________________
(at) पाणिणि अभिधानराजेन्डः।
पाणेसा दानी सर्वेभ्यः शब्दशाखेभ्यः उत्तममध्ययनप्रतियखं च, क्षिप्यते इत्यक्षराणि शाखे न ज्ञातानि, ततो यथा यतना भ. परं तदसिद्धमसाधुन मन्तव्यम् । श्री व्याकरणान्यन्या- | पति तथा कर्तव्यं, परं यथा तथा संक्षारको न लिप्यते नीन्द्रादीनि लोकेऽपि साम्प्रतमभिधाममात्रेण प्रतीताम्ये | प. अतः कतिपयशब्दविषयलक्षणाभिधानतुच्छे पाणिनिनि
पाणीयविदुमित्त-पानीयविन्दुमात्र-न सचित्तजललेशमात्र, मित एव नाऽमहः कार्य इति, व्यासाऽऽविप्रयुक्तशब्दानामपि तेनाऽसिद्धगन व ते ततोपि शनशास्त्रानभिज्ञा इति । मा
ग०२ अधिक। प. २५० । प्राकृतलक्षणनामकं प्राकृतव्याकरणमपि तेन
| पाणीयविहिपरिमाण-पानीयविधिपरिमाण-न० । पानीयप्र. रचितम् , यदाह पाणिनिः स्वप्राकृतलक्षणे-" व्यत्ययो:- काराणां भोग्यत्वेयत्तापरिमाणे, ('पाणंद' शव्ये द्वितीयप्यासाम्" इति तत्र तत्रोझेखात् । कल्प०१ अधि०१क्षण। भागे १०८ पृष्ठादारभ्य सूत्रम्)-"अंतलिक्खोदयं ति।" यजपाणिणिवह-पाणिनिवह-पुं० । जीवसकाते, था।
लमाकाशात्पतदेव गृह्यते तदन्तरिक्षोदकम् । उपा०१०।
पाणु-माण-पुं०।संख्येयाऽवलिकारूपयोरुनासमिश्वासयो पाणिणीय-पाणिनीय-पुं०। पाणिनेरिमे छात्रा इति पाणि
काले, कर्म०४ कर्म। अनु० । “हस्सऽनवगप्पस्स, णि नीयाः । पाणिग्यन्तेवासिषु, पाणिनिकृतव्याकरणे व । नपुं०।। रुवकिट्ठस्स जंतुणो । एगे ऊसासणिस्सासे, एस पाणु ति प्रा. ९०२ पाद ।
धुषार ॥१॥" स०७७ सम । भाइष्टस्य तुष्टस्याऽनवकल्प पाणिदया-पानीयदया-स्त्री० वर्षाऽऽदौ निपतबकायाऽदि
स्य जरसाश्नभिभूतस्य निरुपक्लिष्टस्य व्याधिना प्राक्साम्प्रतं जीवदयायाम् , उत्त० २६ मा स्था।
चानभिभूतस्य जन्तामनुष्याऽऽदेरेक उच्चासेन सह निःश्वा
स उच्चासनिःश्वासः। यति गम्यते । एष प्राण इत्युच्यते। पाणिपडिग्गह-पाणिप्रतिग्रह-पुं० । करपात्रे जिनकरपे, क. | भ०६ श०७ उ०।" तिविहे पाणू पराणत्ते । तं जहा-तीते, ल्प.१ अधि०६क्षण | प्राचा० । पाणिप्रतिग्रही, एवंभूतः- पदुप्पन्न, अणागए त्ति।" स्था०३ठा०४ उ०। श्वपचे, दे० बज्रनाभो भरतक्षेत्रे प्रथमो जिनो भावीति । स एष भगवान्, | ना० ६ वर्ग ३८ गाथा। तदानीमेव तस्यैको मनुष्यः प्रधानेचुरसकुम्भसमूहप्राभृत-पाणसणा-पानेषणा-स्त्रीनपानग्रहणसामाचार्याम्, प्राचा। मादाय आगता,ततोऽसौ तत् कुम्भमादाय भगवन् ! गृहा
अहावरानो सत्त पाणेसणाओ । तत्थ खलु इमा णेमां योग्यां भिक्षामिति जगाद । भगवताऽपि पाणी प्रसारिती, निसृष्टश्च तेन सर्वोऽपि रसः, न चात्र बिन्दुरप्यधः प.
