________________
(१३) पवेसणय अभिधानगजेन्छः।
पवेसगाय लुपप्पभाए एगे पंकप्पभाए एगे धूमप्पभाए एगे तमाए रि अहे सत्तमाए होज्जा । अहवा-एगे रयणप्पभाए होजा । अहवा -एगे सक्करप्पभाए एगे वालुयप्पभाए एगे दो सक्करप्पभाए तिमि वालुयप्पभाए होज्जा । एवं एएणं पंकप्पभाए एगे धूमप्पभाए एगे अहे सत्तमाए होजा । अ- कमेण जहा पंचण्हं तियसंजोगो भणिो , तहा छराहं वि हवा-एगे सक्करप्पभाए एगे वालुयप्पभाए एगे पंकप्पभाए भाणियो, णवर एको अब्भहियो उच्चारेयव्वो, सेसं तं एगे तमाए एगे अहे सत्तमाए होजा। अहवा एगे सकरप्पा
चेव । ५० । चउक्कसंजोगो वि तहेव । ३५० । पंचसंजोभाए एगे वालुयप्पभाए एगे धूमप्पभाए एगे तमाए एगे अ.
गो वि तहेव, णवरं एको अब्भहियो संचारेयव्यो जाव पहे सत्तमाए होज्जा । अहवा-एगे सकरप्पभाए एगे पंक
च्छिमो भंगो । अहवा-दो वालुयप्पभाए एगे पंकप्पभाए पभाए एगे धूमप्पभाए पो अहे सत्तमाहे होजा । अ
एगे धूमप्पभाए एगे तमाए एगे अहे सत्तमाए होज्जा।१०५। हवा-एगे वालु यप्पभाए एगे पंकप्पभाए एगे धूमप्पभाए
अहवा-एगे रयणप्पभाए एगे सकरप्पभाए एगे वालुयएगे तमाए एगे अहे सत्तमाए होजा ।।
प्पभाए एगे पंकप्पभाए एगे धूमप्पभाए एगे तमाए होला । " पंच भंते ! नेरइया " इत्यादि पूर्वोतक्रमेण भाव
अहवा-एगे रयणप्पभाए. जाव एगे धूमप्यभाए एगे अहे नीयम् नवरं संक्षपेण विकल्पसङ्ख्या दर्श्यते-एकत्वे सप्त विकल्पाः, द्विकसंयोग चतुरशीतिः । कथम् ?, द्विकसंयोगे स
सत्तमाए होजा । अहवा-एगे रयणप्पभाए जाव एगे सानां पदानामेकविंशतिर्भङ्गाः, पञ्चानां नारकाणां च द्वि
पंकप्पभाए एगे तमाए एगे अहे सत्तमाए होजा । धाकरण ऽक्षसंचारणाऽवगम्याश्चत्वारो विकल्पा भवन्ति । त. अहवा-एगे रयणप्पभाए जाब एगे वालुयप्पभाए द्यथा-एकश्चत्वारश्च द्वौ त्रयश्च त्रयो द्वा च चत्वार एक
एगे धूमप्पभाए एगे तमाए एगे अहे सत्तमाए श्चेति । तदेवमेकविंशतिश्चतुभिर्गुणिताश्चतुरशीतिर्भवन्तीति ।
होज्जा । अहवा-एगे रयणप्पभाए एगे सक्करप्पभाए त्रिकोगे तु सप्तानां पदानां पञ्चविंशविकल्पाः, पञ्चानां च त्रिवेन स्थापने पट विकल्पाः । तद्यथा-एक एकखय-!
