________________
पाणाडंबर
पायाडंवर पाणाडम्बर पुं० । मातङ्गानामाडम्बरे महता समारम्भेण पूजनीये, स च यक्षो हिरिमिक्का परनामदेवतं वा । व्य० ७ उ० । श्रা० चू० । पाणापाण- प्राणापान - पुं० । उच्च्चासनिःश्वासेषु, कर्म०५ कर्म० | पाणापाणजोग-प्राणापानयोग- पुं० । प्राणापानव्यापारे, विशे० । (अस्य हि शरीरयोगान्तर्गतत्वेन न पृथग्योगत्वमित्युक्तं 'जोग' शब्दे चतुर्थभागे १६१५ पृष्ठे ) । पाणापाणपजचि प्राणापानपर्याप्ति - श्री. उच्चाखपर्याती
यया पुनरुच्वासप्रायोग्यवर्गणादलिकमादाय उच्वासरूपतया परिणमध्यम्य च सुखति सा पं०सं०१ द्वार प्रशा पाणापाणवग्गणा-प्राणापानवर्गणा - स्त्री० । यानि पुनलद्रव्याणि जन्तवः प्राणापानरूपतया परिणमय्याऽऽलम्ब्य च निस्सृजति तदूवर्गणायाम्, पं० सं०५ द्वार । पालामा मायामी श्री० प्रणामोऽस्ति विधेयतया यस्पो सा प्राणामी । प्रणामविधियुक्तायां प्रव्रज्यायाम्, पाणा माए पव्बजाए पव्वइए ।" भ० ३ श० १ उ० ।
पाणायाम - माणायाम पुं०
[श्वासप्रश्वासयोर्गतिविच्छेदे
( ८४८)
निधानराजेन्द्रः ।
66
द्वा० ।
रेचकः स्वाद बहिर्वृति-रन्तर्वृतिय पूरकः । कुम्भकस्तम्भवृत्तिय, मायायामन्त्रित्वयम् ॥ १७ ॥ ( रेचक इति) बहितिः श्यासो रेचकः स्यात् प्रवृत्तिध प्रवासः पूरक, स्तम्भसि कुम्म पनि जलमिव कुम्भे नितपाप्रायोग्य वाच्यते इत्यं विधा प्रायामः प्रायुगतिविदाहतसिन् सति श्वासप्रश्वासयोर्गतिविच्छे दः प्राणायामः । २।५६ ॥ इति । श्रयं च नासाद्वादशान्ताऽऽदिदेशेन पविशतिमाचादिप्रमाण कालेन संख्या यतो वा रान् कृत एतावद्भिश्च श्वासप्रश्वासैः प्रथम उद्घातो भवती स्वादिलक्षणोपलचिता दीर्घसूक्ष्मसंज्ञाख्यायते । यथाक्रम"ख तु वाह्याभ्यन्तरस्तम्भवृतिर्देश कालसंस्थानः परिदृष्टी दीर्घसूक्ष्मसंज्ञ इति । (२-५०)" बाह्याभ्यन्तरविषयो द्वादशान्तहृदयनामिवकादिरूप एप पर्यालोच्यैव सहसा तोपलनपति जलायेन युगपत् स्तम्भदृष्या नियमानात् कुम्भकापर्यालोचनपूर्वकत्वमात्रभेदेन च चतुर्थोऽपि प्राणायाम इष्यते । यथोक्तम्- "बाह्याऽऽभ्यन्तरविषयाक्षेपी चतुर्थः ।" २५१ ॥ इति ॥ १७ ॥
Jain Education International
33
धारणयोग्यता तस्मात् प्रकाशाऽऽवरयचयः । अन्यैरुकः क्वचिचैत- पुज्यते योग्यताऽनुगम् ॥ १८ ॥ ( धारणेति ) तस्मात्प्राणायामात् धारणानां योग्यता प्रा. णायामेन स्थिरीकृतं चेतः सुखेन नियतदेशे धार्यत इति । तदुक्तम्- " धारणा (सु) च योग्यता मनसः (२-५३ ) इति तथा प्रकाशस्य चित्तसत्वगतस्य यदावरणं क्लेशरू पं तत्क्षयः । तदुक्तम् -" ततः क्षीयते प्रकाशाऽऽवरणमिति ।" (२-५२) अव पश्वादिमिर व्याकुलतान निषिद्ध एव श्वासप्रश्वासरोधः यथायोगसमाधानमेव ते स्वात् प्राणरोधपलिमस्थस्यानतिप्रयोजनत्वात् । तदुक्रम्-" उरसाण रिंगर
