________________
(७८४) पवयगा अभिधानराजेन्द्रः ।
पवयणकुसल तत्र प्रवचनैकार्थिकान्याह
कयाइ पमायदोसो असइ कोहेणं वा माणेणं वा मासुयधम्म तित्थ मग्गो, पावयणं पवयणं च एगट्ठा ।
याए वा लोभेणं वा रागेण वा दोसेण वा भएण वा श्रुतस्य धर्मः स्वभावः श्रुतधर्मः, श्रुतस्य बोधस्वभावत्वात्
हासेण वा मोहेण वा अन्नाणदोसेण वा पवयणस्स णं श्रुतस्य धर्मो बोधो बोद्धव्यः । अथवा-श्रुतं च तत् ध.
अन्नयरहाणे वइमेत्तेणं पि अणगारं असमायारी परूव. मैश्च सुगतिधारण त् श्रुतधर्मः । यदि वा-जीवपर्यायत्वात् माणे वा अणुमन्नेमाणे वा पवयणसासाएज्जा, से णं बोश्रुतस्य, श्रुतं च धर्मश्च श्रुतधर्मः । उक्तं च--" बोहो सुय
हिं पिणो पावे, किमंग! आयरियपलंभं । से भयवः किं अस्स धम्मो, सुयं च धम्मो सजीवपजातो । सुगईएँ संजम
भव्ये मिच्छादिट्ठी आयरिए भवेजा । गोयमा ! भवेज्जा । म्मि य, धरणातो वा सुयं धम्मो ॥१॥" तथा तीर्यते संसा. रसमुद्रोऽनेनेति तीर्थ, तच्च संघ इत्युउक्तम् । इह तु
एत्थं च णं इंगालमदगाई नाए से भयव किं मिच्छादिट्ठी नितदुपयोगानन्यत्वात् प्रवचनं तीर्थमुच्यते प्राह च-तित्थं ति खमेज्जा? गोयमा ! निक्खमेज्जा। से भयवं! कयरेणं लिंगेपुथ्व भणियं. संघो जो नाणचरणसंघातो । इह पवयण- णं से णं वियाणेज्जा जहा णं धुवमेयं मिच्छद्दिट्ठा। गोयमा! मपि तित्थं, तत्तो णत्थंतरं जेण ॥१॥ " तथा मृज्यते शो
जे णं कयसामाईए सव्वसंत्रिमुत्ते भवित्ताणं अफासुपायं पध्यतेऽनेनात्मा इति मार्गः , मार्गणं वा मार्गः, शिवस्यान्वेषणमिति भावः । उक्तं च- "मग्गिजइ सोहिजइ, जणs
रिभुंजेज्जाजेणं अणगारधम्म पडिवजित्ताणं समई सोयरियं ता पचयणं ततो मग्गो। अहवा सिवस्त मग्गो. मग्गणमन्ने. वा परोयरियं वा तेउकायं सेवेज वा, सेवाविज्ज वा सेविज्ज सणं पंथो ॥१॥” इति । तथा प्रगतमभिविधिना जीवाऽs. माणं अनेसि समणुजाणेज्ज वा, तहा नवएहं बंभचेरगुत्तीणं दिपु पदार्थेषु वचनं प्रवचनमुक्तशब्दार्थम् (?) । उक्तानि पञ्चप्रवचनैकार्थिकानि । श्रा० म०१ अ०। आ० चूला नि० चू० ।
जे केइ साहू वा साहुणी वा एकमवि खंडिज्ज वा विराहेज केचित्प्रवचनमतिक्रान्ति
वा,खंडिज्जमाणं वा विराहिजमाणं वा बंभचेरगुत्तिं परेसिं ससे भयवं! अत्थि केइ जेणमिणमा परमगुरूणं पि अलं
मणुजाणेज्ज वा, मणेणं वा वायाए वा कारण वा से णं मिघणिज परमसरस्म फुड पयर्ड पयडपयर्ड परमकल्लाणं
च्छट्टिी, न केवलं मिच्छदिट्ठी अभिगहियमिच्छादिट्ठी वि कसिणकम्मट्ठदुक्खनिट्ठवणं पवयणं अइक्कमेज वा. पइक्कमे
जाणेज्जा।से भयवंजेणं केइ आयरिएइ वा मयहरएइवा जवा, खंडेज्ज वा विराहिज वा, आसाइज वा, से म
