________________
(३०) पिंडविसोहि अनिधानराजेन्द्रः।
पिंडेसणा दूषणानि धात्र्यावयः, तुशब्दोऽपिशब्दार्थो, नियोजित
मिश्रदोषशब्दार्थः 'उम्मिस्स ' शब्ने द्वितीयभागे ८५० वायं प्राक, तथा दशैषणायां वक्ष्यमाणनिरुकायां,
पृष्ठे उक्तः) ३६। (अपरिणतदोषः 'अपरिणय' शब्दे प्रथतस्या था दोषा दूषणानि शङ्किताऽऽदयः, सर्वमी
मभागे ६०१ पृष्ठे गतः)४०(लिप्तदोषम् 'लित्त' शब्दे व. लने यत्स्यात्तदाह-द्विचत्वारिंशद्दीषा इति । एवमुक्तकमेण,
च्यामि) ४१ । (छर्वितदोषः 'छडिय' शब्वे तृतीयभागे भवन्ति जायन्ते, इति गाथाऽर्थः । पञ्चा० १३ घिय । पिं० ।
१३४६ पृष्ठे उक्तः) ४२। वर्श | महा। सम्मा तेच द्विचत्वारिंशदोषा नामतो निरूप्यन्ते
| पिंडविहाण-पिण्डविधान-न० । मनपानाऽऽदिलक्षणपिण्ड(प्राधाकर्मदोषः 'आधाकम्म' शब्दे द्वितीयभागे २१६
प्रहणविधी, पञ्चा। पृष्ठे उक्तः) १ ('उद्देसिय' शदे तस्मिन्नेव भागे ८१७ पृष्ठे नमिऊण महावीरं, पिंडविहाणं समासो वोच्छं। औद्देशिकदोष उक्तः)२।(पूतीकर्मदोषः 'पूर्वकम्म' शब्दे. ऽस्मिन्नेय भागे पक्ष्यते)३। (मिश्रजातदोषम् 'मीसजाय'
समणाणं पाउग्गं, गुरूवएसाणुसारेणं ॥१॥ शब्ने वक्ष्यामि )४। (स्थापनादोषः 'ठवणा' शब्दे चतुर्थ
नत्वा प्रणम्य, महावीरं वर्धमानजिनम् , पिण्डविधानं भ. भागे १६८२ पृष्ठे विस्तरतः प्रतिपादितः) ५। (प्राभृ
क्लपानाऽऽदिलक्षणं पिण्डग्रहणविधिम्, समासतः संक्षेपेण न तिकादोषः 'पाहुडिया' शब्देऽस्मिन्नेव भागे ६१४ पृष्ठे
पुनर्विस्तरेण पिण्डैषणाध्ययनाऽऽदाविव,मन्दमेधसां समासगतः)६ । (प्रादुष्करणदोषः ‘पाउकरण' शब्देऽस्मिन्नेव
तो भणनस्यैवोपयोगित्वात् , वक्ष्ये भणिष्यामि । किंभूतमिभागे १८ पृष्ठे उक्तः)। (क्रीतदोषः ‘कीयगड' शब्दे तृ
त्याह-गुरवो जिनाऽऽदयस्तेषामुपदेश आशा, तस्यानुसार तीयभागे ५६३ पृष्ठे गतः) । (प्रामित्यदोषः 'पामिश्च'
आशाऽनुरूप्यं गुरूपदेशानुसारोऽतस्तेन, न तु स्वमनीषया । शब्देऽस्मिन्नेव भागे ८५३ पृष्ठे उक्तः) I (परिवर्तितदोषः
इति गाथाऽर्थः । पञ्चा० १३ विव० 'परियट्टिय' शब्देऽस्मिन्नेव भागे ६२७ पृष्ठे उक्तः) १०। पिंडहलिद्दा-पिण्डहरिद्रा-स्त्री०। कन्दविशेष, भ०७ श०३ उग (अभ्याहतदोषः 'अभिड' शब्दे प्रथमभागे ७३० पृष्ठे गतः) | पिंडाइचउक्कविसोहि-पिण्डाऽऽदिचतष्कविंशति-स्त्री०। पिण्ड२१ । (उद्भिनदोषः 'उम्भिम' शब्दे द्वितीयभागे ८४० पृष्ठे उक्तः) १२ । (मालाडूतदोषम् 'मालोहड' शब्दे वक्ष्यामि)
| शय्यावस्त्रपात्राणामाधाकाऽदिदोषराहित्ये,ध०३ अधिक। १३। (मालेद्यदोषः 'अच्छिज्ज' शब्दे प्रथमभागे १६७ पृ.
