________________
(२०६९) वाउकाइय अभिधानराजेन्द्रः।
वाउकाइय पजत्तगा य, अपजत्तगा य । तत्थ णं जे ते अपञ्जत्तगा ते सर्वोऽपि वायुकायो निश्चयतः सचित्तः, अतिहिमातिदुईिणं असंपत्ता। तत्थ णं जेते पज्जत्तगा एतेसि णं वरमादेसेणं
नाभावे तु यः प्राचीनादिवातः पूर्वादिदिग्वानः स व्यवहार
तः सचित्तः । यस्तु आक्रान्तादिकः आक्रान्तः पङ्कादिसमुगंधादेसेणं रसादेसेणं फासादेसेणं सहस्सग्गसो विहा
त्थप्रभृतिकः पञ्चप्रकारो वक्ष्यमाणस्वरूपः सोऽचित्त इति । णाई संखिआई जोणिप्पमुहसयसहस्साई पज्जत्तगणिस्साए
आक्रान्तादिस्वरूपमेवाऽऽहअपञ्जत्तया वकमंति, जत्थ एगो तत्थ नियमा असंखेजा।।
अकंतधंतघाणे, देहाणुगए य पीलियाइसु य । सेत्तं बादरवाउकाइया । सेत्तं वाउकाइया। (सू०१८)
अच्चित्तवाउकाओ, भणिो कम्मट्ठमहणेहिं ॥ ४०॥ प्रतीत नवरं पाईणवाए ' इति यः प्राच्या दिशः स
आक्रान्ते-पादेनाकान्ते कर्दमादौ यो वातश्चिदिति शब्दं कुर्वमागच्छति वातः स प्राचीनवातः, एवं प्रतीचीनवातो द
न् समुच्छलति, यश्चाध्माते मुखबातभृते इत्यादौ वर्तते, क्षिणवात उदीचीनवातश्च वक्तव्यः, ऊर्द्धमुद्गच्छन् यो वा
यो वा घाणे-तिलपीडनयन्त्रे तिलपीडनवशात् सशब्दं ति वातस्स ऊवातः , एवमधोवाततिर्यग्वातावपि प
विनिर्गच्छन्नुपलभ्यते,यश्च देहानुगतः शरीराश्रित उच्छासरिभावनीयौ। विदिग्वातो-यो विदिग्भ्यो वाति , वा
निःश्वासवातनिसर्गरूपः, पीलितं-सजलं निश्चोत्यमानं वतोद्धामः-अनवस्थितवातः पातोत्कलिकाः-समुद्रस्येव वा- स्वादि आदिशब्दात्तालवृन्तादिपरिग्रहः तेषु च यः संभवति तोत्कलिकाः बातमण्डली-बातोली उत्कलिकावातः-उत्कः।
वातः एष पञ्चप्रकारोऽपि वातः कर्माष्टकमथनैरचित्तः प्रतिलिकाभिः प्रचुरतराभिः सम्मिश्रितो यो वातः मण्डलिका-I पादितः। बातो-मण्डलिकाभिर्मूलत प्रारभ्य प्रचुरतराभिः समुत्थो संप्रति मिश्रं वायुकायं प्रतिपिपादयिषुईत्यादियो वातः,गुञ्जावातो-यो गुञ्जन शब्दं कुर्वन् वाति, झन्झा
स्थस्याचित्तवातकायस्य जले स्थितस्यवातः-सवृष्टिशुभनिष्ठुर इत्यन्ये , संवर्तकवातः-तृणा
क्षेत्रमाश्रित्य स्थलस्थितस्य च कालदिसंवर्तनस्वभावः, घनवातो-घनपरिणामो रत्नप्रभापृथि
माश्रित्याचित्तादिविभागमाहव्याद्यधोवी,तनुवातो-विरलपरिणामो घनवातस्याधः स्था | यी, शुद्धवातो-मन्दस्तिमितो वस्तिदृत्यादिगत इत्यन्ये । ते |
हत्थसयमेगगंता, दइयो अच्चित्सवीयए मीसो। समासतो' इत्यादि प्राग्वत् , अत्रापि संस्खेयानि योनि- तइयम्मि उ सच्चित्तो, वत्थी पुण पोरिसिदिणेसु ॥४१॥ प्रमुखाणि शतसहस्राणि सप्तावसे यानि । प्रशा०१ पद । इह ऊर्ध्वमपाटितेनापनीतमस्तकेन निकर्षितचन्तिअचित्तवायुकायिकमाह
