________________
(७८१) अभिधान राजेन्द्रः ।
पवत्तिणी
सव्वन्नुदेसियमणं, पयं पहाणफलजणयं । बंभसुंदरिचंद - भिईहि णिसेविय समंता ।।
समणीओ तुम्भ, सरणागया भवभयाओ । सारणवारणचोयण - माईहिं रक्सिंयन्त्राओ || साहुणी एसा सिक्खियन्वाओ, साहुणी एसा सिक्खा गुरवो दिति
" कुलबहुदिट्ठते, कजे भित्थियाहिँ विकहं वि । एयाए पयमूलं, आमरणंत णमुत्तं ।। १ ।। म य पडिकूलेयव्वं, वयणं गुरुणीऍ गीयमाईए । एवं गिहिवासचाओ, जं सफलो होइ तुम्हाणं ||२||” पवत्तिणीए भगवईए महत्तपयट्टवा | लहुबद्धमाणविज्जामंतप्पयद्वाणं एसा पयद्रवणविही सम्मत्ता । अङ्ग० ।
यो कप्पर पवत्तिणीए अप्पवितियाए हेमंतगिम्हासु चारए || १ || कप्पइ पवत्तिणीए अप्पततियाए हेमंतगिम्हासुचारए || २ || खो कप्पर गणावच्छेणीए अप्पततियाए हेमंतगिम्हासु चारए || ३ || कप्पइ गणावच्छेड़fre अप्प उत्था हेमंत गम्हासु चारए ॥ ४ ॥ णो कप्पड़ पत्रत्तिणीए अप्पततियाए वासावासं च वत्थए ||५|| कप्पर पवत्तिणीए अप्पचउत्थीए वासावासं वत्थए || ६ || गो कप्पर गणावच्छेणीए अप्पचउत्थाए वासावासं वत्थए || ७ || कप्पइ गणावच्छेणीए अप्पपंचमाए वा - सावासं वत्थ ॥ ८ ॥ से गामंसि वा० जाव संनिवेसंसि वा बहूणं पवत्तिणीयं अप्पततियाणं बहूणं गणावच्छेइणीणं अप्पचउत्थीसं कप्पति हेमंतगिम्हासु चारए अन्नमन्नणिस्साए || ६ || से गामंसि वा० जाव संनिसंसि वा बहूणं पवत्तिणीयं अप्पचउत्थीणं बहूणं ग यावच्छेदिणी अप्पपंचमाणं कप्पर वासावासं वत्थए
मस्साए || १० || गामागुग्गामं दूइज्माणी गं अज्जिया जं पुरश्र कड्ड विहरिज्जा से य आहच्च वीसंभेजा जिया ! इत्थ काइ अणाउवसंवज्जगारिहा कप्पड़ सा उवसंपज्जियन्त्रा सिया इत्थ काइ अणाउव संपज -
रिहा अपणो कप्पाए असमत्ता एवं से कप्पर एगरातियाए पडिमाए जं गं जं गं दिसं असओ साहमिणीओ विहरंति, तं णं तं गं दिसं उवलित्तए गो से कप्पइ तत्य विहारवत्तियं तत्थ य कप्पर से तत्थ कारण वत्तियं वत्थ तंसि च णं कारणंांसि गिट्टियंसि परो वएज्जा-वसाहि अजे ! एंगरायं वा दुरायं वा एवं कप्पड़ एगरायं वा दुरायं वा त्थए; यो से कप्पर एगरायाओ वा दुरायाओ वा परं वत्थए, जं तत्थ एगरायाओ वा दुराया वा परं वसति छेए वा परिहारे वा ॥। ११ ॥ चासात्रासं पजोसवे णिग्गंथी य पुरा कट्टु विहरति सा य
१६६
Jain Education International
For Private
पवत्तिणी
