________________
(७८५) पवया कुसल अनिधानराजेन्धः।
पवयगामाउमा लाऽऽद्यपेक्षयोत्सर्गापवादवेदिगुरुलाघवपरिज्ञाननिपुणगीता- धारियमविग्यणटुं, गुणियं परियत्तियं बहुसो ॥१४१॥ र्थाऽऽचरितं व्यवहारं न दूषयतीति भावः६।“ एसो पवयण
पुव्वावरबंधेणं, समीहियं वाइयं तु निजवियं । कुसली, छब्भेश्रो मुणिवरेहि निद्दिट्रो । किरियागयाइँ छबिह-लिंगाई भावसदस्स ॥१॥" एतानि भावभावका
बहुविहवायणकुसलो, पवयणअहिए य निग्गिएही।१४२। क्रियोपलक्षणानि पडेव लिङ्गानि । ध. २ अधिः । दर्श० ।
गाथाद्वयमपि गतार्थ, नवरं वाचितमाक्षेपपरिहारपूर्वकतसंप्रत्यस्यैव षष्ठलक्षणस्य भावार्थ विवरी
या सम्यक् गुरुपादान्तिके निर्णीतार्थीकृतं, निर्यापितं विपुषुराद्यभेदं गाथाप्रथमपादेनाऽऽह
लवाचनासमृद्ध इत्यस्या व्याख्यानं, बहुविधया वाचनया उचियमहिजइ सुत्तं, ...............!
कुशलो दक्षो बहुविधवाचनाकुशलः । उक्तः प्रवचनकुशलः। ..............................
व्य०३उ०।
॥५३॥ उचितं योग्यं श्रावकभूमिकायामधीते पठति सूत्रं प्रवचन
पवयणखिसा-प्रवचनखिसा-स्त्री० । जिनशासनापभ्राजनाया मात्रादिषड्जीवनिकान्तम् । उक्तं य-"पवयणमाईछज्जी-वणि
म्, पञ्चा०१२ विव पूजाविधानाऽप्रतिपादनपरं जिनशासनयंता उभयत्रो वि इयरस्स।" (ग्रहणशिक्षेति तत्र प्रकृतम् )
मन्यथा कथमाहताः शीवाऽऽदिव्यतिरेकेणाऽपि जिनं पूजयउभयतः सूत्रतोऽर्थतश्च इतरस्य श्रावकस्येति सूत्रग्रहण
न्ति इत्यादिरूपायां जिनशासनाश्लाघायाम्, पश्चा०१२ विव०। मुपलक्षणं. तेनान्यदपि पञ्चसंग्रहकर्मप्रकृतिक शास्त्रसंदोहं | पवयणगहियत्थ-प्रवचनगृहीतार्थ-पुं०। प्रवचनस्य गृहीतो. गुरुप्रसादीकृतं निजप्रशाऽनुसारेण जिनदासवत्पठतीति । ऽर्थः सर्वसारो येन स तथा । गीतार्थे, व्य०१. उ० । ध० र०२ अधि०६ लक्ष ।
पवयणगुरु-प्रवचनगुरु-पुं० प्रधानाऽऽचार्य, पञ्चा०६ विद्या प्रवचनकुशलमाहसुत्तत्यहेउकारण-वागरणसमिद्धचित्तसुयधारी। पवयणणिण्हव-प्रवचननिद्रव-पुं० 1 प्रवचनमागमं निहवते. पोराणदुद्धरधरो, सुयरयणनिहाणमवि पुस्लो ॥१३॥
पलपन्त्यन्यथा प्ररूपयन्तीति प्रवचननिवाः । बहुरता दिषू. धारियगुणियसमीहिय, निजवणा विउलवायणसमिद्धो ।
त्सूत्रप्ररूपकेषु, स्था० ७ ठा। (ते च 'णिएहव' शब्दे च
तुर्थभागे २०६४ पृष्ठे व्याख्याताः) पवयणकुसलगुणनिही, पवयणहियनिग्गहसमत्थो।१४०।
पवयणदेवया-प्रवचनदेवता-स्त्री० । शासनदेव्याम् , स्था० सूत्रात्मकत्वात्सूत्रार्थो, यदि वा-सूत्रयुक्तोऽर्थोऽस्मिन्निति सूत्रार्थः, न त्वक्षरानारूढार्थमिति भावः । हेतुरन्वयव्यतिरे
१० ठा। काऽऽत्मकः, कारणमुपपत्तिमात्रम् , हेतुकारण व्याक्रियते पवयणपचणीय-प्रवचनप्रत्यनीक-त्रि० । शासनप्रत्यनीके, प्रतिपाद्यतेऽनेनेति हेतुकारणव्याकरणं समृद्धम, अनेकाति
