________________
(२०७२) बाणमंतर अभिधानराजेन्द्रः।
वाणारसी मकोशेऽधीतस्तथापीह पुष्पपत्रकृतो विशेषो भावनीयः ।। गरावाससयसहस्सा पमत्ता, ते ण भोमेजा नगरा बाहिं 'जमलिय'त्ति यमलतया-समणितया तत्तरूणां व्यव- वडा अंतो चउरंसा एवं जहा-भवणवासीणं तहेवणयव्वा, स्थितत्वात् सञ्जातयमलत्वेन यमलितम् 'जुबलिय' त्ति युगलतया तत्तरूणां सञ्जातत्वेन युगलितम् । 'विणमिय'त्ति वि
णवरं पडागमालाउला सुरम्मा पासाईया दरिसणिज्जा शेषण-पुष्पफलभरेण नमितमिति कृत्वा विनमितम् । 'पण-|
अभिरूवा पडिरूवा । (सू-१५०४)स । वाणमंतराणं मिय'ति तेनैव नमयितुमारब्धत्वात् ,प्रणमितं प्रशब्दस्यादि- भंते ! सव्वे समाहारा एवं जहा सोलसमसए दीवकर्मार्थत्वादिति' तथा सुविभक्काः अतिविभक्ताः सुनिष्पन्न- कुमारुद्देसए० जाव अप्पिद्विय त्ति सेवं भंते ! भंते ! ति। तया पिण्ड्यो-लुम्ब्यो मार्यश्च प्रतीताः ता एवावतंसकाः-THERS
(सू०-६६१) भ०१६ श० १० उ०। शेखरकास्तान् धारयति यत्तत्सुविभक्तपिण्डीमार्यवतंस-1 कधरम् ,ततः कुसुमितादीनां कर्मधारय इति । 'सिरीए'त्ति ।
, वाणमंतरी-वाणव्यन्तरी-स्त्री० । व्यन्तरदेवस्त्रियाम् , जी। श्रिया-वनलक्ष्म्या' उवसोभमाणे २ 'त्ति, इह द्विवचनम से किं तं वाणमंतरदेवित्थियाओ? वाणमंतरदेवित्थियाआभीक्ष्ण्ये-भृशत्वे इत्यर्थः । 'प्राइम' त्ति क्वचित्प्रदेशे दे- ओ अद्वविधाओ परमत्ताओ। तं जहा-पिसायवाणमंतरदेविवानां देवीनां च वृन्दैरात्मीयात्मीया वा समर्यादानुल्लानेन
न्दरात्मायात्माया वा समयोदानुल्लानेन | त्थियागोजाव सेत्तं वाणमंतरदेवित्थियाओ । (सू०-४५) व्याप्ता, श्राशब्दोऽत्र मर्यादावृत्तिः, तथा क्वचितु-'बिइम' |
जी०२ प्रति। त्ति, तैरेव वृन्दैर्निजावाससीमोल्लङ्घनेन व्याप्ताः, विशब्दो विशेषवाची, ' उवत्थड' त्ति उपस्तीर्णा उपशब्दः सामी
वाणर-वानर-पुं० । मर्कटे, प्रश्न १ आश्रद्वार। श्रा० चू०। प्यार्थः स्तृञ् चाच्छादनार्थः, ततश्चोत्पतद्भिर्निपतद्भिश्चान
अनु०। प्रव० । पाइ० ना० । “सो वाणरजूहवई कंतारे सुविवरतक्रीडासतरुपर्युपरिच्छादिताः, 'संथड ' त्ति संस्तीर्णाः
हियाणुकंपाए " श्राव०४ श्र० । श्रा० क०। संशब्दः परस्परसंश्लेषार्थः, ततश्च क्वचितैरेव क्रीडमानैर-वाणह-उपानह-स्त्री० । मोचके, पादत्राणे, ध०२ अधिक। न्योन्यस्पर्द्धया समन्ततश्चलभिराच्छादिता इति, 'फुड' तिवाणारसी-वाराणसी-स्त्री०।"करेणु-वाराणस्या रणोव्येत्यस्पृष्टा आसनशयनरमणपरिभोगद्वारेण परिभुक्ताः,स्फुटा वा | यः"1|११६। इति रस्थाने णः। प्रा० । काशीजनपदसप्रकाशा व्यन्तरसुरनिकरकिरणविसरनिराकृतान्धकारत- राजधान्याम् , स्था०१० ठा०३ उ०॥ सूत्र० । शा० श्रावन या। 'अवगाढगाढ 'त्ति । गाढं-बाढमबगाढास्तैरेव सक- प्रज्ञा। अन्त०। प्रव०। विपाती । लक्रीडास्थानपरिभोगनिहितमनोभिरधोऽपि व्याप्ताः, गाढा- "नत्वा तत्त्वाख्यायिनं श्रीसुपार्श्व,श्रीपाचच ध्वंसिताशेषवि वगाढा इति वाच्ये प्राकृतत्वादवगाढगाढाः, इह च देवत्व-। घनम् । वाराणस्यास्तीर्थरत्नस्य कल्पं, जल्पामस्सत्कल्पनायोग्यस्य जीवस्याभिधानेन तदयोग्यः सामर्थ्यांदवसीयत पोढकल्पम् ॥१॥" अस्त्यत्रैव दक्षिणे भरतार्द्ध मध्यमखण्डे एवेति । 'अत्थेगइए नो देवे सिए ' इत्येतस्यादावुक्तस्य काशीजनपदालंकृतिरुत्तरवाहिन्या त्रिदशवाहिन्याऽलंकृत