हच वीसंभेजा अज्जिया इत्थ काइ अण्णाउवसंपजखारिहा सा उवसंपजियव्वा० जाव छेए वा परिहारे वा ।। १२ || पवत्तिय य गिलायमाणी अन्नतरं वदिजा अजे ! मग कालगयाए इयं संमुक्कसियव्वा साय समुकसणारिहा संमुक्कसियन्वा सिया. सा य णो समुक्कसणारिहा यो समुक्कसिया सिया, अजिया इत्य काइ अणासमु - कसिणारहा सा समुकसणारिहा सा चैव समुक्कसियव्वा तेसिं च णं समुक्कट्ठसि परो वएजा-दुसमुकट्ठाए अजे ! निक्खिवाहि ती से क्खिवमाणीए वा रात्थि काइ बेए वा परिहारे वा जा तो साहमाणीओ अहाकप्पणाणा उबट्ठायंति तासि सव्वासि ए वा परिहारे वा ॥ १३ ॥ पवतिणी य हायमाणी एगतरं वएजा-ममंसि णं अजे ! ओहाइयंसि एसा समुक्कसियब्वा सिया सा समुकसिगारिहा मुकसियन्त्रा सिया, सा य णो समुक्कसि - खारिहा सा चैव समुकसियन्ना सिया, तंसि च गं समुकटुंसि परो वएजा-दुसमुकट्ठे ते असे! शिक्खिवाहि, तीसे - raaमाण वा तत्थ काइ छेए वा परिहारे वा तं जो साहम्मिश्र हाकप्पेणं णो उट्ठायंति तासिं सव्वासिं त पत्तियं ए वा परिहारे वा ॥ १४ ॥
"नो कप्पति पवत्तिणीए" इत्यादि तावत् यावदभिधानसूत्रम् । अर्थसम्बन्धप्रतिपादनार्थमाहउद्देसम्म उत्थे, जा मेरा वलिया उ साहूणं । सा चैव पंचमं सं-जतीण गणणाए गाणतं ॥ १ ॥
चतुर्थे उद्देशके या मर्यादा वर्णिता साधूनां सैव पञ्चमे उद्देश संयतीनां वरयते, केवलं गणनायां नानात्वं, तदपि च सूत्रे साक्षादुक्तमिति प्रतीतमतः प्रथभत एव संयतीसूत्रकदम्बकोपनिपातः ।
प्रकारान्तरेण संबन्धमाहउत्तमहवा बहुत्तं, पिंडगसत्ते चउत्थचरमम्मि | पत्ते पडसे, कामरणुष्पा बहूणं तु ॥ २ ॥ अथवा चतुर्थस्योद्देशकस्य चरमे पिण्डसूत्रे बहुत्वमुक्तं, ततो बहुत्वप्रस्तावात् पञ्चमे उद्देशके संयतीनामबहुत्वे प्र तिषेधं कृत्वा बहूनामनुज्ञा कृता । ननु बहूनामपि त्रिप्रभृतीनां विहारो न कल्पते श्रसमाप्त कल्पत्वात् । तथाहि जघन्यतोऽपि ऋतुबद्धे काले संयतीनां सप्तकः समाप्तकल्पो वर्षाकाले नवकस्ततः कथं नाधिकृतसूत्रकदम्बकविरोधः ? | उच्यते-नैष दोषः, कारणवशतः सूत्रकदम्बकस्य प्रवृत्तिः । तान्येव कारणान्युपदर्शयति
संघ वाउला, द्वे गम्मि गमणमसिवादी । सागरजाते जयगा, उउवद्धाऽऽलोयणा भणिया ||३|| प्रवर्तिन्या गणावच्छेदिन्या वा उत्तमेन संहननेन, उपलक्षणमेतत् - उत्तमया च धृत्या, सूत्रमर्थश्च भूयान् गृहीतो. गच्छे व व्याघातः, स च व्याकुलवशात् तत उकं द्वितीयं
Personal Use Only
www.jainelibrary.org