________________
(७०) पक्खियपोसहिय अभिधानराजेन्दः ।
पगइभग अत्र व नियतं पोषध उपवासरूपः । यतः श्रीउत्तराध्ययनवृह.
दश०१ अ.। भ० । औ०। ज्ञा० । स्थानि०५०।१०। वती-" सम्वपि तपोयोगः, प्रशस्तः कालपर्वसु । अष्टम्यां
कम्मोशे, कर्मभेदे कानाऽऽवरणाऽऽदौ, भ०१०१००। पश्चरश्यां च, नियतः पोषधं वसेत् ॥१॥" तथा श्रीमावश्य- स० । कर्मणामपि किञ्चित् शानमावृणोति किशिदर्शनम, कचूर्णी-'सन्चेसुंकालपब्वे-सु सत्यो जिणमए तयो जोगी। किश्चित्सुखाखन जनयति, किश्चिन्मोत्यतीत्येवस्वरूपा अमिपनरसासु, नियमेण हविज्ज पोसहिनो॥१॥"इति कृतिः। क. प्र.१ प्रक० । समुदाय, ('कम्म' शब्द तृतीयभागे बचनात पाक्तिकेवइयं तपः कार्यम् । उपलकणं चतच्चतुर्द
२५० पृष्ठे मोदकष्टान्तेन तत्स्वरूपमुक्तम) भेदे, प्राह्मणकत्रि. श्यष्टम्योस्तत्रापितपः कार्यमिति । अत एवोक्तं चूर्णिकृता-"चा. यवैश्यशूकाऽऽस्याश्चनसः प्रकृतयः । प्राचा० १ ० १ ० उहसिअहमीसु वा।" अत्र वाशब्दः समुच्चया, अनुक्तपर्व
१उ० । कुम्भकाराऽऽादश्रणयः प्रकृतयः । श्रो० । बलदेव. संग्राहको व्यावमिंतइचूर्णिकृता । तत्र तविशेषश्चतुर्थाद
स्य रेवत्यामुत्पन्ने पुत्रे, स चारिष्टनेमिस्वामिनोन्ति के प्रा. रूपस्ते.. युक्तानां साधूनां मध्ये । दशा०५०।
ज्य सर्वार्थसिद्ध उपपद्य महाविदेहे सेत्स्यति । नि०१ श्रु.५
वर्ग १ अ०। पक्खियापक्खिय-पाक्षिकापाक्षिक-पुं० । नपुंसकभेदे, यस्य पके, शुकरके अतीव मोहोदयः स्यातू-अपके च-कृष्णपके स
पगडअंत-प्रकृत्यन्त-पुं० । प्रकृतिविश्रान्ती, द्वा० ११ द्वा। पाक्षिकापाक्तिकः । ध० ३ अधिः। शुक्लपक्षे सवेदो, नोक
पगइनदय-प्रकृत्युदय-पुं०। कर्मभेदविषये उत्सरकरणे, पं०सं० ष्णपके अधषा-शुक्लपक्के कृष्णपक्षे या पकं याबदतीवोदयः
५द्वार । क० प्र०। स्यात्तावतमेव कालमल्पोदयः स पाक्तिकापातिकः। ग०१ पाइनदीरणा-प्रकृत्युदीरणा-स्त्री० कर्मप्रकृतिविषये दीरणाअधिः । । ५० भा० । पं० चू०।
करणे, पं० सं०५ द्वार । क०प्र०। पक्खि विरान्नय-पक्तिविगमक-पुं० । जीवविशेषे, " से जहा- पगइनवसंत-प्रकृत्युपशान्त-त्रि०। क्रोधोदयरहिते, न.१ श. णाम पक्खिबिरालए सिया रुक्खायो रुक्खं मेवमाणं गच्छे- ६०० । औ०। जा।" न० १३ श०९ उ० ।
पगईतर-प्रकृत्यन्तर-न० । पतप्रहप्रकृतिरूपे कौश, पं०सं० पक्खिविरानी-पतिविमानी-स्त्री० । चर्मपक्किभेदे, जी० १ ५द्वारा प्रति०। प्रकाo1
| पाइंतरणयणसंकम-प्रकृत्यन्तरनयनसंक्रम-पुं० । विधकितापक्बुकनंत अ-प्रक्षत्यत-त्रि०।" स्वार्थ कश्च वा"||२। याः प्रकृतेः समाकृष्य प्रकृत्यन्तरे नीत्वा निवेशने, पं०म०
५द्वार । १६४ ॥ इति का प्रत्ययः स्वार्थिकः । प्रकर्षण कोभं प्राप्नुवति, "धरणीहरपक्खुम्नंत ।" प्रा०२पाद ।