स्यानवचन कृत द्रव्यांमति,प्रथोद्देशकनिगमनार्थमाह- धनकनकरत्नसमृद्धा वाराणसी नाम नगरी, गरीयसामद्भ• सेवं भंते ! भंते 'त्ति यन्मया पृष्टं तद्भगवद्भिः प्रतिपादितं तानां निधानम् । वारणा नाम्नी सरित् असिनाम्नी च । तदेवमित्थमेव भवन्त ! नान्यथा, अनेन भगदचने बहुमानं वे अपि सरितावस्यां गङ्गामनुप्रविष्टे इति वारणासीति तदर्शयति । द्विर्वचनं चेह भक्तिसंभ्रमकृतमिति । एवं कृत्वा दुक्तं नामास्याः प्रसिद्धम् , अस्यां सप्तमो जिनसत्तमः भगवान् गौतमः श्रमणं भगवन्तं महावीरं वन्दते नमस्यति श्रीमान्सुपार्श्व ऐक्ष्वाकुप्रतिष्ठमहीपतिमहिष्याः पृथ्वीदेव्याः चेति । भ०१श०१ उ० । पश्चा०। चं० प्र० । उत्त। कुक्षाववतीर्य जन्मसुपादितत्रिभुवनजनवादितयशःपटहः अथ व्यन्तरभेदानां नामान्याह
स्वस्तिकलाञ्छितद्विशतधनुरुच्छ्रायः काञ्चनच्छायकायः क्र
मेण प्राज्यराज्यश्रियमनुभूय भूयः सांवत्सरिकं दानं प्रदाय पिसाय १ भूया २ जक्खा य ३, रक्खसा ४ किन्नराय
सहस्राऽऽम्रवणे दीक्षां च कक्षीकृत्य विहत्य छमस्थावस्थया ५ किंपुरिसा ६ । महोरगा य ७ गन्धव्वा ८, अट्ठहा वा- नवमासी केवलममलमासाद्य समेतगिरिमेत्य निर्वृतः। प्रयोणमन्तरा ॥ २०८॥
विशश्च जिनेशः श्रीपार्श्वनाथ ऐक्ष्वाकाश्वसेनसूनुर्वामाकुक्षिव्यन्तरा अष्टविधाः पिशाचारभूतारयक्षाश्च३ पुना राक्षसाः
संभवः पन्नगलचमो नवकरोच्छायो नीलच्छवियपुस्तारान्त
जन्माऽऽश्रमपदोद्याने कौमार एवोपासचारित्रभावः केव४ किन्नराश्च ५ किंपुरुषाः ६ महोरगाः ७ गन्धर्वाः एवम
लमुत्पाद्य तस्मिन्नेव शैलेशीमवाप्य सिद्धः, अस्यामेव एप्रकारा व्यन्तरा ज्ञेयाः । उत्त० ३६ अ०।
कुमारकाले भगवानेष एव मणिकर्रिणकायां पश्चाग्नितपस्तव्यन्तराणां स्थानान्याह
प्यमानात्कमठऋषेरायतिभाविनी विपदमात्मनो विदितकेवइया णं भंते ! वाणमंतराऽऽवासा पसत्ता',गोयमा! वानप्यन्तरुणज्वलनज्वालाभिरर्द्धदग्धदन्दशूकं जनन्या ज. इमीसे णं रयणप्पभाए पुढवीए रयणामयस्स कंडस्स जो- नानां च संदर्य कुपथमथनमकार्षीत् । अस्यां काश्यपयणसहस्सचाहल्लस्स उवरि एगं जोयणसयं भोगाहेत्ता हे
गोत्री चतुर्वेदी षट्कर्मकर्मठौ समृद्धौ यमलभ्रातरौ जय
घोषविजयघोषाभिधानौ द्विजवरावभूताम् , एकदा जयः द्रा चेग जोयणसयं वजेत्ता मज्झे अट्ठसु जोयणसएम ए
स्नातुं गङ्गामगात् , तत्र प्रदाकुना प्रस्यमानं भेस्थ णं वाणमंतराणं देवाणं तिरियमसंखेजा भोमेजा न-1 कमेकमालोक्य तत्सर्प च कुललेनोरिक्षप्य भूमौ पातित
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org