________________
घुमरीय
अप्निधानराजेन्धः।
पुमरीय बानुपूर्येण दर्शयति-तद्यथेत्युपन्यासार्थः, आराधाताः अ०। (तं जहा-दत्याद्यवशिष्ट सूत्रम्-"तज्जीवतच्छरीरपाइ सर्वहेयधर्मभ्य इत्यार्याः, तत्र क्षेत्राऽऽर्या अर्धडिशतिजन- (ण)" शब्दे चतुर्थभागे २१७३ पृष्ठे व्याख्यातम्) पदोत्पत्राः, तथ्यतिरिक्तास्त्वनार्या एके केचन भवन्ति । ते |
प्रथमपुरुषानन्तरं द्वितीयं पुरुषजातमधिकृत्याऽऽहचानार्यक्षेत्रोत्पना अमी द्रष्टव्याः । तद्यथा
अहावरे दोचे पुरिसजाए पंचमहन्भूतिए ति भाहिजइ । इह “सगजवणसबरबब्बर-कायमुरुंडोडगोडपकणिया । अरबागहूणरोमय, पारसखसखासिया चेव ॥१॥
खलु पाईणं वा ६ जाव संतेगांतेया मणुस्सा भवंति भणुपुडोबिलयलउसबोकस, भिलंधपुलिंदकोयभमररुया। ब्वेणं लोयं उववन्ना । तं जहा-आरिया वेगे अणारिया वेगे कोचा य चीणचंचुय-मालव दमिला कुलग्धा य ॥२॥ एवं ज्जाव दुरूवा वेगे,तेसिं च णं महं एगे राया भर म. केकयकिरायहयमुह-खरमुह तह तुरगमेंढयमुहा य । हया० एवं चेव णिरवसेसंजाव सेणावइपुत्ता,तेर्सि च णं हयकमा गयकता, असे य प्रणारिया बहवे ॥ ३ ॥ पावा य चंडदंडा, प्रणारिया णिग्घिणा णिरणुकंपा।
एगतिए सड्ढा भवंति कामं तं समणा य माहणा य पधम्मो ति अक्खराई, जेण ण णजंति सुमिणेऽपि ॥४॥" | हारिंसु गमणार, तत्थ अन्नयरेणं धम्मेणं पन्नत्तारो वयं इत्यादि । तथोश्चर्गोत्र-इक्ष्वाकुवंशाऽऽदिकं येषां ते तथा
इमेणं धम्मेण पनवइस्सामो से एवमायाणह भयंताविधा एके केचन तथाविधकर्मोदयवर्तिनः. वाशब्द उत्तरा. रो! जहा मए एस धम्मे सुअक्खाए सुपात्ते भवति ।। पेक्षया विकल्पार्थः । तथा नीचैर्गोत्रं, सर्वजनावगीतं येषां अथशब्द प्रानन्तर्याथै, प्रथमपुरुषानन्तरमपरो द्वितीयः ते तथा एके केचन नीचैर्गोत्रोदयवर्तिनो, न सर्वे, वाशब्दः | पुरुष एव पुरुषजातः पञ्चभिः भूतैः पृथिव्यप्तेजोवाय्याकाशापूर्ववदेव, ते चोर्गोत्रा नीचैर्गोत्रा वा कायो-महाकायः ऽऽख्यैश्वरति पाञ्चभौतिकः । पञ्च वा भूतानि अभ्युपगमप्रांशुत्वं तद्विद्यते येषां ते कायवन्तः, तथा स्ववन्तो वा- द्वारेण विद्यन्ते यस्य स पञ्चभूतिको, मत्वर्थीयष्ठक । सच मनककुम्जवडभाऽऽदय एके केचन तथाविधनामकोदयव. सांख्यमतावलम्ब्याऽऽत्मनस्तुणकुब्जीकरणेऽप्यसामर्थ्याभ्युर्तिनः, तथा शोभनवर्णाः सुवर्णाः, प्रतप्तचामीकरचारुदेहाः, पगमात् भूताऽऽत्मिकायाश्च प्रकृतेः सर्वत्र कर्तृत्वाभ्युपगमाद् तथा दुर्वर्णाः-कृष्णरुक्षाऽऽदिवर्णा एके केचन, तथा सु.। द्रष्टव्यो; लोकायतमतावलम्बी वा नास्तिको भूतव्यतिरिक्तरूपाः सुविभक्कावयवचारुदेहाः, तथा दुष्टरूपाः-दुरूपाः नास्तित्वाभ्युपगमादाख्यायते, प्रथमपुरुषादनन्तरमयं पञ्चचीभत्सदहाः, तेषां चोच्चैर्गोत्राऽऽदिविशेषणविशिष्टानां भूतात्मवाद्यभिधीयते चेति । अत्र च प्रथमपुरुषगमेन "इह महान् कश्चिदेवैकस्तथाविधकर्मोदयाद्राजा भवति, स खलु पाईणं वा" इत्यादिको ग्रन्थः “सुपएणत्ते भवति" विशेष्यते-महाहिमवन्मलयमन्दरमहेन्द्राणामिव सार:-सा- इत्येतत्पर्यवसानोऽवगन्तव्य इति ॥ मर्थ्य विभवो वा यस्य स तथा इत्येवं राजवर्णको या- साम्प्रतं साक्ष्यस्य लोकायतिकस्य चाभ्युपगमं दर्शयिवदुपशान्तडिम्बडमरं राज्यं प्रसाधयंस्तिष्ठतीति । तत्र | तुमाहडिम्बः-परान कशृगालिकः (डिम्बविशेषः 'डिंब' शब्दे चतु
