________________
(७६४) अभिधानराजेन्धः।
पवेसणय
पवेसाय
संजोगो ३१५ । छक्कसंजोगो य छएहं जहा तहा सत्तएहं वि
सप्तपदत्रिकसंयोगपञ्चविंशतो गुणने सप्तशतानि पञ्चत्रिभाणियव्यं । णवरं एकेको अब्भाहियो संचारेयव्योजाव छ
शदधिकानि भवन्ति । चतुष्कसंयोगे त्वष्टानां चतुर्धात्वे ए.
क एक एकः पञ्चेत्यादयः पञ्चत्रिंशद्विकल्पाः, तैश्च सप्तपदकसंजोगो । अहवा-दो सकरप्पभाए एगे वालुयप्पभाए.
चतुष्कसंयोगानां पञ्चत्रिंशतो गुणने द्वादशशतानि पञ्चजाव एगे अहे सत्तमाए होजा । ४२ । अहवा एगे रयण- विशत्युत्तराणि भङ्गकानां भवन्तीति । पञ्चकसंयोगे त्वष्टानां प्पभाए एगे सक्करप्पभाए० जाव एगे अहे सतमाए पञ्चत्वे एक एक एक एकश्चत्वारश्चेत्यादयः पञ्चविंशतिहोज्जा । १७१६।
कल्पाः, तैश्च सप्तपदपञ्चकसंयोगकविंशतेर्गुणने सप्तशतानि
पञ्चत्रिंशदधिकानि भवन्तीति । षट्कसंयोगे त्वष्टानां घोढा. (सत्त भंते ! इत्यादि) हैकत्वे सप्त, द्विकयोगे तु सप्तामा । त्वे पञ्चककास्त्रयश्चेत्यादयः १११११३ । एकविंशतिर्विकल्पाः, द्वित्वे षड्विकल्पाः। तद्यथा-१६२५,३४,४३, ५२, ६३ षभिश्च तैश्च सप्तपदषटूसंयोगानां सप्तपदस्य गुणने सप्तचत्वारिंशसप्तपदद्धिकसंयोगैकविंशतेर्गुणनात्पष्ट्विंशत्युत्तरं भकशतं दधिकभाकं शतं भवतीति । सप्तसंयोगे पुनरप्टानां साधाभवति त्रिकयोगे तु सप्तानां त्रित्वे पश्चइश विकल्पाः। तद्यथा स्वे विकल्पाः प्रतीता एव, तैश्चैकस्य सप्तकसंयोगस्य गुणने ११५, १२४. २१५, १३३, २२३, ३१३, १४२, २३२, ३२२,४१२, सप्तैव विकल्पाः, एषां च मीलने त्रीणि सहस्राणि ऽयुत्तराणि १५१, १४१, ३३१, ४२१, ५११ । एतैश्च पश्चपिंशतः सप्तपदः ।
भवन्तीति । चिकसंयोगानां गुणानात्पञ्च शतानि पश्चविंशत्यधिकानि भ. बन्तीति । चतुष्कयोगे तु सप्तानां चतूराशितया स्थापने
णव भंते ! णेरइया णेरइयपवेसणएणं पवेसमाणा किं रएक एक एकश्चत्वारयेत्यादयो विंशतिर्षिकल्पाः। तेच वक्षय- यणप्पभाए होजा पुच्छा। गंगेया ! णवरं रयणप्पभाए माणावपूर्वोक्तभकानुसारेणापासम्बारणाकुशलेन स्वयमे- वा होआ जाव आहे सत्तमाए वा होजा ।७। अहवाघावगन्तव्याः। विंशत्या च पश्चत्रिंशतः सप्तपदयतुष्कसंयोगा
एगे रयणप्पभाए अट्ट सक्करप्पभाए वा होज्जा । एवं दुनां गुणनात्सप्तशतानि विकल्पानां भवन्ति। पञ्चकसंयोगे तु
यसंजोगोजाव सत्तसंजोगो य जहा अट्ठएहं भणियं, तहाणसप्तानां पञ्चतया स्थापने एकएक एक एकत्रयश्चेत्यादयःप. अवश विकल्पाः। एतैश्च सप्तपदपश्चकसंयोगकविंशतर्गुणनात् ।
वराह पि भाणियव्यं, णवर एकेको अम्भहिमो संचारेयचो, श्रीणि शतानि पश्चदशोत्तराणि भवन्ति, षट्कसंयोगे तु सप्ता. सेसंतं चेव पच्छिमो पालावगो। भहवा-तिलि रयणप्पभाए मां बोढाकरणे पश्चैकका दो चेत्यादयः १११११२, पद्धिका
एगे सकरप्पभाए एगे वालुयप्पभाए०जाव पगे अहे सत्तमाए या। सतानां च पदानां षटूसंयोगे मप्तविकल्पाः, तेषां च षभिर्गुणने द्विचत्वारिंशद्विकल्पा भवन्ति । सप्तकसंयोगे
होजा ।५००५॥ त्येक एवेति. सर्वमीलने च सप्तदशशतानि षोडशोत्तराणि (नव भंते ! इत्यादि) इहाऽप्येकत्वे सप्तव, द्विकसंयोगे तु भवन्तीति।
नवानां द्वित्वेऽष्टी विकल्पाः प्रतीता एव , तैश्चैकविंशतेः अह भंते ! णेरइया णेरड्यपवेसणएणं पवेसमाणा किं
सप्तपदद्विकसंयोगानां गुपने अष्टषष्ट्यधिकं भकशतं
भवतीति । त्रिकसंयोगेतु नवानां द्वावेकको तृतीयश्च सप्तकः रयणप्पभाए होजा। गंगेया! रयणप्पभाए वा होजा ११७. इत्येवमादयोऽविंशतिर्विकल्पाः, तैश्च सप्तपत्रिकसं.
