________________
(७७२) प्रन्निधानराजेन्द्रः।
पवज्जा
पवज्जा
अहमेतरेवाध्यापितस्ततोऽत्रापि प्रतिषेधः कार्यों, न किमप्यस्माभिरध्यासित इत्यर्थः। अथवा वक्तव्यम्-किं त्वया अधीतम् ? । नतोऽसौ छलितकाव्याऽऽदिकथामाकर्षेत् । तत्र वक्तव्यम्-कुन यतयः, कुत्र च छलिताऽऽदि काव्यकथा ?। साधवो वैराग्यमार्गस्थिताः शृङ्गारकथां न पाठयन्ति ।
पठामो वयमीदृशं सर्वशभाषितं सूत्रम्पुवावरसंजुत्तं, वेरग्गकरं सततमविरुद्धं । पोराणमद्धमागध-भासानियतं हवति सुत्तं ॥२६॥ यत्र पूर्वसूत्रनिबन्धः पाश्चात्यसूत्रेण नव्याहन्यते तत्पूर्वापरसंयुक्त, वैराग्यकरं विषयसुखवैमुख्यजनकं, स्वतन्त्रेण स्वसिद्धान्तेन सहाविरुद्धं, सर्वथा सर्वकालं सर्वत्र नास्त्यस्मा इत्यादिस्वसिद्धान्तविरोधरहितमित्यर्थः। पौराणं नाम पुरा. गस्तीर्थकरगणधरलतणैः पूर्वपुरुषैः गीत अई मागधभापानियतमिति प्रकटार्थम् । एवंविधमस्मदीयं सूत्रं भवति।
जे सुत्तगुणा भणिया, तबिवरीयाइँ गाहए पूर्दिछ । नित्यिसकारणेणं, सा चेव विचिंचणे जयणा ॥२६६।। ये सूत्रस्य गुणाः पीठिकायां भणितास्तहिपरीतानि वर्णविकलानि सूत्राणि तं ग्राहयेत् । ततो निस्तीर्ण कारणेन मया पूर्व विवाक्षितप्रयोजनाभावतः सेविकथापरिष्ठापने यतना भवति । एवं व्यवहारेण परिधापनविधिरुतः । येषु व्यवहारेण न शक्यते परित्यक्तं तस्याऽयं विधिःकावालिए सरक्खे, तबस्मियवेसलिंगरूवेणं । कोडुवग पवइए, कायव्वॉ विहीऍ वोसिरणं ॥२७॥ गीतार्था हि विकर्षणाद् वृषभा उच्यन्ते, ते कापालिकसर• जस्कास्तद्वणिकवेषग्रहणेन तं परिष्ठापयन्ति । यो वा कौटुम्बिको बहुस्वजनः प्रवाजितस्तस्य संबन्धिनो विधिना व्युत्सर्जनं कर्तव्यम्।
एतदेव भावयतिनिववल्लहें बहुपक्ख-म्मि यावि तरुणवसभा इमं विति । भिमकहाअोभट्ठा, न घडइ इह वच परतित्थं ॥२६॥ यो नृपस्य बल्लभो बहुपाक्षिको घा प्रभूतस्वजनमित्रपर्यस्तयोरयं परिष्ठापने विधिः। यदा नपुंसको रहसि तरुण भिजुमयभाषते, भिन्नकथां वा करोति, तदा ते तरुणवृषभा
वं घुषते-ह यतीनां मध्ये इरशं न घटते, यदि स्वमीदृशं कर्तुकामोऽसि ततः निष्क्रमणं कुरु, परतीयिकेषु वा बज।
ततो यदि बूयात्तुमए समग आमं, ति निष्णो भिक्खमाइलक्खेणं ।। नासति भिक्खुगमादिसु,छोडण तत्तो विहि पलाइ ॥२६॥ त्वया सममहं परतीर्थकेषु गमिष्यामि-एवमुक्तः स तरुण वृषभ आममिति भरिणत्या निर्गच्छति, निर्गतश्च भितुकादिवे. षेण गत्वा तेषु भिक्षुकाऽऽदिपु प्रक्षिप्य नश्यति, यः पुनस्तत्र नाभिति, सं साधुं न मुश्चति, तं रात्री सुप्त मत्वा पलायते, भिक्षाऽऽदिलक्ष्येण वा निर्गतो नश्यति ।
सूत्रम्-एवं-मुंडावित्तए सिक्खावितए उपहावितए संभुंजित्तए संवसित्तए ॥ ५ ॥
