________________
पिड
एड,
" नामनामवतोरभेदोपचारात् ।" यद्वा-नाम्ना पिण्डो नामपिण्ड इति व्युत्पत्तेः पुरुषाऽऽदिकमेव भण्यते तस्य व हस्तपादाऽऽदिभिरचयवैर्युक्रखापि सङ्गादिभिर्विभागः कर्तुं शक्यते इत्यस्ति योगे सति विभागः । यद्वा- पूर्व गर्भे मांसपेशीरूपस्य सतो हस्ताऽऽदिभिरचयचैर्नियोगः पश्चात्कमे तैः सह संयोग इति विभागे सति योगः ततः पिण्डरूपता, तथा स्थापनापिण्डे क्षत्रिकाऽऽदिरूपे पूर्व विभागे सति संयोगः, संयोगे वा सति विभाग इति पिण्डरूपता द्रव्यपिण्डेऽपि गुदनादि के विभागपूर्वकः संयोगः संयोगपूर्व को या विभागः सुमतीत इति पारमार्थिकपिण्डरूपता, भावपिण्डेऽपि भावनाववतोः कथञ्चिदभेदार लावादिरेष मूर्ती विग्रहवान् खते तत्र संयोगविभागनामपिण्ड गृह्यते, तास्विकाचिति पारमार्थिकी पिण्डरूपता कालयो स्तूक्तनीत्या न संयोगविभागाविति न तत्र पिण्डशब्दप्रवृविमानामाऽऽदिपिण्ड एव तत् क्षेत्रासादिकं प
मुद्भूतरूपं विवक्षित्वा क्षेत्रपिण्डकालपिण्डशब्दाभ्यां व्यपदिश्यते। तथा चाऽऽह दो जहि तु इत्यादि। 'द्वयोः' क्षेत्रकालयोः 'पत्र' वसत्यादी यदा वा प्रथमपौरुष्यादी यः पिराडोनामादिरूपी पत्र महानाद वा पिण्डो गुडपिडाऽऽदिमाँद काऽऽदिपिएडो वा क्रियते यदा या प्रथम निष्पाद्यते सव्यायामान नामादिपि एडः क्रियमाणो वा गुडौदनाऽऽदिपिण्डस्तत्क्षे त्रकालापेक्षया क्षेत्रपिण्डः कालपिग व्यपदिश्यते यथाऽवसत्यादि प्रथमपीरुपी इत्यादि उक्ती क्षेत्रकालपिडी। सम्प्रति भावपिण्डमभिधित्सुराह
दुवि उभावपिंडो, पत्थय चैव अप्पसत्थो य । एएस दो पि य पत्तेय परूवणं बोच्छं ॥५६॥
द्विविधः ' द्विप्रकारः भावपिण्डः, तद्यथा- प्रशस्तः, अप्रश । तत एतयोर्द्वयोरपि प्रत्येक प्ररूपणां प्ररुच्यते, ज्ञा eft भावपिडी यया गाथापद्धत्या सा प्ररूपणा, तां वक्ष्ये । प्रतिज्ञातमेव निर्वाहयति
4
1
Jain Education International
( १२४ ) अभिधानराजेन्धः |
"
एगविहार दसविहो, पसत्थओ चेत्र अप्पसत्थो य । संजम विचरणे, नाणाऽऽदितिगं च तिविहो उ ॥ ६० ॥ नाणं दंसण तव सं-जमो य वय पंच छच्च जाणेजा । पिंडेसण पाणेसण, उग्गहपडिमा य पिंडम्पि || ६१ ॥ पत्रयणमाया नव बं-भगुतियो तह य समणधम्मो य । एस पसत्यो पिंडो, भणिओ कम्पट्टमहरि ॥६२॥ प्रशस्तः, अप्रशस्तश्च भावपिण्डः प्रत्येकं दशविधः दश. प्रकार: ' किं रूपः ?, इत्याह एकविधाऽऽदिकः ' एकविधो विविधविविधतुर्विधो यावदशविध इति, तत्र प्रथमत उदेशक मप्रामाण्यानुसरणात्प्रशस्तं भावपि दशम
यभिदधाति - ( संजमेत्यादि ) तत्रैकविधः प्रशस्तो भावपिण्डः संयमः इह संयमी बनदर्शने बिना न भवति पूर्वइयलाभः पुनरुत्तरलाभ भवति सिद्ध इति वचनप्रामास्थात्, ततो ज्ञानदर्शने संयम एवान्तर्भूते विवक्षिते इति संयम एवैकः प्रशस्त भावपिएडत्वेन प्रतिपाद्यमानो न वि रुध्यते । ( प्रशस्तै कविधभावपिण्डः तत्स्वरूपम् संजम' शब्दे वक्ष्यामि ) १ । द्विविधः पिण्डः - विद्या
6
"
पिंड
-
"
