________________
(५०) पुंमरीय प्रनिधानराजेन्धः।
पुमरीय संभवमायोजनीयम् । तथेप्सितार्थनिष्ठानं सिद्धिविपर्ययस्त्व- सम्भव समुत्पत्तिरस्ति, कारणे कार्यस्य विद्यमानस्यैवोत्फसिद्धिनिर्वाणं वा-सिद्धिः, असिद्धिः-संसारः संसारिणां त- सिरिष्टा, नासतः, सर्वस्मात्सर्वस्योत्पत्तिप्रसङ्गात् । तथा चोथा नरकः पापकर्मणां यातनास्थानमनरकस्तिर्यमनुष्याम- क्लम्-" नासतो जायते भावो, नाभावो जायते सतः।" इराणामेतत्सर्व सवादिगुणाधिष्ठिता भूताऽऽस्मिका प्रकृति- त्यादि। तथा असतः खरविषाणाऽऽदेरकरणादुपादानकारणविधते।लोकायताभिप्रायेणापीहैव तथाविधसुखदुःखावस्था- स्य च मृत्पिण्डाऽऽर्धटार्थिनोपादानाऽऽदित्यादिभ्यश्च हेने स्वर्गनरकावितीत्येवमन्तशस्तृणमात्रमपि यत्कार्य ततै- तुभ्यः कारणे सत्कार्यवादः ।। रेव प्रधानरूपाऽऽपनैः क्रियते । तथा चोक्तम्-"सत्वं लघुप्र- एतावताच जीवकाए, एतावताव अत्थिकाए, एतावताव काशक-मिष्टमुपष्टम्भकं बलं च रजः । गुरु चरणकमेव तमः, सबलोए,एतं मुहं लोगस्स करणयाए,अवियंतसो तणमाप्रदीपवच्चार्थतो वृत्तिः ॥१॥” इत्यादि । तदेवं सांख्याभिप्रा
यमपि । येणाऽऽत्मनस्तृणकुञ्जीकरणेऽप्यसामर्थ्यालोकायतिकाभिप्रा
तदेवमेतावानेव तावदिति सांख्यो. लोकायतिको वा माध्ययेण त्वात्मन पवाभावाद्भूतान्येव सर्वकार्यकर्तृणीत्येवमभ्युपगमः । तानि च समुदायरूपाऽऽपन्नानि नानाखभावं कार्य
स्थ्यमवलम्बमान एवमेवाऽऽह । तद्यथा-अस्मद्युतिभिर्विचाकुर्वन्ति ।
र्यमाणस्तावदेतावानेव जीवकायो, यदुत पञ्च महाभूतानि,
यतस्तान्येव सांख्याभिप्रायेण प्रधानरूपतामापन्नानि सवाऽsतं च पिहुद्देसेणं पुढो भूतसमवाय जाणेजा । तं जहा
दिगुणोपचयापचयाभ्यां सर्वकार्यकर्तृण्यात्मा चाकिञ्चित्करपुढवी एगे महन्भूते,भाऊ दुचे महन्भूत्ते, तेऊ तच्चे महन्भू- त्वादसत्कल्प एव, लोकायतस्य तु स नास्त्येवेत्यत एतावाते,वाक चउत्थे महन्भूते, आगासे पंचमे महन्भूते. इच्चेते पंच नेव भूतमात्र एव जीवकायः, तथा एतावानेव भूतास्तिमहन्भूया अणिम्मिया अणिम्माविया अकडा णो कि
स्वमात्र एवास्तिकायो नापरः कश्चित्तीथिकाभिप्रेतः पदा
थोऽस्तीति । तथा एतावानेव सर्वलोको यदुत पञ्च महाभूत्तिमा णो कडगा अणाइया अणिहणा अवंझा अपुरोहि.
तानि प्रधानरूपाऽऽपन्नानि, आत्मा चाकर्ता निर्गुणः सांख्यता सता सासता आयछट्ठा पुण एगे एवमाहु-सतो ण.