असई कहिं वि कयाइ तहाविहाणंगमासज्ज इणमा निग्गंथं णसा वा वयसा वा कायसा वा जाव णं वयसि । गोय
पवयणमन्नहा पन्नवेज्जा, सेणं किं पावेजा ? | गोयमा! जं
सावज्जायरिएणं पाक्यिं । महा० ५ अ०। मा! णं तेणं कालेणं पखित्तमाणेणं । सयं दस अच्छेरगे
( प्रवचनान्यथाप्ररूपणायां सावद्याऽऽचार्यः । तद्वत्तम भविंसु, तत्य णं असंखेजे अभव्वे असंखेजे मिच्छादिहे
'सावजायरिय' शब्दे वक्ष्यामि) असंखजे सासायणदव्वलिंगमासीयसढताए उभेणं स-पवयणउब्भावणया-प्रवचनोदभावनता-स्त्री० । प्रवचनस्य कारिजंते एत्थ धम्मेगत्ति काउणं बहवे अदिट्ठकल्ला- द्वादशाङ्गस्योद्भावनं प्रभावनं प्रावचानकत्वधर्मकथावाद :णे जइ णं पवयणमब्भुवगमंति , तदब्भुवगमियं रसलो- दिलब्धिभिर्वर्णवाद जननं प्रवचनाद्भावनम् , तदेव प्रवचना. लुत्ताए विसयलोलुत्ताए दुद्दतियदोसेणं अणुदियहिं ज
भावना। शासनप्रभावनायाम् , स्था० १० ठा। हट्ठियं मग्गं निद्ववंति , उम्मग्गं च ऊसप्पियंति, सब्वे तेणं
पवयणकुसल प्रवचनकुशल-पुं० । सूत्रार्थोत्सर्गापवादभाव
व्यवहारकुशले, ध। कालेणं इमं परमगुरूणं पि अलंघणिज्ज पथयणं जाव
अथ प्रवचनकुशल इति षष्ठं भावभावकलक्षणं चेत्थम्णं पासायंति। से भयवं! कयरेणं तेणं कालेणं दस अच्छे- सुत्ते अत्थरअ तहा,उस्सग्ग३ऽववाऍ४भावे ५ ववहार ६॥ रगे भविसु ?। गोयमा ! शं इमे तेणं कालेणं दस अच्छेरगे जो कुसलतं पत्तो, पवयणकुसलो तो छद्धा ।।५।। मवंति । तं जहा-तित्थयराणं उवसग्गे , गब्भसंकामणे, । सूत्रे सूत्रविषये यः कुशलत्वं प्राप्त इति प्रत्येक योजनीयम् । वामा तिच्यरे, तित्थयरस्स ण देसणाए अभवसमुदा
ध०र०२ अधि०६लक्षः। श्रावकपर्यायोचितसूत्राध्येतेत्यर्थः
तथाऽर्थे सूत्राभिधेये संविग्नगीतार्थसमीपे सूत्रार्थश्रवणन एणं परिसावंधि सविमाणाणं चंदाइच्चाणं तित्थयरमम--
कुशलन्वं प्राप्त इत्यर्थः २ । उत्लग सामान्योक्तौ ३। अपवाद वसरणे आगमणं वासुदेवाणं संखज्जणीए अजयरे--
धिरोपभणिते कुशलः । अयं भावः-केवलं नोत्सर्गमेवावण वा रायकड हेणं परोप्परमेलावो, इहई तु भारहे लम्बने, नापि केवलमपवादं. कि तूमयमपि यथायोगमाखत्त हारवसकुलूप्पत्ताए चमरुप्पाए एगसमयां ग्रटमय- लम्व इत्यर्थः ४ । भाव विधिसार धमानुप्राने करणस्व. सिद्भिगमणं असंजयाणं पूयाकारगे ति । से भय ! जे णं ।
रूपे कुशलः । इदमुक्तं भवति-विधिकारिणमन्यं बहु मन्यते,
स्वयमपि सामग्रीसद्भावे यथाशक्ति विधिपूर्वकं धर्मानुष्ठाने केइ कहिं कयाइ पमायदोमओ पवयणमासाएज्ज से ण
प्रवर्तते । सामग्र्या अभावे पुनर्विध्याराधनमनोरथान मु. कि आयरिचपलंभ लभज्जा। गोयमा जेण केइ कहिं वि अत्येवेति । व्यवहारे गीतार्थाःचरितरूपे कुशलः देशका
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org