचारिभद्दासणे य । दसिरीपउमद्दइ-रायगि सो चिद वीरे ॥ १ ॥ वासारसी य नगरी, अणगारे धम्मघोल धम्मजसे । गर, गोग्रासगंगा व अणुकंपा ॥ २ ॥ तदावश्यकनिर्युको संविधानकद्वयमनि । ती० ४२ कल्प | ( नन्दश्रीवार्ता
मासस्स य पार
39
·
गंदसिरी' शब्दे चतुर्थभागे १७५१ पृष्ठे गता । ) अत्रैव पुर्या धर्मघोषधयसी द्वावप्यनगारी वर्षारामायस्थाताम्तीमा २ रुपयेनास्ताम् अन्यदा चतुर्थपारसके तृतीयप विहाराय प्रस्थिती शारदालनात ती गङ्गामुत्तरन्ती मनसाऽपि नाम्भ पेक्षतामपीयमिति दे वता तद्गुणावर्जिता गोकुलं विकुर्व्य गङ्गातीर्यौ तौ दध्योदनादिभिरुपन्यमन्त्रयत् । ती दत्तोपयोगी ज्ञातवन्ती यथेय मायेति प्रत्यषेधताम् पुरः प्रस्थितयोरनुकम्पया वाले व्य कार्यात् देवता, ती पायां भूमी शीतलाताप्यायिती प्रामं प्राप्य शुद्धोञ्छमादिषातामिति । श्रीमदयोध्यायामिवाकुवंश्यः श्रीहरिश्चन्द्रो महानरेन्द्रस्त्रिशङ्कुपुत्र उशीनरनृपसुतायाः सुतारादेव्या रोहिताश्वेन च पुत्रेण सहितः सुखमनुभवश्विरमशात्काश्यपीम् । एकदा सौधर्माधिपतिर्दिवि देवेन्द्रपरिषदि तस्य सत्ववर्णनामकरोत् तदधानाबुभौ गीर्वाणी चन्द्रमणिप्रभनामानी वसुन्धरामवती । तयोरेको वनवराहरूपं विकृत्यायोध्यापरिसर स्थितशकाय तारचेत्याश्रमं ससंभ्रमं भकं प्रववृते । अन्येषु सदसि सिं हासनस्थितो हरिश्चन्द्रमहीन्द्रस्तमाश्रमोपप्लवं शूकरोपशं श्रुत्वा तत्र गत्वा वाणप्रहारेण तं वराहं प्रहतवान् । तस्मित्वं शरेऽन्तर्हिते गर्हितेतरयरितः स धावतं प्रदे शमविशत्तावत्तत्र हरिणीं स्पाहतां तस्याः स्फुरन्तं
गलितं गर्म निभाल्प कपिञ्जलकुन्तलमित्राभ्यां सह प र्यालोच्य भ्रूणध्नं स्वमशोचयत् । प्रायश्चित्तग्रहणार्थे कुलपतिकन्यकानुमत (माल) मकार्षीत् । व्यवहारार्थं च ततोऽनेन
।
२६६
4
Jain Education International
3
(१००३) अभिधानराजेन्द्रः ।
3
बाणारसी पापीयसा मन्मृगी इता तम्मरसे च मम मातुध मरणं भवि व्यतीति निशम्य कुपिताः कुलपतिनृपतयः, ततस्तत्पदोर्नि पत्य नरपतिरलपत् प्रभो ! सकलामपि वसुधां प्रतिगृह्य मा मेतस्मात् एनसो मोचय, तयोश्च मरणनिवारणाय हेमलक्षं दास्यामीति तेनान्यामिति प्रतिपत्रे सति कोटिल्यमृर्षि सह कृत्वा नृपः स्वपुरीमागात्, ततो वसुभूतेर्मन्त्रिणः कुन्तलस्य च सुहृदस्तत्स्यरूपमावेध कोशादेकलक्षमानाययत् ततः स्मित्या तापसः सागारको व्याकरोदस्मभ्यं जलधिमेखलामखिला मिलां त्वमदाः ततोऽस्मदीयमेव वस्त्वस्मभ्यमेवं दीयत इति कोऽयं न्यायः । अथ वसुभूतिः किमपि ब्रुवाणः कुलपतिना शापादपारिकार, कुन्तलस्तु शृगालः, तौ च वनमध्येऽवसताम् । राजा च मासमवधिं मार्गयित्वा रोहिताश्वमङ्गुलौ लगयित्वा सुतारया सह काशीं प्रति प्राचलत् क्रमादिमां पुरीं प्राप्य संखायां स्थितः तत्र शिरसि तु दत्वा वज्रहदयविमदस्ते देवी कुमारं देमसहस्रैर्विचित्राय सात
