________________
पारिहाणिया
चतुर्थी वसतिपालः, पञ्चमः कालगतः । पञ्चानामारतो ये चतुःप्रभृतस्तेषां वखतिरक्षणे वहने च विकल्पना किमु भवति ? - यथासंभवमशून्यां वसतिं कृत्वा शय्यातरस्य वा निषेध शुन्यामपि कृत्वा यथा शक्नुवन्ति तथा परिष्ठाप यन्ति । तथा चाऽऽह-त एव हरामृतवाहकाः कुशानप्यानयन्ति । श्रयमत्र भावना - शय्यातरस्य च निवेदने कृते त्रयो विश्रम्य यदन्ति वस्तु विश्राम्यति स कुशाऽऽदि नयतीति । अथवा यः एव समर्थः स हरो भवेत् स वहतीति भावः । एक व दो जबहिं रति बेहास दिव अषीम्म | एकस्स य दो चेत्र य, छडण गुरुगा य आणादी || ४४६॥ यदि त्रयः साधवो भवेयुः तदा एकः कालगतो, यौ च द्वौ तौरात्रापधिं विहायसि कृत्वा एको द्वौ वा वहतः । अथ दिवा परिष्ठाप्यते तदा एकस्य मोचनेन विधिस्तथैव द्रष्टव्यो यथा द्वयोरनन्तरमुक्तः किमुक् भवति ?-रात्रापि विहायसि कृत्वा परिष्ठापयन्ति दिने शय्यातरभालनेन व समय परिपये ययेद्वितियः स्तोका वयं कथं दाम इति विनिमयन परिष्ठापयन्ति किं तु त्यक्त्वा गच्छन्ति, तदा तेषां प्रायश्चित्तं चत्वारो गुरुकाः. न केवलं प्रायश्चित्तमेव किम्वा शादयश्च दोषाः तत्रिमि तमपि तेषां प्रायश्चित्तमिति भावः । .
( ७२ ) अभिधानराजेन्यः ।
"
इमे वाम्ये दोषाः
गिहि गोग मन्त्र राउल - निवेवगा पासकट्टा | खकाषाण विराहण, कारण सुक्ने य वाचने ||४५०|| साधूनामभावे गृहिणस्तं त्यजन्ति । यदि वा गावी बलीवर्दी योक्त्रयित्वा ताभ्यां गृहस्थाः कर्षयन्ति । अथवा मलैः परित्याजयन्ति । यदि वा गृहस्था राजकुले निवेदयन्ति तत्र पाणेराकर्षण प्रवचनस्योड्राहः। यथा प्राप्तमी धर्मेण य वेदशी अवस्था प्राप्यते. प्रवचनविरूपा दोषा इयं संयमविराधना असंयमाने पदकावराधना. ध्यापनं द इन तस्य कलेवरस्य गृहस्य क्रियेत, ततस्तवापि पा विराधना तथा व्याप कुथिते मिजास मुके शेोपपतेन्द्रियराधना ।
Jain Education International
उपसंहारमाहतम्हा उपहितं चैव बोर्ड जे जइए बला।
नयंति दो त्रिनिद्दोचे, सदोच्चे ठावए निसि ॥। ४५१ ।। यस्मादेते अनन्तरोदिता दोषास्तस्मात्स्तोकैरपि परिष्ठापयितव्यं तत्र विधिः प्रागुक्त एव । यथा यदि चत्वारस्तदा एको वसतिपालः, शेषास्त्रयो विथस्य विश्रम्य तत्कलेवरं यदन्ति यस्तु विभापतिस दुणानि मानके पति अथ
यो जनाः, यदि वा द्वौ तदा यदि रात्री निर्भयं तर्हि (निहोमे) निर्भये येन तदुपरि को प्रति सह्याः समर्थास्ते द्वावपि नयन्ति, उपधि तच्च कलेवरं नयन्तीत्यर्थः । नीत्वा च कलेवरं परिष्ठापयन्ति । अथ बहिरुपकरणस्तेनभयं तदा रात्रावृपकरणं विहायसि विलाय द्वारं बद्धा परि प्राप्य प्रत्यागच्छन्ति यदि या सदीचे सतत्क लेवरं परिष्ठापयन्ति स्थापयित्वा कन्चनदेनजागरण 15रिक पतनां कुर्वन्ति ततो दिवसे यदि शक्नुवन्ति तदा
