________________
पारिट्ठावणिया अग्निधानराजेन्द्रः।
पारिद्वावणिया स्तस्याः प्रथमाया दिशोऽन्यस्यां दिशि द्वितीयस्यां स्थण्डि- असती अणुसद्वादी-ऽणंतग अंता इयरे वा ॥ ४४४ ।। लं यतनया प्रेक्षत, तस्या अपि लभ्यमानाया अभाव व्याघाते वा तृतीयस्यामेवं यावश्चरमायामपि, न च प्रागुक्तो दोषः, ती
राजपथस्य प्रामवयमध्यस्य वा कथमध्यभाषे (ससाणे)
श्मशाने परिष्ठाप्यते । अथ श्मशानपालकः श्मशानकराऽऽमानुपालनपुरस्सरं यतनया प्रवृत्तेः । यदि पुनर्विती
द्वारे स्थितो निरुणद्धि, यथा यत् दातव्यं तहत्त्वा श्मशायस्यां सत्यां तृतीयस्यां दोष उक्तः स प्रसज्जति,चतुझं तृती
नमभिगच्छथ, तदा अन्यत्रापरिभोगे यत्रानाथमृतकानि पयोक्तः। एवमुत्तरोत्तरदिनु अपि भावनीयम् ।गतं दिगद्वारम् ।
रिष्ठाप्यन्ते दह्यन्ते वा तत्र परिष्ठापयन्ति । अथ ताहक स्थान अधुना स्थण्डिलद्वारमाह--
न विद्यते तदा तस्य असत्यभावे तस्य श्मशानपालकस्य सिलायलं पसत्थं तु, जत्थ वुच्छदि फासुर्य।
अनुशिष्टिः शासनम् । श्रादिशब्दात् धर्मकथा च क्रियते । झामथंडिलमादी वा, निंबादीणे समावगे ॥ ४४१ ॥ अथ तथापि न ददाति तर्हि (से) तस्य मृतस्य यानि शिलातलं शिलातलरूपं यत् प्रशस्त स्थण्डिलं तत्र परि- 'एंतिगानि अन्तानि' तस्मै दीयन्ते, अथ तानि नेच्छति, प्ठापयन्ति । अथवा-यत्र गोकुलमजा वा उपिताः। श्रादिशब्दा- तर्हि इतराणि नवानि दीयन्ते । दन्यद्वा यत्प्रासुकं तत्र । यदि वा-ध्यामिते अग्निना दग्धे प्र
कथंभूतानीत्यत आहदेशे, प्रादिशब्दात् करीपाऽऽदिप्रदेशरूपे वा स्थण्डिले, यदि | अदासइ अणिच्छते, साहारण गमण दार मुत्तूण । बा-निम्बाऽऽदीनां वृक्षाणां समीपे यव महान् सार्थ उपित
सति लंभावारुहणं, स चैव विगिचणाऽलंभे ।।४४५॥ स्तन परिष्ठापयन्ति । गतं स्थण्डिलद्वारम् । अधुना "उस्तम" द्वारमाह
अदशानि दशारहितानि दीयन्ते, अथ तानि नेच्छति तर्हि
साधारणं वचनं भरायते, यथाऽयं कालगनोऽयतारितस्ति. उस्सप्माऽऽचिम्म कप्पा उ, होति खेत्तेसु केसुई ।
तु, वयं ग्राम प्रविश्य मार्गयामो,यदि लभ्यामहे दास्यामा, नो अत्थंडिला दिसासुं वा, ते विजाणेज पामवं ।। ४४२॥
चेत् तमिदं मृतकमिति । एवं साधारण व वनमुक्त्या , नवरं कचित् क्षत्रषु उत्सन्नेन बाहुल्यन बहुकालादाचीमाः कल्पा श्मशानद्वारे अवतार्य ग्राममध्ये गमनं कुर्वन्ति । यदि लभवन्ति। किंविशिष्टा इत्याह-अस्थरिडलाः, तथाहि केवुचित् ब्धानि सदशानि वस्त्राणि तमः प्रत्यागत्य दवा परिष्ठापयग्रामेषु नगरेपु वा एवंरूपा मर्यादा यथा एतावति प्रदेशे मृतक न्ति। अथ न लब्धानि तदा राजकुले उपारोहणं चटनं, चटित्यतयनान्यत्र,यत्र च स्थण्डिलाभाचस्तत्र धम्मास्तिकायन- न्वा निवेद्यते-यथा युष्मदीयः श्मशानपालका श्मशाने प्रतिदेशनिश्रामुपकल्प्य परिष्ठापयेत् । यत्राऽपि नदीपूरेण वर्षासु नं कालगतं मोक्तुं न ददाति, साधवो हि निष्किश्चनाः स त्व. स्थाण्डल प्रदेशः प्लावितोऽन्यासु विदिशु स्थायडलव्याघात- स्मभ्यं याचते । एवं निवेद्य तस्य पुरुषमानीय परिष्ठापयस्तत्रापि धमस्तिकायप्रदेशाने या परिष्ठापनं कुर्यात् । एतच्च न्ति । एतेन यदधस्तनद्वारगाथायां व्यवहार इत्युक्तं तद्भाविप्रस्तावादुक्तम्, अन्यथा नायमाचीमः कल्पः । तथा केचित्