इह खलु पंच महब्भूता, जेहिं नो विज्जइ किरियाति वा र्थभागे १७३५ पृष्ठे गतः ) डमरं-स्वराष्ट्रक्षोभः ( डमरविचारः डमर' शब्दे चतुर्थभागे १७३४ पृष्ठे कृतः )
अकिरियाति वा सुक्कडेति वा दुक्कडेति वा कल्लाणेति वा पावए पर्यायौ वैतावत्यादरख्यापनार्थमुपात्तौ इति । तस्य चैवं
ति वा साहु त्ति वा असाहुत्ति वा सिद्धि त्ति वा प्रसिद्धि त्ति विधगुणसंपदुपेतस्य राक्ष एवंविधा पर्षद्भवतीति । त- वाणिरपत्ति वा अणिरएत्ति वा अवि अंतसो तणमायमवि ।। द्यथा-उपास्तत्कुमाराश्चोप्रपुत्राः, एवं भोगभोगपुत्राऽऽदयो- इहास्मिन् संसारे द्वितीयपुरुषवक्तव्यताऽधिकारे वा, खलु ऽपि द्रष्टव्याः । शेषं सुगमं, यावत्सेनापतिपुत्रा इति । (ण- शब्दो वाक्यालंकारे । पृथिव्यादीनि पञ्च महाभूतानि विवरं लेच्छरत्ति) लिप्सुकः स च वणिगादिः, तथा प्रशा- धन्ते । महान्ति च तानि भूतानि च महाभूतानि, तेषां च सर्वस्तारो बुभ्युपजीविनो मन्त्रिप्रभृतयः, तेषां च मध्ये क- व्यापितयाऽभ्युपगमात् महत्वं, तानि च पञ्चैव अपरस्य षष्ठबिदेवैका श्रद्धावान् , धर्मलिप्सुः भवति, काममित्यव- स्य क्रियाकर्तृत्वनानभ्युपगमात् , यैर्हि पञ्चभिर्भूतैरभ्युपगम्यधृतार्थे ऽवधृतमेतद्यथाऽयं धर्मश्रद्धालुः, अवधार्य च तं ध
मानैः नः अस्माकं क्रिया परिस्पन्दाऽऽत्मिका चेष्टरूपा कि. मंलिप्सुतया श्रमणा ब्राह्मणा वा संप्रधारितवन्तः स. यते, प्रक्रिया या निर्यापाररूपतया स्थितिरूपा क्रियते। मालोचितवन्तो धर्मप्रतिबोधनिमित्तं तदन्तिकगमनाय त- तथाहि-तेषां दर्शनं सत्वरजस्तमोरूपा प्रकृतिर्भूतात्मभूताः बचान्यतरेण धर्मेण-स्वसमयप्रसिद्धेन प्रशापयितारो ब- सर्वा अर्थक्रियाः करोति ।"पुरुषः केवलमुपभुके,बुद्ध्यध्यवासियमित्येवं नाम संप्रधार्य तं राजानं स्वकीयेन धर्मेण प्रः | तमर्थ पुरुषश्चतयति" इति वचनात् । बुद्धिच प्रकृतिरेष तद्वि. जापयिष्याम एवं संप्रधार्य राज्ञोऽन्तिकं गत्ववमचुः । त. कारत्वात्। तस्याश्च प्रकृतेर्भूताऽऽत्मिकायाः सवरजस्तमसां चथा-पतद्यथाऽहं कथयिष्यामि एवमिति च वषयमाल. चयापचयाभ्यां क्रियाक्रिये स्यातामिति कृत्वा भूतेभ्य एवं नीत्या भवन्तो यूयं जानीत भयात्वातारो वा यथा येन क्रियाऽऽदीनि प्रवर्तन्ते, तद्व्यतिरेकेणापरस्याभावादिति भा. प्रकारेण मयैष धर्मः स्वाम्यातः सुप्रज्ञप्तो भवतीति । एवं वानथा सुष्टु कृतं सुरुतमेतश्च सत्वगुणाऽधिक्येन भवति, तीर्थकः स्वदर्शनानुरजितोऽन्यस्याऽपि राजादेः स्वाभि- तथा दुष्ट कृतं दुष्कृतमेतदपि रजस्तमसोरुत्कटतया प्रवर्तते। प्रयणा देश ददाति । वाऽऽद्यः पुरुषजातस्तज्जीवतच्छ- एवं कल्याणमिति वा पापकमिति वा साध्विति वा असारीरवादी राजानमुरिश्यैवं धर्मदेशनां चके । सूत्र०२४०१ घितिया इत्येतत्सम्यादीनां गुणानामुत्कर्षानुत्कर्षतया यथा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org