वर्तिसर्वास्थ्यादिकचवरेणापरचर्ममयस्थिग्गलकस्थगिता-- पंचविहा अचित्ता वाउकाइया पनत्ता । तं जहा-अकं-1 पानच्छिद्रेण संकीर्णमुखीकृतग्रीवान्तर्विवरेणाजापश्वोरन्यतते धंते पीलिए सरीराणुगए समुच्छिमे । (मू० ४४४)
रस्य शरीरेण निष्पन्नश्चम्ममयः प्रसेवकः कोत्थलकापरश्राकान्ते पादादिना भूतलादौ यो भवति स ाक्रान्तः,
पर्यायो दृतिः । स चाचित्तमुखवातभृतः सन् दवरकेण गाढ यस्तु ध्माते इत्यादौ स ध्मातः, जलावने निष्पीड्यमाने बद्धमुखो नद्यादिजले प्लाव्यमानः क्षेत्रतो हस्तशतमेकं यावत् पीडितः उद्गारोच्छासादिः-शरीरानुगतः, व्यजनादिजन्यः
गम्ता तावत् स दृतितिस्थो वातकायोऽचित्तः प्रथमे च सम्मूच्छिमः, पते च पूर्वमचेतनास्ततः सचेतना अपि भव
हस्तशतेऽतिक्रान्ते सति द्वितीये प्रविशन् मिथो भवति, न्तीति । स्था०५ ठा० ३ उ० ।
स च मिश्रस्तावद्भवति यावद् द्वितीयहस्तशतपयन्तः, ___सम्प्रति वायुकायपिण्डमाह
ततो द्वितीये हस्तशतेऽतिकान्ते तृतीये प्रविशन् सचित्तो वाउकाओ तिविहो, सञ्चित्तो मीसो य अञ्चित्तो।।
भवति । तत ऊर्ध्व सचित्त एव । अथवा-एकस्मिन्नेव
हस्तशते गमनेनागमनेन च पुनर्गमनेन च क्रमेणाचित्तत्वासञ्चित्तो पुण दुविहो, निच्छयववहारो चेव ॥३८॥
दिकमवगन्तव्यम् । यदि वा-हस्तशतगमनकालं परिभाब्यैवायकायत्रिविधस्तद्यथा-सचित्तो मिश्रोऽचित्तश्च ।। कस्मिन्नपि स्थाने जलमध्यस्थितस्योतक्रमेणाचित्तत्वादिकं सचित्तः पुनर्द्विधा-निश्चयतो व्यवहारतश्च ।
परिभावनीयम् । इतिग्रहणं चोपलक्षणं तेन वस्तावप्येवं पतदेव निश्चयव्यवहाराभ्यां सचित्तस्य द्वैविध्यमचित्तं द्रष्टव्यम् । वस्तिश्च दृतियत् स्वरूपतो भावनीयः, नवरमपचाऽऽह
रचर्ममयस्थिग्गलकस्थगितग्रीवान्तर्विधरोऽतिविवृतमुखीसवलय घणतणुवाया, अइहिमअइदहिणे य निच्छयो।
कृतपाश्चात्यप्रवेशः स विशेषः, तथा 'वत्थि पुण पारसि दि
णेसु'त्ति । स्थले स्निग्धं रूक्षं च कालमाश्रित्य वस्तिर्वस्तिववहारपाइणाई, अकंताई य अञ्चित्तो ॥ ३९ ॥
स्थितो वातः उपलक्षणमेतत् । तेन दृतिस्थोऽपि वातः स्थसह वलयैर्वर्तन्ते इति सवलयाः, ये 'घणतणुवाय'त्ति वात | लस्थः स्निग्धं रूक्षं च कालमधिकृत्य यथाक्रमं पौरुषीषु दिशब्दः प्रत्येकमभिसंबध्यते, घनवातास्तनुवाताश्च । किमुक्तं | नेषु चाचित्तादिरूपो वेदितव्यः । भवति ?-ये नरकपृथिवीनां पार्वेषु घनवातास्तनुवाता वा एनमेव गाथावयवं भाष्यकृद् गाथाचतुष्टयेन वलयाकारेण व्यवस्थिता वलयशब्दवाच्याः। ये च नरकपृ
व्याख्यानयतिथवीनामेयोधस्तात् घनवातास्तनुवानाश्च । तथा' अहिम अइदुद्दिणे य'त्ति अतिशयेन हिमे निपतति , अतिशयेन च
निद्धेयरो य कालो, एगंतसिणिद्धमझिमजहन्नो। दुर्दिने मेघतिमिरे मेधैर्गगनमण्डलस्थाच्छादने ये वायवः एष लुक्खो वि होइ तिविहो, जहन्नमझो य उक्कोसो॥१२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org