पगइटाण-प्रकृतिस्थान-न० । प्रकृतीनां स्थानानि । विध्यादिप्र
कृतिसमुदाये, कर्म.५ कर्म । पक्रदेव-प्रक्षेप-पुं० । प्रतपणे, एकदेशप्रहणात् प्रतपाऽऽहारे।
पगइहाणपमिग्गह-प्रकृतिस्थानपतग्रह-पुं० । यदा सुप्रभूताप्रव.२०५द्वार।
सु प्रकृतिषु एका संक्रामति यथा मिथ्यात्वं सम्यक्त्वमिथ्यापक्खेवय-पक्केपक-पुं० । अर्थपथे त्रुटितशम्बलस्य शम्बलपूर
स्वयोस्तदा संभवति । प्रकृतिसंक्रमे, पं० सं०५धार। अव्ये, “अपक्खेवगस्स पक्खेवगं दलयति ।" ज्ञा० १ ६० पगहाणसंकप-प्रकृतिस्थानसंक्रम-पुं० । यदा प्रभूतासु प्रभूः १४ म०प्रकपणे, बृ०१ उ०।" नाम्नि पुंसि बा"॥५।३।
ताः संक्रामन्ति यथा ज्ञाना 35वरणस्य पश्चापि प्रकृतयः पश्वसु १२१॥ इति भावे णकप्रत्ययः। यथा अरोचनमरोचकः। हेम०।
तदा सम्भवन्ति । सम्भ्रमभेदे, ६० सं०५ द्वार। (वखप्रक्षेपकस्वरूपम् 'वस्थ' शब्दे वश्यते )
पगइपहिग्गह-प्रकृतिपतग्रह-० । प्रकृतिस्थानानां यदेकप्रकपखवाहार-पक्केपाहार-पुं० । प्रकोण कवलाऽऽदेराबारः
तिपतग्रहभावो विवक्ष्यते तदा संभवति । संक्रमभेदे, . प्रोपाहारस। काबलि के कबलप्रोपनिष्पादिते आहारभेदे. सं.५ द्वार। सूत्र०२६०२०
पग:पतणकोहमाणमायामोह-प्रकृतिप्रतनुक्रोधमानपायालोभपक्खोम-शद-धा। शातने, “शदो कम-पक्खोडी"।।
पुं० । प्रकृत्यैव प्रतनवोप्रतिमन्दीभूताः क्रोधमानमायालोभा ये४११३०॥ इति ज्ञायतेः पक्खोडाऽऽदेशः। 'पक्सोमाशीयते। पांते तथा । तं । सत्यपि कषायोदये प्रतनुरोधाऽऽदिनावेषु,
श्री. जी प्रा० ४ पाद । पक्वोमिन-शदित-त्रिका "पप्फोमिअंच पक्रोमिय" पाइ० पगईपन्नवसत्ता-प्रकृतिपेलवसत्ता-स्त्री०। स्वभाषनैव तुच्छः ना० २४३ गाथा।
तिबनायाम्, बृ० १ उ० । नि० चू।। पक्खोलण-शदन-न० । शद-कर्तरित्युत् । प्रस्खलति, रुप्य- पगबंध-प्रकृतिबन्ध-पुंग कर्मणःप्रकृतोऽशा भेदानाssue. ति, नि० १ ०३ वर्ग २ अ०।
णीयाऽऽपयोऽसौ तासां प्रकृतेर्वाविशेषितस्य कर्मणो बन्धः। पग-प्रकृति-स्त्रीप्रीस्यप्रीतिविषादाऽऽत्मकानां लाघधोपष्टम्नः | स्था० ४ वा०२ उगकर्मपरमाणूनां ( स०४ सम० ) समुदायगौग्वधर्माणां परस्परोपकारिणां त्रयाणां गुणानां सवरजस्त
स्थित्यनुभागप्रदेशसमुदाये, पं.सं०५ द्वार । कर्मः । (प्रकृतिका मसा माम्यावस्थायाम् , स्या। प्राचा०। आ० म०। बुद्धि
म्धस्वरूपस्य 'बन्ध' शब्द सर्वा वक्तव्यता) रेव प्रसुप्तस्वभावा साधिकारा प्रकृतिरिति केचित् । डा०११ पगभग-प्रकृतिभक-त्रि० । प्रकृत्या स्वभाव एच न परानु. द्वा । स्वभावे, न. १ २०६०।" पगई एसा उमगणाण" वृश्यादिना भडका परोपकारकरणशीक्षः प्रकृतिजसकः । श्री।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org