________________
(६३१) पिसणा अनिधानराजेन्छ।
पिसणा एडस्य प्रह]षणायाम, सा च दरावैकालिकस्य पञ्चमेऽध्यय- जैकः त्यागी 'तारशः' शुखवृत्तो 'मरणान्तेऽपि' बर. ने, इति तदभ्ययनमपि पिण्डेषणेत्युच्यते । तव्याख्यानाय | मकालेऽप्याराधयति 'संघरं'चारित्रं, सदैव कुशलघुभाष्यकार माह पिण्डैषणानिक्षेपः
ध्या तद्वीजपोषणान् । इति सूत्रार्थः॥४४॥ तथा-(पायरिए मूलगुणा बक्खाया, उत्तरगुणअवसरेण भायाय ।
त्ति) प्राचार्यानाराधयति, शुद्धभावत्वात् , श्रमणाँचापि पिंडज्मयणमियाणि, निक्खेवे नामनिष्फमे॥ ६१॥ । तारश आराधयति, शुद्धभावत्वादेव, गृहस्था अपि मुखपृ मूलगुणाः प्राणातिपातनिवृष्यादयः व्याख्याताः सम्यकप्र.
समेनं पूजयन्ति, किमिति, येन जानन्ति 'तारा' शुद्धतिपादिता अनन्तराध्ययने, ततश्च उत्तरगुणाषसरेणोत्सरगु.
वृत्तमिति सूत्रार्थः ॥ ४५ ॥ पश०५ म. २ उ०।। गप्रस्तावेनाऽऽयातम वमध्ययनमिदानीं यत्प्रस्तुतम्, इह
पिण्डेषणाचानुयोगद्वारोपन्यासः पूर्ववद्यन्नामनिष्पन्नो निक्षेपः, तथा
अह भिक्खू जाणेज्जा सत्त पिंडेसणाओ, सत्त पाणेसचाह-निक्षेपे नामनिष्पन्ने, किमित्याह--
णाओ, तत्थ खलु इमा पढमा पिंडेसणा-असंसटे हत्थे पिंडो य एसणा य, दुपयं नामं तु तस्स नायव्वं ।
असंसढे मत्ते तहप्पगारेणं असंसहेणं इत्येण वा मत्तएणं चउ चउ निक्खेवेहिं, परूवणा तस्स कायव्वा ।।२३४॥
वा असणं वा पाणं वा खाइमं वा साइमं वा सयं वा णं पिण्डश्व एषणा च द्विपदं नाम तु द्विपदमेव विशेषाभिधानं
जाएजा, परो वा से दिजा फासुयं पडिगाहेजा, पढमा तस्योक्तसंबन्धस्याध्ययनस्य ज्ञातव्यं, चतुश्चतुर्निक्षेपाभ्यां नामाऽऽदिलक्षणाभ्यां प्ररूपणा, तस्य पदद्वयस्य कर्तव्येति
पिंडेसणा १। अहावरा दोच्चा पिंडेसणा-संसटे हत्थे गाथाऽर्थः। दश० ५ ०१ उ० । ( पिण्डशब्दार्थविचा- संसढे मत्ते तहेव दोचा पिंडेसणा३ । अहावरा र: ‘पिंड' शब्देऽस्मिन्नेव भागेऽनुपदमेव कृतः) (एप- तचा पिंडेसणा-इह खलु पाईणं वा ४ संतेगतिया गाशब्दार्थः 'एसणा' शब्दे तृतीयभागे ४२ पृष्ठे विस्तरतो निरूपितः ) ( द्रव्यैषणाऽपि तत्रैव पृष्ठे प्रतिपादिता )
सड्डा भवति-गाहावती वा० जाव कम्मकरी वा, तेसिंच (भावैषणा चापि विस्तरतस्तत्रैव निरूपिता) (द्रव्यैषणाभावै.
