________________
पखारिण
अनादेशविशेष संदेश दासी
पक्वारिया पकारिण पक्कारिणी । " पक्खारिणी ।" रा० । पक्खालण - प्रशासन न० । धावने, श्राचा० १०८ श्र० ५ उ० | सूत्र० । ० 1 पखावा-पक्काऽऽपतित त्रि । अम्यतरस्य पार्श्वे पतिते " पक्खावमियं तासुं।" प्रा० ४ पाद ।
(६८) निधानराजेन्द्रः ।
و
पक्खा सण - पद्मासन न० । येषामघोभागे नानारूपाः पक्तिस्तेषु श्रसननेदेषु जी० ३ प्रति० ४ अधि० । जं० । पत्र (ए) पनि ५० बी० पसायनेन पहा सो ऽस्यास्तीति पक्की | उत्त० १ अ० । गृड्राऽऽदिषु श्राचा० १० ६ भ० २ उ० । अनु० ।
|
चविदा पक्खी पयता तं जहाचम्यपक्खी, सोमप खी, समुपक्खी विषयपत्री (स्वा० ४ ० ४ ४० ) सिविदा पक्खी पाता। नाडा, पोया, सम्मुच्छि मा | अंडया पक्खी तिविद्दा पत्ता । तं जहा- इत्थी, पुरिसा. नपुंगा। पोयया पक्खी तिविहा पष्पत्ता । तं जहा- इत्थी, सा वि एवं भावे उरपरिसरा त्रिपिपरिया विभणियन्दा पक्षिणोऽण्डजाः हंसाऽऽदयः पोतजा वल्गुलीप्रभृतयः, स. मा: बम्जनका सम्म स्वदेशयत्वसम्
दिति स्थान द्वा० १ ('बयर ७३४ पृष्ठे वक्तव्यतोका )
पक्खिनाथ पक्षात २० पणि, स्था००
नाऽऽभिते, उत्त० २० अ० ।
यहि पक्किपथ पुं० [पमा पत्र भारुमा दिपकमि
-
Jain Education International
देशावरमवाप्यते । सू० १० ११०
पक्वप्य महिष्य प्र० निष्काश्य सूत्र० १० ० १ उ० । पल-पाक्षिक न०
पाक्षिक पा
१५ वि० भ० । पक्के पक्के भवे, कल्प० ३ अणि प कस्यान्तिकं पाक्रिकम् । प्र० ४ द्वार पक्षातिचारनिर्वृते प्रतिक्रमणे, श्राव० ४ अ० । (तश्च पाचिकप्रतिक्रमणं कदा कथं कर्तव्यमिति 'परिकमण' शब्दे वक्ष्यते) अथ प्रश्नस्त सुखराणि च यथा-धाद्राः पाकिदिने प्रतापयन्ति तत्रष्ठं दिवनं, दशमं व देशावकाशिक, तदन्ये नाङ्गीकुर्वन्ति, यद् तद्वयं कथितमस्ति तदात्मकथितं यत्पवनं यावजी त्यधिकं दशमं तु विनयमिति का युक्ति है, इति प्ररम्-श्रावश्यके वकयता पिहारे देशाकाशिकापकः कथितोऽस्ति लिख्यते । यथा-" विषयही दिसापरिणामस्स पदिणं प रिमाणकरणं सावगासिश्रं, देसावगासियस्स समोवासए मां श्मे पंच अश्रारा जाणियत्वा न समायरिया । तं ज १०
पक्खियपोस हिय
हा आओगे १. पेोगे २, सावा ४पकानुसारेण प्रतस्थ संपदेशाकाशिक स्पष्टतया ज्ञायते तथा योगशाखाद्यनेकप्रन्येषु संदेशाकाशिक क तमस्ति । तथा श्री उपासकदशाङ्के आनन्दवतोच्चाराधिकारे सामायिकादयताप्रापविस्तारो म कविता ता स्केचनात तोच्चारादौ पर्व पाठोऽस्ति " अहं णं देवागुप्पियाणं अंतिए पंचावश्यं विश्वासाम्मं परिवजिस्सा देवि मा पडिव करेि 1 सोनारा गाढाव सम पास्स भगवओ महावीरस्स अंतिए पंचाणात्तसि क्वावइयं पुवालसविहं सावयधम्मं परिवज्जद्द, पडिवजा समर्ण भगवं महावीर वंदन गस" पतालापा दयाराङ्गीकारः कथं घटते ?। यदि देशायका सिवन भवति तई पञ्चातीचाराः कथं कथिताः । दान ? चत्वारि व्रतानि सविस्तराणि नोच्चरितानि यत्प्रतिदिनं वा रं वारमुच्यते पुनः संक्षेपतस्तदुच्चरितान्येवेति शेषम् । ७३ प्र० । सेन० ४ उaro |
परिपत्रपणा पाक्षिकक्षामा स्त्री" इच्छामि खान
पिच मे जं ने दहा मुहानं अप्पा" इत्यादि भगनाsस्मिकायां पाकिकप्रतिक्रमणस्यान्ते कामणायाम्, ('पकिमणशब्दे व्याख्या) पाकिकामणाऽवसरे प्रत्ये कं नमस्कारान् मनोमध्ये कथयेयुः, किं वा नेति प्रश्ने, उत्तरमू- कामणाऽवसरे यतिसङ्गावे श्राद्धा नमस्कारानू न पठन्ति, किं तुपतिनियमकान्त पीनामभावे तु नमस्कारं पाकिस्थाने तिच उन्तीत्यवसेयम् । २१ प्र० । सेन० १ उल्ला० ।
२ उ० । नि० ० ।
पक्खिणि सेविय-पक्षिनिषेवित - त्रि० । विविधविहङ्गैरतिशये पक्खियपरिकपण- पाक्षिकमतिक्रमण - न० । पक्कातिचारनिर्वृ
चतुर्दश्यां कपमा प्रतिक्रमणे ४०२ विन रीस्मृतिकायोत्सर्गादनुपातिक प्रतिक्रमणे ज्ञानाऽऽदिगुणयुतानामिति स्तुतिः धाविकानिरपि पठ्यते, न वेति प्रश्ने, उत्तरम पाक्तिकप्रतिक्रमणे ज्ञानाऽऽदिगुणयुतानामिति स्तुतिः श्राषिकाभिः साध्वीभिरपि च कथ्यमानाऽस्तीति । ४०३ प्र० । से. २०३० अनुयोजनानि चियामशान्तिरवश्यं कथ्यते निरस्यस्मिन् विनेऽपि कथ्यते किमस्तीति प्रझे उ तरम- पाकिकप्रतिक्रमणे परम्परया शान्तिरवश्यं कथ्यतेऽन्य स्मिन् दिने तु कथनमाश्रित्य नियमो नास्तीति । ५७ प्र० । सेन०४ उल्ला० ॥
-
-
पक्षपोसह पाकिकपोष-पुं० [प भयं पाक्षिकममा सिर्फ पर्वपचः पापिषधः चतुर्दश्य पोष बते. दशा० ५ अ०
पक्खियपोसहिय पापिषक पाक्षि रूपोपची स्ति येषां ते पाक्तिकपौषधिकाः । पर्वसु कृत पौषधोपवासेषु दशा० । परिपोषि
पोसहो चाउसिमीसु वा ।" अत्रापि स एवार्थः। यथा-पक्के मापात पापांचा पि
For Private & Personal Use Only
www.jainelibrary.org