पढमा पाणेसणा-असंसढे हत्थे असंसटे मत्ते, तं तति, किं तूपरि शिखा वर्द्धते । यत:-"माइज घडस- चेव भाणियव्वं , णवर चउत्थाए णाणत्तं । से हस्सा, अहवा माहज सागरा सव्वे । जस्सेबारिसल- भिक्खू वा भिक्खुणी वा० जाव समाणे से जं पुण पाणद्धी, सो पाणिपडिग्गही होइ.॥१॥"कल्प०१ अधिक ७ क्षण । आचा।
गजायं जागोजा । तं जहा-तिलोदगं वा, तुसोदगं वा, पाणिपाणिपमाण-प्राणिपाणिपमार्जन-न० । कुन्थ्वादीनां
जवोदगं वा,पायाप वा,सोवीरं वा, मुद्धवियडं वा, अस्सि प्राणिनां हस्तेन प्रमार्जने, ध०२ अधिः ।
खलु पडिग्गहियंसि अप्पे पच्छाकम्मे तहेव. जाव पडि
गाहेजा ॥ ६॥ पाणिपाणिविसोहणी-प्राणिपाणिविशोधनी-स्त्री० । हस्त
पनिषणा अाप नेया भङ्गकाश्चाऽऽयोज्याः, नवरं चतुर्थी नास्योपरि कुन्थ्वादीनां प्राणिनां प्रत्युपेक्ष्यमाणवस्त्रेण प्रमार्ज
नात्वं, स्वच्छत्वाच्च तस्या अल्पलेपत्वं, ततश्च संसृष्टाऽsनायाम् , स्था० ६ ठा० ।
घभावः । श्रासां च एषणानां यथोत्तरं विशुचितारतम्यादेष - पाणिपिञ्ज-माणिपेय-त्रि० । तटस्थप्राणिभिः पातव्ये, "पा- एव क्रमो न्याय्य इति । गि पिजंति नो वए।" दश०.७ अ.।
साम्प्रतमताः प्रतिपद्यमानेन यद्विधेयं तद्दर्शयितुमाहपाणिबह-प्राणिवध-पुं० । पृथिवीकायाऽऽदिजीवसमाजस्वी
इच्चेयासिं सत्तएहं पिंडेसणाणं सत्तएहं पाणेसणाणं अकृतनिजनिजप्राणोद्दालने, दर्श०१ तत्व । व्य० । प्राण्युपमर्दै,
भयर पडिमं पडिवजमाणे णो एवं वदेजा-मिच्छापडिवन्ना प्रव० ४१कार।
खलु एते भयंतारो, अहमेगे सम्म पडिवन्ने, जे एए भपाणिवहणिरय-प्राणिवधनिरत-त्रि० । जीवव्यापादनशक्ते, यंतारो एयाओ पडिमाओ पडिवज्जिता विहरांत, जो य ज्यो०६ पाहु०॥
अहमसि एवं पडिमं पडिवजित्ता णं विहरामि सव्वे वि ते उ पाणिरेहा-पाणिरेखा-स्त्री०। हस्तस्थाऽऽयुरेखाऽऽदौ, कल्प० | जिणाणाए उवट्ठिया अन्नोन्नसमाहीए, एवं च णं विहरं३ अधिक क्षण । जी०।
ति, एयं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा सापाणीय-पानीय-न० । जले, उत्त० ३५ अ०। स्था। प्रश्न। मग्गियं ॥ ६३ ॥ सू० प्रज्ञा प्रा० मा भ०। प्रासुकपानीयस्य संक्षारकः इत्येतासां सप्तानां पिण्डैषणानां पानैषणानां वाऽन्यतरां प्र-.. कच्चकपानीये मुच्यते, किं वा पृथक रक्ष्यते ?, इति प्रश्ने, तिमां प्रतिपद्यमानो नैतद्वदेत् । तद्यथा-मिथ्याप्रतिपन्ना नसउत्तरम-प्रासकपानीयस्य संक्षारकः सवित्तपानीये न म्यक पिण्डैधणाऽऽद्यभिग्रहवन्तो भगवन्तः साधवः, अहमेव.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org