जाव अहे सत्तमाए वा होजा । ७। अहवा-एगे रयण- योगे पञ्चत्रिंशतो गुणने नवशतान्यशीत्युत्तराणि भङ्गकानां प्पभार सत्त सक्करप्पभाए होजा । एवं दुयसंजोगो । ४७१
भवन्तीति । चतुष्कसंयोगे तु नवानां चतुर्द्धात्वे प्रय एकतियसंजोगो ७३॥ चउक्कसंजोगो ।१२२५॥ पंचसंजोगो
काः । षटूश्चेत्यादयः १११६ षट् पञ्चाशविकल्पाः , तैश्च
सप्तपदचतुष्कसंयोगे पश्चत्रिंशतो गुणने सहस्रं नवशता. १७३५००जाव छक्कसंजोगो य जहा सत्तएहं भणियं, तहा नि षष्टिश्च भड़कानां भवन्तीति , पञ्चकसंयोगे तु नवाना अट्ठएहं वि भाणियव्यं । णवर एकेको अब्भहिनो सेसं तं पञ्चधात्वं चत्वार एककाः पञ्चकश्चेत्यादयः ११११५ सप्तचेव० जाव छकसंजोगस्स । अहवा-तिमि सक्करप्पभाए एगे |
तिर्विकल्पाः, तैश्च सप्तपदपञ्चकसंयोगविशंतेर्गणने सहस्रं वालुयप्पभाए. जाव एगे अहे सत्तमाए होजा ।१४७ ।
चत्वारि शतानि सप्ततिश्च भङ्गकानां भवन्तीति । पटसंयोग
तु नवानां पोढात्वे पञ्चकका श्चतुष्कश्चेत्यादयः १११११४ अहवा-एगे रयणप्पभाए० जाव दो तमाए एगे अहे स- षट्पञ्चाशविकल्या भवन्ति , तैश्च सप्तपदपटूसंयोगसप्तकस्य तभाए होजा । एवं संचारयवं. जाव अहवा-दो र- गुणने शतत्रयं विनवस्यधिकं भड़कानां भवतीति । सप्तकसं. यणप्पभाए एगे सक्करप्पभाए. जाव एगे अहे सत्तमाए
योगे पुनर्नवानां सप्तत्वे एककाः पद त्रिकश्चेत्यादयः ११११.
११३, अष्टाविंशतिर्विकल्पा भवन्ति, तैश्च एकस्य सप्तकसंहोजा ७ । ३००३।
योगस्य गुणनेऽपविशतिरेव भङ्गकाः , एषां च सर्वेषां मां( अट्ट भंते इत्यादि ) इहैकत्वे सप्त विकल्पाः, द्विकयो- लने पञ्च सहस्राणि पश्चोत्तराणि विकल्पा भवन्तीति । गे त्वष्टानां द्वित्वे एकः सप्तेत्यादयः सप्त विकल्पाः प्रती- दस भंते ! णेरइया णेरइयपवेसणएणं पवेसमाणा किं ता एव । तैश्च सप्तपदद्विकसंयोगकविंशतेर्गुणनाच्छुतं सप्तचत्वारिंशदधिकं भड़कानां भवतीति । त्रिकसंयोगे त्वष्टानां
रयणप्पभाए होजा पुच्छा। गंगेया ! रयणप्पभाए वा त्रित्वे एक एकः षट् इत्यादय एकविंशतिर्विकल्पाः, तैश्च
होजा. जाव अहे समत्ताए वा होजा ७ अहवा-एगेर.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org