9
3
पेपणादिकर्माणि निर्ममे । दारक समित्पत्रपुष्पफलायाजहार | राशीचिन्ताध्वान्तचेताः स कुलपतिः कनकं मार्गयितुमगाद् । दत्तं तस्मै राशीकाञ्चनसहस्रषट्म्, कुलप ती स्तोकमिति कुप्यत्यङ्गारको योचत् भोः किमर्थ पत्नीमपत्यं च विक्रीणीथाः अत्रत्यचन्द्रशेखरं नरेश्वरं किं न पाचसे वसु लक्षम् । राज्ञोक्तम् - अस्मत्कुलेनेदं सिद्धयति, डोंवउस्यापि वेश्मनि कर्मकरणमुररीकृत्य दास्यामि तब का चनमिति ततः कर्म कर्तुं प्रवृत्तण्डालेन श्मशानरणे नियुक्तः, ततः परं यथा ताभ्याममराभ्यामकारि मारिः पुर्याम्, यथा भूपादेशानीतमान्त्रिकेण राक्षसीप्रवादमारोउदय सुवारा मरडलमानीय रासभमारोपिता, यथा सुतः पावके दत्तम्पोऽपि न दग्धः, संस्कारं कर्तुमानीतः, तस्याः करमयाचिष्ट नृपतिः । यथा च सत्वपरीक्षानिर्वाणप्रमुदिप्रकटितनिजरूपः त्रिदशकृतपुष्पवृष्टिजयध्वनिः सर्वजनैः प्रशंशितः सात्त्विकशिरोमणिः इति, यथा च बर्हिर्मुखसुखाद्वराहादिपुष्पवृष्टिपर्यन्तं दिव्यमायाविलसितमवबुध्य यावच्चेतसि चमत्कृतस्तावत् स्वपुर्ण सदसि सिंहासनस्थं परिवारमपश्यत्, तदेवीकुमारविक्रयादिदिव्यपुष्पवर्षावसानं श्रीहरिश्चन्द्रस्य चरित्रं सत्वपरिक्षानिकषो ऽस्यामेष पुर्यामजनि । जनजनितविस्मयं यच्च काशीमाहात्म्ये प्रथमगुरुस्थानीयैरभिधीयतेपद्वाराणस्यां कलियुगप्रवेशो नास्ति, तथात्र प्राप्तनिधनाः कीटपतङ्गभ्रमरादयः कृतानेकचतुर्विधहत्यादिपाप्मानोऽपि मनुष्यादयो वा शिवसायुज्यामियतीत्यादि युक्तिरिक्तं तदस्मदादिभिः भानुमपि दुःशक म् किं पुनः कल्पे जल्पितुमित्युपेक्षणीयमेतत् धातुवाद सयादयन्मयादमन्त्रविद्या विधुराः शब्दानुशासनत कैनाटकालङ्कारद्योतितचूडामणिनिमित्तशास्त्र साहित्यादिविद्यानिपुणा निलपुरुष अस्यां परिवाजकेषु जटाधरेषु योगिषु ब्राह्मणादिचातुर्वएर्यचच नैकरसिकमनांसि प्रीणयन्ति चतुर्विंगतदेशान्तरयास्तम्याश्वास्यां जना दृश्यन्ते सकलकलापरिकल नकीतूहलिनः । वाराणसी येथे संप्रति चतुव विभा दृश्यते । तद्यथा - देववाराणसी यत्र विश्वनाथप्रासादः तन्मध्ये चाऽऽश्मन जैनं चतुर्विंशतिप पूजारूपमचापि विद्यते द्विती
For Private & Personal Use Only
"
www.jainelibrary.org