यथा पते पराडकाऽऽदयः प्रव्राजयितुं न कल्पन्ते । एवमेत एव कथञ्चिच्छलितेन प्रवाजिता अपि सन्तो मुण्डापयितुं शिरोलोचने लुञ्चितुं न कल्पते । एवं शिक्षापयितुं प्रत्युपंक्ष. णाऽऽदिसामाचारी ग्राहयितुम्, उपस्थापयितुं महावतेषु व्यवस्थापयितुं, संभोकमेकमण्डलीसमुद्देशाऽदिनाऽभ्यवहारयितुं, संवासयितुमेकत्र समीपे आसयितुमिति सूत्रार्थः ।
श्रथ भाष्यम्पव्वाविप्रो सिय त्ति उ, सेसं पणगं अणायरणजोगा। अहवा समायरंते, पुरिमपदणिवारिता दोसा ॥ ३०॥ स पण्डकश्चेत्कदाचिदनाभोगाऽऽदिना प्रवाजितो भवेत् । इतिशब्दः स्वरूपपरामर्शार्थः । एवं प्रवाजितोऽपि यदि पश्चात् ज्ञातस्तदा (सेसं पणगं ति) विभक्तिव्यत्ययात् शेष. पञ्चकस्य मुण्डापनाऽऽदिलक्षणस्याऽऽचरणयोग्ये न तदाचरणीयमिति भावः । श्रथ लोभाऽऽद्यभिभूततया तदपि समाचरति ततः पूर्वपददोषाः पूर्वस्मिन् प्रवचनाऽऽस्यपदे ये प्रवचनापयशःप्रवादादयो दोषा उक्तास्त अनिवारितास्त. दवस्था एव मन्तव्या इति भावः। मुंडाविओ सिय ती, सेसचउक्कं अणायरणजोग्गो ।
अहवा समायरंते, पुरिमपदनिवारिया दोसा ॥३०१॥ अनाभोगाऽऽदिना मुण्डापितोऽपि स्यात्ततः शषचतुर्धाऽस्य शिक्षापनाऽऽदिलक्षणस्याऽऽचरणे ऽयोग्यः। अथ समाचरति ततः पूर्वपददोषा अनिवारिताः। एवं तिम्रो गाथा वक्तव्याः ।
यथा-- सिक्खाविओ सिय ती, सेसतिगस्सा अणायरणजोग्गो। अहवा समायरंते, पुरिमपदनिवारिया दोसा ॥ ३०२ ।। उवठाविओ सिय ती, सेसद्गस्सा अणायरणजोग्गो । अहवा समायरंते, पुरिमपदनिवारिया दोसा ॥३०३ ॥ संभुंजियो सिय ती, संवासेउं अणाबरणजोग्गो। महवा संवासित्ते, पुरिमपदनिवारिया दोसा ।। ३०४ ॥ एवं पडिधसचित्तद्गव्यकल्पसूत्राणि क्रमेण भवन्ति ।
तथा चात्रामी रशान्ताः . मृलातो कंदादी, उच्छविकारा य जह रसावी य । मिप्पिंडगोरसाण य, होति विकारा जहकमेणं ॥३०॥ जह वा णिसेगमादी, गब्भे जातस्स णाममादीया । होति कमा लोगम्मी, तह छबिहकप्पमुत्तानो ॥३०६।। यथा सूलात् कन्दस्कन्धशाखाऽऽदयो भेदाः क्रमेण भवन्ति । इशुविकाराश्च रसककाऽऽदयो यथाक्रमेण जायन्ते । मृरिपएडस्य वा यथा स्थासकोश कुशूलाऽऽदयो, गोरसस्य च दधिनवनीताऽऽदयो विकारा यथाक्रमण भवन्ति । यथा वा गर्ने प्रवि. प्रस्य जीवस्य निषेक ओजःशुकमुन्द्रलाऽऽहरणलक्षणस्तदा. दयः,आदिशब्दास्कललादपेशीप्रभृतयः पर्याया भवन्ति जा. तस्य था तस्यैव नामाऽऽदयो नामकरणचूडाकरणप्रभृतयः क्रमाचथा लोके भवन्ति सथा पड़विधकल्पसूत्राणि यथा क्रमभाषिप्रवाजिताऽऽदिपदविषयाणि क्रमेण भवन्ति । वृ० ४ उ०। स्था। ग० । पं०भा०पं० चू० । नि० चू० । श्राव०। पं०व०। (परिष्ठापना पराउकाऽऽदीनां परियाणा ' शब्दे. ऽस्मिन्नेव भागे ५७५ पृष्ट विस्तरत उला)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org