________________
पवत्तिणी
(७८२) अभिधानराजन्द्रः ।
पवय
कारणं व्याकुलना । सा च "धम्मकहि महिड्डीए।" इत्यादिना पुरुषा ये भाविताः संबन्धिनोऽपि ये अविकारिणः पुरुषास्तैः प्रकारेण यथा प्राक् तृतीयोद्देशकेऽभिहिता तथैवात्रापि भा. कामम् अथ सप्रत्यपायाः पन्थानस्तर्हि यत् यत्र देशे पूजितं चनीया, पुनरुक्तदोषभयान्नाऽभिधीयते । ततः सूत्रार्थस्मरण लिङ्गं तेन गृहीतेन व्रजन्ति । एतच्च सुगमत्वान्न व्याख्यातम्। निमित्तमात्मतृतीयायाः प्रवर्तिन्या आत्मचतुर्थायाश्च गणा. अत्र शिष्यः प्राह-यद्यप्याचार्येण प्रवर्तिनी स्थापयितव्या, वच्छेदिन्या गमनम्। तथा षष्ठे अङ्गे शाताधर्मकथाऽऽख्ये ब- तर्हि ये एते द्वे सूत्रे " पवात्तणी गिलायमाणी वएज्जा महवः सदृशाऽऽगमाः । तथा च तत्रानेकाः कथानककोटयः एणं कालगयाए समुकासयब्वा ।" इत्यादि । तथा "पसदृशमाठाः, विसदृशपाठास्त्वर्धचतुर्थककोटयः, तदभि- वत्तिणी आहायमाणी वएजा मए णं ओहाबियाए इयं समुनवगृहीतं वर्तते, पुनः पुनरस्मृतं च विस्मृतमुपयाति, कसियव्वा।" इत्यादि. ते कथं नीयेते?। ततस्तत्स्मरणार्थमुक्तपरिवाराया अपि गमनम् । तथा श्र
तत पाहशिवाऽऽदिभिरशिवावमौदर्याऽऽदिभिरुक्कसंख्याकपरिवाराया
असिवाइएसु फिडिया, कालगए वा वि तंसि पायरिए । गमनम् । तथा षष्ठप्रभृतीन्यङ्गानि संयतीनां (सागर त्ति) स्वयंभूरमणसागरतुल्यानि, तान्यभिनवगृहीतानि परावर्त
तिगथेराण य असती, गिलाणोहाणिसुत्ताभो ॥६॥ नीयानि सन्ति, अपरावर्तितानि नश्यन्ति, ततस्तेषां परा- | अशिवाऽऽदिभिः कारणैः गाथायां सप्तमी तृतीयार्थे प्राकृतधर्तनाय यथोक्तसंख्याकपरिवाराया अपि गमनम् । स्वात्। यस्याऽऽचार्यस्य समीपे बालीरन् तस्मात् स्फिटिताः। तदेवमाधिकृतसूत्र कदम्बकप्रवृत्ती कारणान्यभिहितानि । प्र- ततः सा ग्लानीभूता अवधावनप्रेक्षिका अन्यास्याऽऽचार्यस्य धुना शेषवक्तव्यतामाह-(जाते ति ) जाताऽऽदिरूपः कल्पा परिशानकरणार्थ सूवाभिहितं वदति(तिगर्थराण य असती यक्तव्यः। स च भूतुबद्ध सप्तकः समाप्तकल्पः, तदनोऽसमा- इति) त्रिकं कुलगणसंघस्तस्य स्थविरात्रिकस्थविरास्तेषामतकल्पो वर्षाकाले नवकः समाप्तकल्पस्तवूनोऽसमाप्तक
सति । किमुक्तं भवति ?-कुलस्थविराणां गणस्थाधराणां संघ. ल्मश्च । एकैको विधा-जातोऽजातश्च गीतार्थोऽगीतार्थश्च. स्थविराणां वा प्रत्यासमानामभाव शेषस्थघिरपरिशानकरणाति। तत्र च भगवतुपये प्रथमवर्जेषु शेषेषु त्रिषु भङ्गषु य यरसूबेऽभिहितं तद्वदति। ततो रवानावधानसूये उपपन्ने । प्राग्वत् यतना कर्तव्या । तथा ऋतुबद्ध काले निरन्तरं साहीणम्मि वि थेरे, पबत्तिणी चेव तं परिकहेइ । साध्वीप्रेषणतोऽघलोचना कर्तव्या भणिता। तदेषमभिहि
एसा पवत्तिणी भे!, जोग्गा गच्छे बहुमता य ॥७॥ तानि कारणान्यतः कारणरायातस्यास्य सूत्रकदम्बकस्य व्याख्या। सा च तथैव ।
अथवा स्वाधीनेऽपि स्थविरे प्राचार्य सा प्रतिनी ग्लाय. तथा चाऽऽह
न्ती अवधावनप्रेक्षिका था तो परिकथयति । यथा (भे) जह भणियं च चउत्थे, पंचमम्मि तह चेविमं तु नाणतं ।।
भगवन् ! एषा प्रवर्तनी योन्या प्रवर्तनीत्वस्याऽहीं,सूत्रार्थतदु. गमणित्थिमीससंबं-धिवजए पूजिते लिंगे॥ ४ ॥
भयनिष्पन्नत्वात् गच्छ बहुमता च । एवमपि ते सूत्रे
उपपन्ने। यथा चतुर्थे उद्देशके निर्ग्रन्थसूत्राणां व्याख्यानं भणितं, तथा पञ्चमे ऽग्युद्देशे निर्ग्रन्थीसूत्राणामपि वक्तव्यं, नवरमिदं
अब्भुज्जयपरिहारं, परिवज्जिउकामे दुस्समुकढु । नानात्वम् । तदेवाऽऽह-(गमणिस्थीत्यादि) विष्वगभूतायां प्र.