स्य, लोकायतिकस्य तु-पञ्चभूतात्मक एव लोकः, तदतिरि त्थि विणासो, असतो णत्थि संभवो ।।
स्या परस्य पदार्थस्याभावादिति । तथा एतदेय पञ्चभूतातं च तेषां समवायं पृथग्भूतपदोद्देशेन जानीयात् । तद्य- स्तित्वं मुखं कारणं लोकस्य,एतदेव च कारणतया सर्वकार्येथा-पृथिव्येका काठिन्यलक्षणा महाभूतं, तथाऽऽपो द्रवल
षु व्याप्रियते । तथाहि-सांख्यस्य प्रधानाऽऽत्मभ्यां सृष्टिरुपक्षणा महाभूतं,तथा तेज उष्णोद्योतलक्षणं तथा वायुकृतिक- जायते। लोकायतिकस्य तु भूतान्येवान्तशस्तृणमात्रमपि काम्पलक्षणः,तथाऽवगाहदानलक्षणं सर्वद्रव्याऽऽधारभूनमाका- ये कुर्वन्ति, तदतिरिकस्यापरस्याभावादिति भावः। स चैवम् शमित्येवं पृथम्भूतो यः पदोद्देशस्तेन कायाकारतया यस्त- वाद्येकत्रात्मनोऽकिश्चित्करत्वादन्यत्र चाऽऽत्मनोऽसवादषां समवायः स एकत्वेऽपि लक्ष्यते,इत्येतानि पूर्वोक्तानि पृथि- | सदनुष्ठानैरप्यास्मा पापै कर्मभिर्न वध्यत इति मन्यते । तत् व्यादीनि,संख्या हघुपादीयमाना संख्याऽन्तरं निवर्तयतीति कृ- दर्शयितुमाहत्वा न न्यूनानि नाप्यधिकानि विश्वव्यापितया महान्ति, त्रि- से किणं किणावेमाणे हणं घायमाणे पयं पयावेमाणे कालभवनाद्भूतानि तदेवमेतान्येव पञ्चमहाभूतानि । प्रकृते
अवि अंतसो पुरिसमवि किणित्ता घायइत्ता एत्यं पि जामहान् ततोऽहङ्कार-स्तस्माच्च गणः षोडशकः । तस्माद
णाहिं पत्थिऽत्थ दोसो,ते णो एवं विपडिवेदेति । तं जहापि षोडशकात् , पश्चभ्यः पञ्च भूतानि ॥१॥ इत्येवंक्रमेण व्यवस्थितान्यपरेण कालेश्वराऽऽदिना केनचिदनिर्मितान्यनि
किरियाइ वा जावणिरएइवा,एवं ते विख्वरूवेहिं कम्पसपादितानि, तथा परेणानिर्मापयितव्यानि, तथाऽकृतानि न मारंभेहिं विरूवरूवाई कामभोगाई समारभंति भोयणाए, केनबित्सानि क्रियन्ते , अभ्रेन्द्रधनुरादिवद्विस्रसापरिणामेन एवमेव ते अणारिया विष्पडिवन्ना तं सदहमाणा तं पत्तिनिष्पन्नत्वात् तथा न घटवत्कृत्रिमाणि, कर्तृकरणब्यापारसाध्यानि न भवन्तीत्यर्थः। तथा परब्यापाराभावतया (नो) नैव
यमाणा० जाव इति, ते णो हव्याए णो पाराए, अंतरा कृतकानि अपेक्षितपरव्यापारः स्वभावनिष्पत्ती भावः कृतक
कामभोगेसु विसमा, दोच्चे पुरिसजाए पंचमहब्भूतिए ति इति व्यपदिश्यते , तानि च विनसापरिणामेन निष्पन. आहिए ॥१०॥ त्वात् कृतकव्यपदेशभाजिन भवन्ति, तथाऽनायनिधनानि, (से किणं ति) स इति यः कश्चित्पुरुषः ऋयार्थी क्रीणन् किअवन्ध्यान्यवश्यकार्यकर्तृणि, तथा न विद्यते पुरोहितः का- चित् क्रयेण गृएहस्तथाऽपरं कापयंस्तथा प्राणिनो प्रन् ये प्रति प्रवर्तयिता येषां तान्यपुरोहितानि, स्वतन्त्राणि स्व- हिंसन् तथा परैर्धातयन् व्यापादयन् , तथा पचनपाचकार्यकर्तृत्वं प्रत्यपरनिरपेक्षाणि, शाश्वतानि नित्यानि वा, नाऽऽदिकां क्रियां कुर्वस्तथाऽपरैश्च पाचयन् , अस्य चोपल"नकदाचिदनीदृशं जगत्" इति वचनात् । तदेवं भूतानि क्षणार्थत्वात् (अनुमोदयन् ) क्रीणतःकापयतो प्रतो घात. पञ्चमहाभूतान्यात्मषष्ठानि पुनरे के एवमाहुः। आत्मा चाs- यतः पचतः पाचयतश्वापरांस्तथाऽप्यन्तशः पुरुषमपि पञ्चेकिश्चित्करः सांख्यानां, लोकायतिकानां पुनः कायाकारपरि- न्द्रियं विक्रीय घातयित्वा.अपि पश्चेन्द्रियघाते नास्ति दोषो. लतान्येव भूतान्यभिव्यक्तचेतनानि अात्मव्यपदेशं भजन्त इ. प्र एवं जानीहि अवगच्छ, किं पुनरेकेन्द्रियवनस्पतिघात ति । तदेवं सांख्याभिप्रायेण सतो विद्यमानस्य प्रधानाऽऽ- इत्यपिशब्दार्थः । ततश्चवंवादिनः सांख्या बार्हस्पत्या वा नास्ति विनाशोऽत्यन्ताभावरूपो नाप्यसतः शशविपणादे (नो) नैवैतद्वषयमाणं विप्रतिवेदवन्ति जानन्ति । तद्यथा-क्रि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org