,
पाणिि
अभिसायि किम अचेट्ठा पसज्जमरणं निरोधे - मुहुमुस्लासं च जयणा ॥ १ ॥ " एतच्च पतञ्जल्पायुकं कचि पुरुषविशेष योग्यता ऽनुगं योग्यता अनुसारि युज्यते, नानारुचित्वाद्योगिनां प्राणायामरुचीनां प्राणायामेनाडापे फलासः स्वरुचिसंपत्तिसिद्धस्योत्साहस्य योगोपायत्यात्य थो योगबिन्दी "उत्साहानिश्चयादय-त्सन्तोषाप्रदर्श नात्। सुनेर्जनपदत्यागात्, पभियोगः प्रसिध्यति ॥ ४१० ॥" इति । तस्माद्यस्य प्राणवृत्तिनिरोधनन्द्रियवृत्तिनिरोधस्त स्य तदुपयोग इति तत्त्वम् ॥ १८ ॥ रचनाद् वाद्यभावानामन्तर्भावस्य पूरणात् । कुम्मनाभिचितार्थस्य, प्राणायामय भावतः ॥ १६ ॥ (रेचनादिति) बाह्यभावानां कुटुम्बदाराऽऽदिममत्व लक्षणामां रेचनात् अन्तर्भावस्य अयजनितविवेकलक्षणस्य पूर खात् निश्चितार्थस्य कुम्भनात् स्थिरीकरणाच्च भावतः प्राणायामो ऽयमेवाव्यभिचारेण योगाङ्गम् । अत एवोक्रम्" प्राणायामचती चतुर्थाङ्गभावतो भाषरेचक, दिभाषा 35दिति ॥ १६ ॥ "
"
प्राणेभ्योऽपि गुरुर्धर्मः प्राणाऽऽयामविनिश्रयात् । प्राणांस्त्यजन्ति धर्मार्थ, न धर्म प्राणसङ्कटे ॥ २० ॥
[ प्राणेभ्योऽपीति ] प्राणेभ्योऽपीन्द्रियाऽऽदिभ्योऽपि गुरुमेहत्तरो धर्म इत्यतो भावप्राणायामतो विनिश्वयात् धर्माथे प्राणांस्यजति तत्रोत्सर्गप्रपुणेः अत एव न धर्म त्य जति प्राणसङ्कटे प्राणकष्टे ॥ २० ॥ द्वा० २२ द्वा० । पाणारंभ प्राणाऽऽरम्भ ५० प्राणानामारम्भविनाशादि
रूपः प्राणाऽऽरम्भः । प्राणातिपाते, "सव्वं पाणारंभं, पश्चक्खामिति । " श्रातु | पाणाली - देशी - हस्तद्वयप्रहारे, दे० ना० ६ वर्ग ४० गाथा । पाणि-पाणि-पुं० । हस्ते, औ० । " पाणी हत्था य करा ।" पाइ० ना० ११० गाथा । सूत्र० । उत्त० । श्राचा० । स० । क ल्प० । दशा० ।
माणि पुं०। दशविधाः प्राणा विद्यन्ते येषां ते प्राणिनः । सू० १ ० ६ श्र० । व्यक्तेन्द्रियेषु जीवेषु, सूत्र० २ ० १ श्र० । अनु० । आव० । श्रा० म० । श्राचा० । द्रव्या० । सच्चे भूते विशे० ।
पाणिम पानीय ज०म पानीपा 55दिष्वित् ॥ १।१०१ ॥ इति दीर्घेकारस्य ह्रस्वेकारः । प्रा० १ पात्र जले, आ० म० १ अ० ।
पाणिग्गहण - पाणिग्रहण- न० । हस्तसंयमने, आ० म०१५० । पाणिघंसि (ण) - पाणिघर्षिन् पुं० । पाणिना घर्षितुं शीलं येषां ते पाणिर्षिणः । माषधीनां पाणिभ्यांघर्षितुंशीपु तोष युगलमनुध्येषु, "आसी व पाणिसी, तिम्मिय तंदुरूपयापुडभोई पुडाद्वारा जया फिर कुलगरी उसभो ॥ १ ॥ आ० म० १ श्र० । पाणि- पाणिनि - पुं० । परानं पणः, ततोऽस्त्यर्थे इति तदपत्यम्, श्रण, तस्य छात्रः । इन् इस् । अष्टाध्यायीव्याकरणकारके दाक्षीपुत्रे मुनौ वाच० । [ तद्वचितं हि व्याकरणमि
39
-
For Private & Personal Use Only
www.jainelibrary.org