________________
बाउकाइय अभिधानराजेन्द्रः।
वाउकाइय एगंतसिणिद्धम्मी, पोरिसिमेगं अचेयणो होई । न्धस्पर्शात्मकश्च वायुरिष्यते, न यथाऽन्येषां यायुः स्पर्शयाबिइयाए संमीसो, तइयाइसचेयणो वत्थी ॥ १३ ॥
मेवेति प्रयोगार्थश्व गाथया प्रदर्शितः। प्रयोगश्चायम्-चेत
नावान् वायुः अपरप्रेरिततिर्यगनियमितगतिमत्त्वात् गवामज्झिमनिद्धे दो पो-रिसी उ अञ्चित्त मीसभो।।
श्वादिवत् , तिर्यगेव गमननियमाभावादनियमितविशेचउत्थीए सचित्तो, पवणो दइयाइमझगमो ॥ १४ ॥ षणोपादानाच परमाणुनानेकान्तिकासंभवस्तस्य नियमिपोरिसितिगमच्चित्तो, निद्धजहमम्मि मीसगचउत्थी। । तगतिमरवात् , 'जीवपुद्रलयोः अनुश्रेणिगति' रिति । सचित्तपंचमीए, एवं लुस्खे वि दिणवुडी ॥ १५॥
(तस्वा० अ०२सू० २७ ) वचनात् , एवमेष वायुः घनशुद्ध
बातादिभेदोऽशस्रोपहतश्चेतनावानवगन्तव्य इति । प्राचा इह कालः सामान्यतो द्विविधः, तद्यथा-स्निग्धो रुक्षश्च ।
१७० १०७ उ० । व्य० । विशे० । सूत्र । तत्र यः सजलः सशीतश्च स स्निग्धः, उष्णो-रुतः, स्निग्धो ऽपि त्रिधा तद्यथा-एकान्तस्निग्धो मध्यमो जघन्यश्च ।
परिमाणद्वारमाहतत्र एकान्तस्निग्धः अतिस्निग्धः । सक्षोऽपि त्रिधा-त
जे बायरपञ्जत्ता, पयरस्स असंखभागमित्ता ते । यथा-जघन्यो मध्यमः उत्कृष्टः । उत्कृष्टो नाम-अतिशयेन सेसा तिमि वि रासी, वीसं लोया असंखेजा ॥१६८।। रुतः, तत्र एकान्तस्निग्धकाले वस्तिगतो वायुकायः, उपल- ये बादरपर्याप्तका वायवस्ते संवर्तितलोकप्रतरासंख्येयक्षणमेतत् , तेन रतिस्थोऽपि एकां पौरुषी यावदचेतनो भागवर्तिप्रदेशराशिपरिमाणाः, शेषात्रयोऽपि राशयो विभवति । द्वितीयस्यास्तु पौरुष्याः प्रारम्भेऽपि मिश्रः, स च | वक पृथगसंख्येयलोकाकाशप्रदेशपरिमाणा भवन्ति । विशेतावद्यावत्परिपूर्णा द्वितीया पौरुषी, तृतीयस्यां तु पौरुण्या- पश्चायमत्रावगन्तव्यः बादराप्कायपर्याप्तकेभ्यो बादरवायुमादित एव सचित्तः, तत ऊर्व सचित्त एव । मध्यमे तु नि पर्याप्तका असंख्येयगुणाः, बावराप्कायापर्याप्तकेभ्यो बादग्धकाले द्वे पौरुष्यौ यावदचित्तस्तृतीयस्यांतु पौरुष्यां मिश्रः रवायुकायापर्याप्तका असंख्येयगुणाः, सूक्ष्माकायापर्याप्तचतुर्थ्यां सचेतनः । जघन्ये च स्निग्धकाले हत्यादिमध्यगतो केभ्यः सूक्ष्मवाय्वपर्याप्तका विशेषाधिकाः, सूक्ष्माकायपचायुः पौरुषीत्रिकं यावदचित्तः, चतुर्थपौरुष्यां मिश्रः, पञ्च- र्याप्तकेभ्यः सूक्ष्मवायुपर्याप्तका विशेषाधिकाः। म्यां तु सचेतनः । एवं रूक्षेऽपि द्रष्टव्यम् , केवलं तत्र दिन
उपभोगद्वारमाहबुद्धिः कर्तव्या । सा चैवम्-जघन्यरूक्षकाले बसत्यादिगतः वियणधमणाभिधारण, उस्सिचणफुसणाणु पाणू य। पवनो दिनमेकमचित्तो द्वितीये दिने मिश्रस्तृतीये सचित्तः,
वायरवाउकाए , उवभोगगुणा मणुस्साणं ।। १६६ ।। मध्यमरूक्षकाले दिनद्वयमचित्तस्तृतीदिने मिश्रश्चतुर्थदिने