पारिहाशिया
उपकरणं गृहीत्वा परिष्ठापयन्ति । अथोपकरणं वोढुं न श बनुवन्ति तदा शय्यातराऽऽदीनां परिनिवेध द्वारं स्वगय त्वा परिष्ठापयन्ति परिष्ठाप्य भूयो वसतौ प्रत्यागच्छन्ति । अह गंतुमणा चैव तो नयति ततो च्चिय । श्रीलोयणमकुव्वतो, असढो तं तु सुज्झए ।। ४५२ ।। अथान्यं ग्रामं ते गन्तुमनसस्तत उपकरणं सह नयन्ति । नीत्वा तत्कलेवरं परिष्ठाप्य तत एव परिष्ठापनप्रदेशात्पर तोऽन्यं ग्रामं गच्छति । तत्र पशुमधस्तात्कल्पाव्यपने-अ घरक्कयम्मि अवलोयणा कायव्वा" इति । तदन्यग्रामगमनेनाशठोऽकुर्वन् शुध्यति, न दोषभाग् भवति ।
छडे जइ जंती, नायमनाए व तेण परलिंगं । जर कुठती गुरुगा, आणादी भिक्खुदितो ।। ४५३ ।। यदि कालगतं इयित्वा अपरिष्ठाप्य गतिर्हिते कि चारणीयास्तेन ग्रामेण ते ज्ञाता वा, तस्य परिचिता वा इत्यर्थः । तत्र ज्ञाते ग्रामस्य परिचये सति यदि कालगतस्य परलिङ्गं कुर्वन्ति कृत्वा वा परिष्टाप्य गच्छन्ति तदा प्रायश्चि त्तं चत्वारो गुरुकाः, आशाऽऽदयश्च दोपाः । अथ अज्ञाते परलिङ्गं कृत्वा अपरिष्ठाप्य गच्छन्ति तदा कालगतस्य परलि दर्शनती मिध्यात्यगमनम् धावकभिदुशन्तः स च आवश्यकटीकातो भावनीयः । ( स चाऽस्मिन् कोशे ऽग्रे भिक्खुदित' शब्दादवगन्तव्यः )
·
तत्र ज्ञातेऽन्ये च दोषास्तानेवाऽऽहअत्रियत्तमादि वोच्छे - यमादि दोसा उ होंति परलिंगे । अनार आदि काले, अकर गुरुगा व मिच्छतं ॥ ४५४॥ बाते सति परतिमितरांध साधून अप्रीति कु सर्वन्ति । अटो इमे संयता निःशूका निर्लज्जा मा परिष्ठाप्योभूदिति परलिङ्गमारोप्यापरिष्ठाप्य वकवा गताः । आदिग्रह
नाऽऽगाढमिथ्यादृष्टीनां प्रीतिरुपजायते इति परिग्रहः । सूत्रे चन्युच्छेदादयो दोषाः । तथाहि ते आगादमिच्यादृष्टयः प्रीति कुर्वते । अहो ! सुन्दरमात्मनैव तैः प्रवचनस्य हीलना कृता, मा एतेषामाहारादीनि प्रयच्ध आदिग्रहणाचल को पि प्रवज्यां प्रतिपद्येत, मा सोऽप्येवंविधामवस्थां प्राप्नुयात् । एते ज्ञातानां दोषाः । श्रथाज्ञाता यतनां कृत्वा तत्कलेवरमपरिष्ठाप्य व्रजन्ति यदि क्षिप्रमेव गतास्ततः स पश्चात्कालगतो देवलोके उत्पनीधि प्रयुक्। ततः स एवं मन्यते श्रहमेतेन लिङ्गेन देवो जातः, एवं मरणानन्तरं मिथ्यात्वगमनम् । अत्र काले कृते तेषां गमने प्रायश्चित्तं चत्वारो गुरुकाः । वरमादेते दोषास्तस्माद्विधिना परिद्वाप्यः ।
संप्रति यः कथञ्चन एकाकी जातस्तस्य परिष्ठापनाविधिमाह
एगागी तो जाहे, न तरेज विगिंचिउं तया सो उ । ताय विमग्गेज, इमेण विहिणा सहावाओ || ४५५॥ तत एकाकी त्यकलेवरं विनुयात् तदा धन वक्ष्यमाणेन विधिना सहायान्विमार्गयेत् । तमेव विधिमाहसंविग्गमविणे, सारूपसपुत सी य ।
For Private & Personal Use Only
www.jainelibrary.org