पं०व० १ द्वार। शयात्मकत्वात् , चित्रमाश्चर्यभूतम्, अनन्तागमपर्याया35. स्मकत्वात्। एवंरूपं श्रुतं धारयतीत्येवंशीलः सूत्रार्थहेतुकार
पवयणवत्ता-प्रवचनवक्र-त्रि० । सूत्रार्थवक्नरि, पंच०१द्वार । णव्याकरणसमृद्धचित्रश्रुतधारी । तथा पौराणमिव पौराणं पवयणमाउा-प्रवचनमातृ-स्त्री० । प्रवचनस्य द्वादशाङ्गस्य यादृशमतीतद्वयोर्मासात् तादृशमिदानीमप्यतिबहुलत्वेनेति मातर इव तत्प्रसूतिहेतुत्वान्मातरो जनन्यः प्रवचनमातरः। भावः । दुर्द्धरनयभङ्गाऽऽकुलतया प्राकृतजनैर्धारयितुमशक्यं पा० । प्रवचनस्य द्वादशाङ्गस्य तदाधारस्य वा संघस्य धरते-र्थात् प्रवचनमिति पौराणदुर्द्धरधरः। तथा श्रुतरत्नस्य मातर इव प्रवचनमातरः । स०८ सम० । श्राव० । श्रा० निधानमिव पूर्मः प्रतिपूर्योऽर्थनिर्मयप्रदानाऽऽदिना। तथा म० । प्रवचनाऽऽधारेषु समितिगुप्तिषु, धारितं सम्यग्धारणाविषयीकृतं, न विनष्टमिति भावः । अट्ट पवयणमायाओ पामत्तानो । तं जहा-इरियासीमई, गुणितं च बहुशः परावर्तितम् । तथा सम्यक् ईहितं पूर्वापर
भासासमिई, एसणासमिई, आयाणभंडमसनिक्खेवणाससंबन्धेन पूर्वापराव्याहतत्वेनेत्यर्थः । मीमांसितं समीहितम्। पतानि वचनविशेषणानि इत्थंभूतेन प्रवचने तस्य निर्यापणा
मिई, उच्चारपासवणखेलजल्लसिंघाणपारिद्वावणियासमिई, मामांसिततया निर्दोषत्वेन निश्चयतया विपुला विशोधनार्थ मणगुत्ती, वयगुत्ती, कायगुत्ती। बहूनामाचार्याणां सकाशे ग्रहणात् . वाचना विपुलावाचना,
स० ८ सम) । प्रा. चू० । ध०। एतदर्थप्रतिपादके चतुर्वितया च समृद्धो धारितगुणितसमीहितनिर्यापणाविपुलवा- शे उत्तराध्ययने, उत्त। चनासमृद्धः। तथा प्रवचनपरिज्ञानानुगतानां गुणानां निधि
संप्रति नामाथमाहरिव गुणनिधिः । किमुक्तं भवति ?-प्रवचनमाधात्यात्मनो हितं वहत्यन्येषां च हितमुपदिशतीति तया प्रवचनस्याहिता
अट्ठसु वि समिईसुं, दुवालसंगं समोयरइ जम्हा । अवर्णभाषिणस्तन्निग्रहे समर्थः प्रवचनाहितनिग्रहसमर्थः । तम्हा पवयणमाया, अज्झयणं होइ नायव्वं ॥४५६।। पाठान्तरम्-" पवयणहियनिग्गमसमत्था ।” प्रवचनाय अष्टास्वप्यपृसंख्यास्वपि समितिषु द्वादशाङ्गं प्रवचनं सहितः स्वशक्त्या निगूहनेन प्रभावक इत्यर्थः । निर्गमे श्रात्म- मवतरति संभवति यस्मात् , ताश्चेहाभिधीयन्त इति गम्यते। नः परस्य च संसारान्निस्तारणे समर्थः ।
तस्मात् प्रवचनमाता प्रवचनमातरो वोपचारत इति । इदअत्रैव कतिपयपदव्याख्यानार्थमाह
मध्ययनं भवति ज्ञातव्यमिति गाथाऽर्थः । गतो नामनिष्पनयभंगाऽऽउलयाए, दुद्धर इव सदो त्ति प्रोवम्मे । नो निक्षेपः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org