णं अमयरेसु विरूवरूवेसु भायणजाएसु उवणिक्खित्तषणयोर्भेदाश्च तस्मिन्नेव भाग ५३ पृष्ठे गताः) । पिण्डेषणा |
पुवे सिया, तं जहा-थालसि वा पिढरंसि वा सरगांस च सर्वा उद्गमाऽऽदिभेदभिन्ना संक्षेपेण अवतरति नवसु को. वा परगसि वा वरगंसि वा अह पुण एवं जाणेाटीषु ताश्च कोटय ('कोडीकरण' शब्दे तृतीयभागे ६७६ /
असंसटे इत्थे संसढे मत्ते, संसट्टे वा हत्थे असंसट्टे मत्ते, पृष्ठे दर्शिताः)
से य पडिग्गहधारी सिया पाणिपडिग्गहिए वा से पुतवं कुम्वइ मेहावी, पणीअं वजए रसं ।
वामेव आलोएज्जा आउसो त्ति वा भगिणी ति वा एतेमजप्पमायविरो, तबस्सी अइउक्कसो ॥ ४२ ॥
णं तुमं असंसटेणं हत्थेण संसटेण मत्तेणं संसहेण वा तस्स पस्सह कल्लाणं, अणेगसाहुपूइअं ।
हत्थेण असंसटेण मत्तेणं अस्सि पडिग्गहगंसि वा पाविउलं अत्थसंजुत्तं, कित्तइस्सं सुणेह मे ॥४३॥
पिंसि वा णिहड्ड उचित्तु दलयाहि, तहप्पगार भायणएवं तु सगुणप्पेही, अगुणाणं च विवजए ।
जायं सयं वाणं जाएजा, परो वा एसो देजा फासुयं एस. तारिसो मरणंतेऽवि, आराहेइ संवरं॥४४॥
णिजं. जाव लाभे संते पडिगाहेजा, तच्चा पिंडेसणा ३॥ आयरिए बाराहेइ, समणे आवि तारिसे।
अहावरा चउत्या पिंडेसणा-से भिक्खु वा भिक्खुणी वा गिहत्था वि ण पूयंति, जेण जाणंति तारिसं ॥ ४५ ॥
से जं पुण जाणेज्जा पिहुअं वा. जाव चाउलपलवं वा यतश्चैवमत एतद्दोषपरिहारेण "तचं ति" सूत्रं, तपः करोति 'मेधावी' मर्यादावर्ती ' प्रणीतं ' स्निग्धं वर्जयति
अस्सि खलु पडिग्गहियंसि अप्पे पच्छाकम्मे अप्पे पज्ज'रसं' घृताऽऽदिक, न केवलमेतत्करोति, अपि तु मद्यप्र
वजाए तहप्पगारं पिहुयं वा. जाव चाउलपलं वा मादविरतो, नास्ति क्लिष्टसत्त्वानामकृत्यमित्येवं प्रतिषेधः, | सयं वा णं जाएज्जा. जाव पडिग्गाहेज्जा । चउत्था पिंडे'तपस्वी' साधुः 'अत्युत्कर्षः' अहं तपस्वीत्युत्कर्षरहि- सणा ४ । अहावरा पंचमा पिंडेसणा-से भिक्खू वा भित इति सूत्रार्थः॥४२॥ (तस्स त्ति) 'तस्य' इत्थंभूत
क्खुणी वा उग्गहियमेव भोयणजायं जाणिज्जा । तं जहा-- स्य पश्यतः 'कल्याणं' गुणसंपद्रूपं संयम, किंविशिष्टमित्याह-अनेकसाधुपूजितं, पूजितमिति सेवितमाचरितं, 'वि
सरावसि वा डिडिमंसि वा कोसगंसिवा, अह पुण एवं जापुलं' विस्तीर्ण विपुलमोताऽऽवहत्वात् 'अर्थसंयुक्तं' तुच्छ
णज्जा-बहपरियावन्ने पाणी दगलेवे तहप्पगारं असताऽऽदिपरिहारेण निरुपमसुखरूपमोक्षसाधनत्वात् कीर्तयि- ण वा पाणं वा खाइमं वा साइमं वा सयं० जाव पडिगाध्येऽहं श्रृणुत 'मे' ममेति सूत्रार्थः ॥ ४३ ॥ ‘एवं तु',
| हिज्जा पंचमा पिंडेसणा ५। अहावरा छट्ठा पिंडेसणाउक्लेन प्रकारेण 'स' साधुः 'गुणप्रेक्षी' गुणानप्रमादाऽऽदीन् प्रेक्षते तच्छी लश्च य इत्यर्थः, तथा 'प्रगुणानां च प्रमादाss
से भिक्खू वा भिक्खणी वा पग्गहियमेव भोयणजायं दीनां स्वगतानामनासेवनेन परगतानां चाननुमत्या विव- जाणिज्जा, जं च सयट्ठाए पग्गहियं, जंच परवाए प
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org