२ चरणम् २ विद्या- ज्ञानं १ ( प्रशस्तद्विविधभावपिण्डः गाण शब्दे चतुर्थमा १२३८ पृठे गतः ) - - अभिनिबोधिक-धुतावधि - मनः पर्यव—केवलज्ञानभेदात् पञ्चविधम् (तत्र शामिनिवधिज्ञानम् श्रा भिणियोयिशु द्वितीयभागे २५२ पृष्ठे गतम्) (श्रुतज्ञानम् सुरान् पश्यामि ) ( अवधिज्ञानम् 'ओडिसास' शब्दे तृतीयभागे १५६ पृष्ठे प्रतिपादितम् ) ( मनः पर्यवज्ञानम् 'मणपजवणारा ' शब्दे वक्ष्यामि) (केवलज्ञान सर्वस्वम् 'केवलणाण' शब्दे तृतीयभागे ६४२ पृष्ठे विस्तरतो गतम् ) चरक्रिया २ (सा च विस्तरतः फिरिया 'शब्दे तृती यभागे ५३१ पृष्ठे निरूपिता) श्रत्र सम्यग्दर्शनं ज्ञान एवान्तर्भूतं विवक्षितमिति न पृथग्गणितं, विवक्षा हि वक्त्रधीना, वक्ता च कदाचित्संक्षेपेणाभिधित्सुस्तां तां प्रत्यासत्तिमधिकृत्य तत्तदन्तर्भावेनाभिधसे, कदाचि पुनर्विशेषपरिज्ञानोत्पादनाय विस्तरेणाभिधित्सुः सर्व विकल्येन पृथक् प्रतिपादयति ततः कदाचित् शामादत्रिकं संयम इति प्रतिपाद्यते, कदाचित् ज्ञानक्रिये इति कदाचित्पुनः परिपूर्णमपि साधायचा बानाऽऽदित्रिकमिति न कश्चिद्दोष: २ । त्रिविधः पिण्डः पुनः - 'ज्ञानाऽऽदित्रिकम् ज्ञानदर्शन -चारित्राणि (प्रशस्तत्रिविधभावपिएड-ज्ञानम् १* गाण' शब्दे चतुर्थभाग १८३६ पृष्ठे प्ररूपितम् तद्भेदाध स्वस्वशब्दादवगन्तव्याः । ( दर्शनम् २- सभेदम् 'दंसण' शब्दे चतुर्थभाग २४२५ पृष्ठे ऽवलोकनीयम्) (पारितम् ३- वारिस' शब्दे तृतीयभागे १९७५ पृष्ठे गतम्) (विस्तरात्र परित' शब्दे तस्मिन्नय भाग १९४१ पृष्ठे निरूपितः ) ३ चतु विधः पिण्डः - ज्ञान १ - दर्शन २- तपः ३ संयमाः ४, (प्रशस्तचतुर्विधभावपिण्डमध्ये ज्ञानम् -स्थाने दर्शनम् २,
-
,
6
"
6
दंसण ' शब्दे । तपः तद्भेदा ३ ' तव' शब्दे चतुर्थभागे २९६६ पृष्ठे सविस्तरं गतः ३ ) ( ' संयमं ' ४ स्वस्थाने वक्ष्यामि ) ४ । पञ्चविधः - पञ्चव्रतानि प्राणातिपात १मृपावादा २३दन्तादान ३–मैथुन-परिग्रहनिलखानि ५ । अत्रापि ज्ञानदर्शने अन्तर्भूते विवक्षिते इति न पृथग्गणिते, रात्रिभोजनविरमणमप्येतेषु पञ्चसु यथायोगमन्तर्भूतं विवक्षितं ततो न पञ्चविधत्यव्याघातः । पच सुत्तरत्राऽपि यथायोगमन्तर्भावभावना भावनीया । (प्रशस्तपञ्चविधभावपिण्डान्तर्गता प्राणातिपातनिवृत्तिः १ पाणावायवेरमण' शब्देऽस्मिन्नेव भागे ८४६ पृष्ठे गता ) (मृषावादनिवृत्तिः २ ' सुसावायवेरमण ' शब्दादवगन्तव्या ) (अनादाननिवृत्तिः ३ तारमण शब्दे प्रथम भांगे ४५० हे गता) (मैथुननिवृत्तिम् मेणवेरमण शब्दे श्यामि ) (परिप्रदनिवृत्तिः परिम्महवेरमण ५ शब्देऽस्मिन्नेव भागे ५७० पृष्ठे गता) ५ पट्टियो भावि राह--पह प्रतानि तत्र पक्ष प्रतानि पूर्वोक्लाम्येय प्राणातिपातविरमादीनि षष्ठं तु रात्रिभोजनविरमणलक्षणम् (प्रशस्तपापडान्तर्गताः प्राणातिपाताऽ उदयः परि प्रहविरमणान्ताः स्वस्वस्थाने व्याख्याताः) (रात्रिभोजनविरमणम् राहभीयवेरमण शये पक्ष्यामि) ६ तथा सप्तविधे पिएडे सप्त पिण्डेषणाः सप्त पानैषणाः सप्त श्र महमतिमा । तर पिप पापा सप्त सं ष्टाऽऽदयः । ताखेमाः
6
"
For Private & Personal Use Only
·
www.jainelibrary.org