एगे पंकप्पभाए० जाव एगे अहे सत्तमाए होज्जा । अहश्व एको द्वौ द्वौ च द्वावको द्वौ च एकत्रय एक- | वा-एगे रयणप्पभाए एगे वालुयप्पभाए. जाव एगे अहे श्च द्वा द्वावकश्च त्रय एक एकश्चेति । तदेवं पञ्चत्रिंशतः सत्तमाए होज्जा । अहवा-एगे सक्करप्पभाए एगे वालुय. पडभिर्गुणने दशोत्तरं भङ्गशतद्वयं भवति । चतुष्कसंयोगे तु सप्तानां पञ्चशिद्विकल्पाः, पञ्चानां च वतूराशितया
प्पभार० जाव एगे अहे सत्तमाए होज्जा। 8२४ । स्थापने चत्वारो बिकल्पाः , तद्यथा-१११२, ११२१, १२११, (छ भंते ! नेरइया इत्यादि) इह एकत्वे सप्त द्विकांगे २१११ । तदेवं पञ्चत्रिशतश्चतुर्भिर्गुणने चत्वारिंशदधिकं श- तु परमां द्वित्वे पञ्च विकल्पाः । तद्यथा-१५,२४,३३,४२, तं भवतीति, पञ्चकयोग त्वेकविंशतिारेति । सर्वालने च ५१ । तैश्च सप्तपदद्विकसंयोगैकविंशतेगुणनात्पञ्चोत्तरं भ. चत्वारि शतानि द्विषष्टयधिकानि भवन्तीति।।
कशतं भवति, त्रिकयोगे तु षामां त्रित्व दश विकल्पाः । त. छ भंते ! इया णेरइयपवेसणएणं पवेसमाणा किं रय
द्यथा-११४.१२३, २१३, १३२. २२२, ३१२, १४१, २३१, ३२१,
४११ । एतैश्च पञ्चविंशतः सप्तपदविकसंयोगानां गुणना. गप्पभाए पुच्छा ?। गंगया ! रयणप्पभाए वा होजा जाव
स्त्रीणि शतानि पञ्चाशदधिकानि भवन्ति, चतुष्कसंयोगे तु अहे सत्तमाए वा होज्जा । अहवा-एगे रयणप्पभाए पंच पमां चतूराशितया स्थापने दश विकल्पाः । तद्यथा-१११३, सकरप्पभाए वा होजा | अहवा-एगे रयणप्पभाए पंच ११२२, १२१२. २११२, ११३१, १२२१, २१२१, १३११. २२११. वालुयप्पभाए वा होज्जा । एवं जाव अहवा- एगे रय
३१११॥ पञ्चत्रिशतश्च सप्तपदचतुष्कसंयोगानां दशभिर्गुणनात् गप्पभाए पंच अहे सत्तमाए होज्जा ।६ । अहवा दो रय
वीणि शतानि पञ्चाशदधिकानि भवन्ति । पश्चकसंयोग त
पम्मा पञ्चधा करणे पश्चविकल्पा । तद्यथा-११११२, ११२१, णप्पभाए चत्तारि सकरप्पभाए होज्जा । एवंजाव अ.
११२११, १२१११, २१११२ । सप्तानां च पदानां पञ्चकसंयोग हवा-दो रयणप्पभाए चत्तारि अहे सत्तमाए होज्जा ।६। एकविंशतिर्विकल्पाः। तेषां च पञ्चभिर्गुणने पश्चात्तरं शत. अहवा-तिमि रयणप्पभाए तिमि सक्करप्पभाए होज्जा ।
मिति । पटसंयोगे तु सप्तय ते; सर्वमीलने च नव शतानि एवं एएणं कमेणं जहा पंचएहं दुयसंजोगो तहा छण्ह
चतुर्विशत्युत्तराणि भवन्तीति । वि भाणियब्यो , णवर एको अब्भहिओ संचारेयो.
सत्तभंत! णरइया णग्यपवेसणएणं पवेसमाणा पुच्छा?। जाव अहवा पंच तमाए एगे अहे सत्तमाए होज्जा गंगेया! रयणप्पभाए वा होजा०जाव अहे सत्तमाए वा । १०५ । अहवा-एगे रयणप्पभाए एगे सकरप्पभाए होजा । ७। अहवा- एगे रयणप्पभाए छ सक्करप्पभाए हो
चत्तारि वालयप्पभाए होजा । अहवा-एगे रयणप्पभाए उजा । एवं वएणं कमेणं जहा छएह दयसंजोगो तहा सत्तरह . एगे सकरप्पभाए चत्तारि पंकप्पभाए हाज्जा । एवं० । विभाणियब्धं । णवरं एगो अभहियो संचारिजइ , सेसं तं
जान अहवा-एगे रयणप्पभाए एगे सकरप्पभाएं चत्ता- चव १२६। नियसंजोगी ५२५ चउक्संजोगो ।७००। पंच.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org