जह होती समणाणं, भत्तपरिमा तहा तासि ।।८। वर्तिन्यां गमनं सर्वाभिरार्यिकाभिराचार्यसमीपे कर्तव्यं, त.
यथा प्राक् श्रमणानामभ्युद्यतविहारं प्रतिपत्तुकामे दुःसमु. च स्त्रीभिः सह. तदभावे मित्रैः स्त्रीपुरुषैः, तेषामध्यभावे
स्कृष्टो भवति, दुःसमुरकृष्टं प्रतिपादितं, तथा तासां श्रमणीनां संबन्धिपुरुषैः, तेषामप्यभावे सम्बन्धवर्जितैरधिकारिभिः
भक्तपरिशां प्रतिपसकामानां दुःसमुत्कृष्टं भावनीयम् । व्य. पुरुषः । अथ सप्रत्यपायाः पन्थानस्तर्हि यत् यत्न पूजितं । ५ उ० । लिङ्गं तस्मिन् लिङ्गे गृहीते गमनम् ।
पवत्तिय-प्रवर्तित-त्रि० । जनिते, उत्त. २०१०। एतदेव सुव्यक्तमाह
पवत्थय-प्रत्यवस्तृत-वि० । आच्छादिते, "केसरपवत्थया:वीसुभियाएँ सब्बा-सि गमण अद्धद्ध जाव दोण्हेक्का।। भिरामे।" रा० । संबंधिइत्थिसत्थे, भावितमविकारितेहिं वा ॥ ५ ॥ पवदमाण-प्रवदमान-त्रि० । प्रवादं कुर्वति, प्राचा०१० विष्यग्भूतायां शरीयत्पृथग भतायां, मृतायामित्यर्थः । प्रब ५०१ उ०। तिन्यामाचार्यसमीपे सर्वाभिर्गन्तव्यम् । तत्र च गताना- परद्ध देशी-घने लोहकुट्टनोपकरणे, दे. ना० ६ वर्ग माचार्यण प्रवर्तिनी स्थापयितव्या, यदि तरुणीनां सर्वासां ११ गाथा । पथि प्रत्यपायस्तर्हि अर्दा याः परिणतवयसस्ता व्रजन्ति । पवमाण-प्लवन-त्रि । जलोपरि तरति, आवा०२ ०१ अथ सर्वास्तरुण प्रायाः कतिपयाः स्थविरास्ततो या मन्द
चू. ३ अ० २ उ०। रुपास्तरुरायो याश्च स्थविरास्ताः समुदायस्य चतुर्भागमात्रा व्रजन्ति । एवं तावद्वाच्यं यावत् हे जने गच्छत
पवमान-बि)। उपलुनि कुर्वति,भः २५. श०७ उ.। संभवे एका व्रजति । ताः पुनः केन सार्थेन सह व्रजन्तिपवय-प्लवक-त्रि० । प्लवनीति प्लवकः । उत्सवनकारिणि, नत आह--( संबंधीत्यादि) संवन्धिना स्त्रीमान सह भ.२५ शः ७ उ० । प्लवकः कोऽपि तथा शिक्षामधिगतः गन्तव्यं तदलाभे असंवन्धिनापि खीसाथन, तस्याऽग्यलामे (श्रा०म०२ अ०) आकाशस्थितानि करणानि करोति । नं० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org