________________
(206)
पत्रम
( चस्पा गाथाया व्याख्या 'गोयमकेसिन' शब्दे तृतीयभागे पवत्तिणी प्रवर्तिनी - खी० गणमद्दतरिकायाम् ६६० पृष्ठे गता )
अभिधानराजेन्ः |
पचत्तग-प्रवर्त्तक-पुं० [प्रशस्तयोगेषु साधून प्रवर्त्तयतीति प्रवर्त्तकः गये प्रवृत्तिनिवृत्तिविधायक प० । श्रथ प्रवर्त्तकगुणाना -
तपः संयमयोगेषु योग्यं यो हिमवत् । निवर्तदयोग्यं च गणचिन्ती प्रवर्तकः ॥ ४३ ॥
गणचिन्तीति गणचिन्ताकारकः । शेषं सुगमम् । प्रशस्तयोगेषु साधून प्रवर्तयतीति प्रवर्तकः प्रवर्तकपदयोग्य इत्यर्थः ॥ १४३ ॥ घ० ३ अधि० । श्राव० । प्रयोजके, सूत्र० १ श्रु० १५ प्र० । रा० । ज्ञानाऽऽदिषु प्रवर्त्तयितरि, कल्प० ३ अधि० ६ क्षण | प्रवर्त्तयतीत्येवं शीलः प्रवर्त्तकः । धर्मे वि पदतां प्रोत्साहके, व्य० १ उ० । पवत्तचक- प्रवृत्तचक्र - त्रि० । योगिभेदे, द्वा० ।
महचकास्तु पुनर्यमद्रयसमाश्रयाः । शेषाविनोऽत्यन्तं शुश्रूषाऽऽदिगुणान्विताः ||२३|| ( प्रवृत्तचकास्त्विति ) प्रवृत्तचक्रास्तु पुनर्यमद्वयस्य इच्छायमप्रवृत्तिपमलक्षणस्य समाश्रया आधारीभूताः । शेषा थिनः स्थिरयमसिद्धिगमवार्थित प्रत्यन्तं सदुपय या सुधूपाऽऽद्य गुणाः सुश्रूषाश्रवणधारा नादापोइल जास्तैरन्वितायुः ॥२२॥ ० १ ० पचत्तण- प्रवर्तन - न० | "र्तस्याऽधूर्त्ताऽऽदौ” ॥ ८२ ॥ इति सूत्रेणाऽधूर्त्ताऽऽदाविति पर्युदासात् तस्य दो न । प्रा० २ पाद । उद्यमे, उत्तर ३१ ० । पवत्तय-प्रवर्त्तक
5-न० । प्रथमसमारम्भादूर्ध्वमाक्षेपपूर्वकं प्र वर्त्तमाने, जं० १ वक्ष० ।
पवत्ति ( ग् )- प्रवर्त्तिन्–पुं० । प्रवर्त्तयति साधूनाचार्योपदिeg वैयावृत्याssदिषु प्रवर्त्ती । प्रवर्त्तके, स्था० ४ ठा० ३ उ० । प्रवर्तिस्वरूपमाद-
तत्र नियमविणय गुण निहि-पवत्तया नाणदंसणचरिते । संग हुवग्गहसला, पवत्ति एयारिसा हंति ।। ३३६ ।। तपो द्वादशप्रभेद, नियमा त्रिचित्रा द्रव्याऽऽद्यनिग्रहाः, विनयो झाऽऽदिनियमविनयान गुमा तपोनियमविनयगुणनिधयस्तेषां प्रवर्तकाः । तथा ज्ञानदर्श
रिपयोग ताशेषः तथा सग्रहः शिष्याणां संग्रहणम् उपग्रहस्तेषामेत्र ज्ञानाऽऽदिषु सामकरण तयोः संग्रहोपयोः कुशला ५० ताशा एवंरूपाः प्रवर्त्तितो जयन्ति । यथोचितप्रशस्तयोगेषु साधून प्रयत
Jain Education International
तथा चाऽऽह -
तवसंजमनियमेसुं, जो जुम्यो तत्थ तं पवत्तेइ | असह्य नियती, गणतनिलो पवती || ३४० ॥ तपःसंयमयोगेषु मध्ये यो यत्र योग्यस्तं तत्र प्रवर्त्तयन्ति पनियां एवं