तम्। अथ राजकुलं यात्-श्मशानपालस्यैतदायतं. ततो क्षेषु दिक्षु बहुकालाऽऽचीर्माः कल्पा भवन्ति।यथा अानन्दपुरे यत्स ब्रूते तत्कर्त्तव्यम् । एवं राजकुले व्यवहारस्यालाभे सैव उत्तरस्यां दिशि संयताः परिष्ठापयन्ति, ततस्तत्र तथैव परि- विवेचना । किमुकं भवति ?-पुनस्तत्र गम्यते । प्टापनं कर्त्तव्यं, नास्ति कश्चिदोषः । तानपि स्थण्डिलान् विक्ष
सीयाणस्स वि असती, अलंभमाणे उवरि कायागं । या कल्प्यान् प्रज्ञावान् जानीयात् , ज्ञात्वा च तथैव समाचरे
निसिरंता जयणाए, धम्मादिपदेसनिस्साए ॥ ४४६॥ दिति । गतमुत्सन्नद्वारम् । इदानी क्षेत्रविभक्ने सीमायामिति द्वारमाह
अथ श्मशानपालकः श्मशानद्वारे मृतकस्य स्थापनं न दखेत वि भत्ते गामे, रायभए वा अदेंत सीमाए । दाति तदा श्मशानभ्याभावे श्मशानद्वारेऽवस्थापयितुमलभोजियमादी पुच्छा, रायपहे सीममझे वा ।। ४४३॥
भ्यमाने अस्थण्डिलेऽपि कायानां हरति. कायादीनामुपरि
यतनया धर्माऽऽदिप्रदेशानेश्रया धर्मास्तिकायाऽऽदिप्रदेशविदं क्वचित् ग्रामे कौटुम्विकैः क्षेत्रभूमयः सर्वा श्राप सीमाछेदे
परिष्ठापयाम इति कल्पनया,निसृजन्तः परिष्ठापयन्ति शुद्धाः। न विभक्ता,ततःसमस्तं भूखण्डं निरुद्धं, क्षेत्रसीमासु च न
एसा सत्तएह मजाया, ततो वा जे परेण य । लभ्यते परिष्ठापयितुम् ।कुत इत्याह-(रायभए वा अत सीमाए) यदि क्षेत्रसीमायां परिष्टाप्यते तदा येषां कुटुम्बिना
हेट्ठा सत्तएह लोगा उ,तेसिं बुच्छामि जो विही ॥४४७।। सीमा, ते राजकुले गृह्यन्ते, यथा युष्माभिरयं मारितः, ततः |
। एषा अनन्तरोदिता मर्यादा विधिः सप्तानां तेभ्यो वा सप्त. सीमायां राजभयेन,वाशब्दः समुच्चये, अददत्सु कौटुम्बिके- भ्यः परेण परतो ये अष्टप्रभृतयस्तेषां द्रव्यो,ये तु सप्तानापु तस्य ग्रामस्थ यो भोजिको महतरः,स पृच्छयते-यथा क्षेत्र- मधस्नात् लोकास्तेषां यो विधिस्तं वचये । सीमायां वयं मृतकं परिष्ठापयामः,श्रादिशब्दात् यदि स घ्या
प्रतिज्ञातमेव करातित्-श्रायुक्तो जानाति,नाहमिति । ततस्तं पृच्छ तदा स पृछय- पंचण्ह दोणिह हारा, भयणा आरेण पालहारेसु । ते, यदि सोऽनुजानाति ततः सुन्दरम्। अथ नानुजानाति तदा ते चेव य कुसपडिमा. नयंति हाराबहारो वा ॥४४८।। राजपथे परिष्ठाप्यते।
यदि सप्तानामधस्तात् षट् भवन्ति, तदा त्रयो विश्रम्य अथवा-द्वयोमयोर्मध्ये सीमायां सरजोऽवग्रह इति कृ- |
द्वौ द्वा भूत्वा वहन्ति, एको वसतिपालः, एकस्तृणाऽऽदि मात्वाऽधुना श्मशानमाह
तृकं च गृहाति । पश्चानां विधि साक्षादाह-पञ्चानां साधुअसतीए तु ससाणे, रुंभण अत्रत्य अपारभोगम्मि। । नां संभवे द्वौ हारौ यहत इत्यर्थः। तृतीयः कुशाऽऽदि नयति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org