व्यजनभखाऽऽध्माताभिधारणोत्सिश्चनफूत्कारप्राणापानासचेतनः, उत्कृष्टरक्षकाले दिनत्रयमचित्तश्चतुर्थदिन मिश्रः
दिभिर्वादरवायुकायेनोपभोग एव गुण उपभोगगुणो मनुपञ्चमदिने सचित्तः।
ज्याणामिति । प्राचा०१ श्रु०१०७ उ०। (वायुकायसंप्रत्यचित्सवायुकायप्रयोजनमाह
परिभोगः 'महब्बय' शब्देऽस्मिन्नेव भागे १८३ पृष्ठे गतः।) दइएण वस्थिणा वा, पोयणं होज वाउणा मुणियो।
तत्सेवनिषेधमधिकृत्याऽऽहगेलनम्मि व होजा, सचित्तमीसे परिहरेजा ॥४२॥ अनिलस्स समारंभ , बुद्धा मभंति तारिसं । इतिना-हतिस्थेन वस्तिना-वस्तिस्थेन वेति-समुच्चये न सावञ्जबहुलं चेयं, नेयं ताईहि सेवियं ।। ३६ ॥ चाद्युत्तारे प्रयोजनं भवेद्वायुना मुनेः, अनेन जलस्थो वायु
'अणिलस्स' ति अनिलस्य-बायोः समारम्भं तालवृगुह्यते । अथवा ग्लानत्वे मन्दत्वे सति वायुना प्रयोजनं भव
न्तादिभिः करणं बुद्धास्तीर्थकरा मन्यन्ते-जानन्ति तादृशं ति । कापि हिरोगे हत्यादिना संगृह्य वातोऽपानादौ प्रक्षि
जाततेजःसमारम्भसदृशं सावधबहुलं पापभूयिष्ठं वैतमिति प्यते, अनेन स्थलस्थो गृहीतः । सचित्तमिश्री तु यत्नतः
कृत्वा सर्वकालमेव नैनं त्रातृभिः-सुसाधुभिः सेवितम्परिहरेत् । जलमध्ये स्वशक्ये परिहारे प्रायश्चित्तं पश्चादभि
आचरितं मन्यन्ते वृद्धा एवेति सूत्रार्थः । गृह्णीयात् । तदेवमुक्तो वायुकायपिण्डः । पि० ।
एतदेव स्पष्ठयतिलक्षणद्वाराभिधित्सयाऽऽह
तालअंटेण पत्तेणं , साहाबिहुयणेण वा। जह देवस्स सरीरं, अंतद्धाणं व अंजणादीसुं ।
न ते विइउमिच्छति , वेयावेऊण वा परं ॥ ३७॥ एवोवम आदेसो, वाए संते विरूवम्मि ।। १६७॥ । 'तालयंटेण' ति सूत्रम् , तालवन्तेन पत्रेण शाखायथा देवस्य शरीरं चक्षुषाऽनुपलभ्यमानमपि विद्यते, चेत- विधूननेन वेत्यमीषां स्वरूपं यथा षड्जीवनिकायिकायाम् , नावच्चाध्यवसीयते, देवाः स्वशक्तिप्रभावात्तथाभूतं रूपं | नते-साधवो बीजितुमिच्छन्त्यात्मानमात्मना , नापि कुर्वन्ति यचक्षुषा नोपलभ्यते, न चैतद्वक्तुं शक्यते-नास्त्यचे | बीजयन्ति परैरात्मानं तालवृन्तादिभिरेव , नापि बीजयन्तं तनं चेति, तद्वायुरपि चचुचो विषयो न भवति, अस्ति च परमनुमन्यन्त इति सूत्रार्थः। चित्तवांश्चेति, यथा वाऽन्तर्धानमञ्जनविद्यामन्त्रैर्भवति मनु- उपकरणात्तद्विराधनेत्येतदपि परिहरमाहज्याणां न च नास्तित्वमचेतनत्वं चेति, पत्तदुपमानं वायावपि जंपि वत्थं व पायं वा , कंबलं पायपुंछणं । भवति, आदेशो-व्यपदेशोऽसत्यपि रूप इति । अत्र चास- न ते वायमुईरंति, जयं परिहरति य॥३८॥ च्छन्दो नाभाववचनः, किन्तु असत् रूपं वायोरिति'चक्षुर्गाचं जंपित्ति,सूत्रम् यदपि वस्त्र वा पात्रं वा कम्बलं वा पादपुतद्रूपं न भवति, सूक्ष्मपरिमाणात् परमाणोरिव । रूपरसग छनम् अमीषां पूर्वोक्तं धमापकरण तेनापिन ते वातमुदीरय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org