पिंडार-पिण्डार-पुं०। गोपे, "असती जा एसा सा तं परिहे प्रतिपादितः) १४ । (अनिसृष्टदोषः 'अणिस?' शब्दे चरति, सा य नम्मयाए परकूले पिंडारो, तेण समं पलग्गितस्मिमेव भागे ३३६ पृष्ठे समुक्तः) १५। (अध्यवपूरकदोपः या।" आव० ४ अ० । “न मुग्धा किन्त्वसत्येषा,स तच्चरित'अझोयरय' शब्दे तस्मिन्नेव भागे २३४ पृष्ठे गतः) १६। मीक्षते । नर्मदा परकूले च, गोपेन सममस्ति सा॥१॥" (धात्रीयोषः 'धाईपिंड' शब्दे चतुर्थभागे २७४० पृष्ठे प्र. श्रा० क०४०। तिपादितः) १७ । (दूतीदोषः 'दूई' शब्दे तस्मिन्नेव भा
| पिंडालुग-पिण्डालुक-पुं०। कन्दभेदे, प्रव० ४ द्वार । ध०। गे २६०४ पृष्ठे गतः) १८ । (निमित्तपिण्डदोषः ‘णिमित्त' शब्ने तस्मिन्नेव भागे २०८२ पृष्ठे उक्तः ) १६ । (श्राजीवन
| पिंडि-पिण्डि-स्त्री० । भिन्तके, सूत्र०२ श्रु०६अ। लुम्ब्यादोषः 'आजीव' शब्दे द्वितीयभागे १०२ पृष्ठे गतः ) २०।। म्, शा० ११०१०। ('वणीमग' शब्दे बनीपकदोषं वक्ष्यामि )२१ । (चिकिपिडिकंडिमराय-पिरिडकुण्डिमराज-पुं० । काङ्कतिके नृपः त्सादोपः 'तिगिच्छा' शब्दे चतुर्थभागे २२३८ पृष्ठे गतः)
| भेदे, ती०४६ कल्प। २२। (क्रोधदोषः 'कोहपिंड' शब्दे तृतीयभागे ६८६ पृष्ठे उक्तः ) २३ । (मानदोषम् 'माणपिंड' शब्दे वक्ष्यामि) पिडिम-पिण्डिम-त्रि० । पिण्डेन निवृत्तः पिरिडमः। घोषव२४ । (मायावो 'मायापिंड' शब्दे वक्ष्यामि ) २५ । (लो- जिते, स्था० १० ठा। पिरिडते, रा०श्राम। भदोषम् - लोभ ' शब्दे वक्ष्यामि )२६ । ( पूर्वपश्चात्संस्तुत
पिडिय-पिण्डित-त्रि० । मीलिते, तं०। औ०। सम्मीलिते, दोषम् 'संथपिंड' शब्दे वक्ष्यामि )२७ । (विद्यापिण्डोषम् 'विजा' शब्दे वक्ष्यामि )२८ । (मन्त्रदोषम् ‘मंत' शब्दे
आचू०१ अ-गुणिते,औ०। एकजातिमापन्ने,प्रा०म०१ अ.. यच्यामि )२६ । (सूर्ण दोषः 'चुस' शब्दे तृतीयभागे ११६६
अनु० उत्त० । पिरिडतं किमुच्यते?, इत्याह-“संगहियमाग. पृष्ठे उक्तः ) ३० । ( योगदोष 'जोगपिंड' शब्द चतुर्थभागे
हीय,संपिडियभेगजाइमाणीयं । संगहियमणुगमोवा, बहरेगो १६४१ पृष्ठे गतः) ३१ । (मूलकर्मदोषम् 'मूलकम्म' शब्दे
पिडियं भणियं"॥२२०४॥ विशेग एकीभूते, श्रोधाश्रा०म० । वक्ष्यामि ) ३२। (शङ्कितदोषम् ' संकिय ' शब्दे वक्ष्यामि) पिंडियणीहारिमा-पिण्डितनिहारिमा-स्त्री० । पिरिडता स(स एव 'एसणा' शब्दे च तृतीयभागे ५४ पृष्ठे गतः)३३ । (म्र. ती निर्हारिमा दूरे विनिर्गच्छति पिण्डितनिर्हारिमा । जी० ३ क्षितदोषम् 'मक्खिय' शब्दे वक्ष्यामि । विस्तरतः 'एसणा' प्रति०४ अधि० । पुद्गलसमूहरूपायां दूरदेशगामिन्यां च । शब्दे तृतीयभागे ५५ पृष्ठे उक्तः) ३४ । (निक्षिप्तदोषः ‘णि- औलागन्धघ्राणे, शा० १ १०१ अ०। क्वित्त' शब्बे चतुर्थभागे २०२३ पृष्ठे गतः)३५ (पिहित
पिंडी-देशी-मञ्जर्याम् , दे० ना. ६ वर्ग ४६ गाथा। दोषम् 'पिहिय 'शब्देऽस्मिन्नेव भागे वदयामि) ३६ । (संहतदोषम् 'साहरिय' शब्दे वक्ष्यामि ) ३७ । (दायकदोषः पिंडेसणा-पिण्डेपणा-स्त्री०। पिरडं समयभाषया भक्तं, तस्यै'दायगदोस' शब्दे चतुर्थभागे २५०० पृष्ठे गतः) ३८(उ- षणा ग्रहणप्रकाराः। स्था० ७ ठा० । पा० । प्रव०। पि
पा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org