प्रच
चिनः । उक्तं प्रवर्त्तिस्वरूपम् । ५० १ ३० ।
पत्रत्तिणी
स्था
नीयायां सकलसाध्वीनां नायिकायाम, बृ० ३ उ० । ०५० । पं० ब० । नि० चू० ।
अथ प्रसंगी गुणानाह
गीतार्था कुलजाभ्यस्त सत्क्रिया पारिणामिकी। गम्भीरोभतो वृद्धा, स्मृताऽऽऽपि प्रवर्धिनी ।। १२६ ।। गीतार्था विभागमा तथा विशिष्कुल जाना, तथा अभ्यस्ता सन्क्रिया यया सा तथा, तथा पारिणामिकी उत्सर्गपवादविषयज्ञा । तथा गम्भीरा अलब्धमध्या । तथा उभयतो दीक्कावयाभ्यां वृषा स्थविरा, चिरदीकिता परिणतेत्यर्थः । ईदशी श्रर्मोऽपि संयत्यपि प्रवर्तिती स्मृता प्रोक्तंति संबन्धः। ६० ३ अधि० ।
गरू
समा सीसपढिच्छीणं, चोअशा अखालसा | गणिनी गुणसंपन्ना, पसत्यपुरसानुगा ।। १२७ । स्वशिष्याणां प्रातीच्छिकानां च समा तुल्या, तथा चोदनासु अनसा कृतोद्यमा, प्रशस्तपुरुषाऽनुगा प्रशस्तपुरुषानुसारिणी, एवंविधा गणिनी महत्तरिका गुणसंपन्ना ज्ञानादिगुएसहितेति । अनुप्छन्दः ॥ १२७ ॥
संविग्गा भीयपरिसा य, उग्गदंडा य कारणे । सम्झायाणाय संग अ विसारया ॥ १२८ ॥ संविग्ना संवेगवती, तथा भीतपर्षद्, यतः कारणे उग्रदएमा, तथा स्वाध्यायध्यानयुक्का तत्र स्वाध्यायः पञ्चधा, ध्यानं न धति बहार समुचयार्थ तथा प्रदे शिष्याऽऽदिसंग्रहणे, चकारादुपग्रहे च विशारदा कुशलेसि । चिप्रमाकरोतिगाथा कृन्दः ॥ १२० ॥ ग० ३ अधि० । (प्रव हिंदी रहितनिधि मिशि द्वितीयभागे ०८ पृष्ठे गतम् ) ( निर्ग्रन्या नवमहा नोद्देष्टव्यम इति ' आयारपण शब्दे द्वितीय भागे ३५३ पृष्ठे उक्तम् ) (निर्ग्रन्थ्याः क्षनाऽऽचारायाः प्रवर्तन इति ' खयायार' शब्दे तृतीयभागे ७१८ पृष्ठे उक्तम् ) अयोग्य
अहुगा पक्षिणी तासिं, अजोगा तुइमा भवे। वासम्गामविहारे, बीवाराऽऽदेक दीहिया ॥ अजुनहि अाउचा, अपजंदा व काहिया । पडी बद्धगुहसीला, गिरिवेयावकारिया || संसत्तठवियभत्ता, पाउसी अप्पया । श्रायत गवेसी य, छहंगाणं पलोइया || जापमा एवमादीया अजा अमेश कड्डिया । चाहारे उबहिम्मिय, गतीऍ सयणाऽऽससे सरीरे य । भासाएँ पाउसाणं जा जहि आरोवणा भणिता । (दारं) वासा वा वसती तु एशिया तह य गामगा । दूइजती वियारं, विहारभिक्खादि एक्का य ।। दीहं करेति गोषरमुकस्सं दोचगाणि मन्गेति । चितलगाइसिस, अजुनही भवति एसा ।।
For Private & Personal Use Only
www.jainelibrary.org