________________
पत्रज्जा
(७७२) अभिधानराजे |
ऽऽदिषु स्थजनाऽऽदिवसात पानाऽऽदिभिस्तस्रादि भिरक्षणतोपकरिष्यति। समाशिवयोर्चा प्रतितर्षिष्यति । अत्र च नानुपूर्व्या. अपि तु वस्तुव्यख्यापनार्थमचमाशि बार पर्यन्ते व्याख्यानम् ।
एहि कारणेहि, श्रागादेहिं तु जो उ पव्वावे । पंडाईसोलसर्ग, कर उकले विचिणया ||२८५|| एतैरागाढैः समुपस्थितैः कारणैः यः पण्डकाऽऽदिषोडशकस्यान्यतरं नपुंसकं प्रवाजयति, तेनाऽऽचार्येण कृते समापिते कार्ये तस्य नपुंसकस्य विवेचनं परिपनं कर्तव्यम् । तत्र प्रमाजना तापविधिमाह
दुविहो जाणमजाणी, अजागं पद्मवैति उ इमेहिं । जणपच्चयट्टयाए, नअंतमणज्जमा वि || २८६ ॥ द्विविधो वपुंसक होतो जानाति सा नां त्रैराशिकः प्राजयितुं न कल्पते स ज्ञायकः तद्विपरीतज्ञातमुपस्थितं प्रापयन्ति भवान् दीक्षाया अ. योग्यः ततोऽवेषधारी आपकधर्म प्रतिपद्यस्य, अन्यथा ज्ञानाssवीनां विराधना ते भविष्यति । श्रशायकमप्येवमेव प्रज्ञापयन्ति । अथैनां नेच्छति, प्रवज्यामेवाभिलषतिं, श्रात्मन किञ्चिदशिवाऽऽनिकं कारणमुपस्थितं ततस्तमाय जनप्रत्ययार्थममभिः कडीपटुकाऽऽद्दिभिः प्रशापयन्ति । स चाशायकस्तत्र जनेन ज्ञायमानोऽशायमानो वा स्यादुभयत्राप्ययं विधिः कर्तव्यः
aisपट्टए य छिली, कत्तरिया मुंड लोय पाढे य । धम्मक सचि राउल बहार मिचिणा बिहिया || २८७||
कटीप स परिधायः शिखातस्य शिरसि धार शीयाः अथ नेच्छति ततः कर्त्तर्या कुरेण वा मुण्डनं विधेयं, लोबो या विधातव्यः (पादि ति ) परतीर्थिकमतीनि स पाठनीयः । कृते कार्ये धर्मकथा कर्त्तव्या येन लिङ्गं परित्यज्य गच्छति । अथैवं लिङ्गं न मुञ्चति ततः संशिभिः श्रावकैः प्रशापनीयः । मथ राजकुलं गत्वा कथयति ततो व्यवहारोऽपि कर्त्तव्यः। एवं तस्य विक्षिना परिस्थापना विधिना बच्यमाणनीत्या विधेया । एष द्वारगाथासमासार्थः । साम्यतमेनामेव विवृणोति
कटपट्टओ अभिनये, कीरह छिल्ली प अम्ह चैवाऽऽसी । कतरिया मुंडवा, भषिच्छे एकेकपरिहाणी ||२८८|| कटीपट्टको ऽभिनव प्रत्रजितस्य तस्य क्रियते, न पुनरप्रावपूरकः शिरसि वहिली शिखा क्रियते । यदि यात् किं नमा अप्रा पूरकं, सर्वमुण्डनं वा न कुरुत । ततो वृषभा भणन्ति अस्माकमपि प्रथममेयं कृतमासीत् ततब्ध जुडने कर्तव्य कर्तव्य म् अथ नेति ततो रेण रमप्यनित सोचः कर्त्तव्यः एवमेकैकपरिहाणिर्मतच्या रोषातु सर्वत्रापि धारणीया । हिलं तु मच्छिते, भिक्खुगमादी मतं पिच्छते। परतित्थियवतयं उक्तमदायं ससमए वि || २८६ ॥ अथ शिवामपि नेच्छति ततः सर्वनमपि विधीयते । सा च विविधा शिक्षा ग्रहणे प्रासेवने च प्रवचनाशि छायां क्रियाकलापमसीन ग्राह्यते महायमक्षुकाः सौगतास्तेषामादिशब्दात्कापिलाऽऽदीनां च परतीर्थिकानां
1
Jain Education International
पवज्जा
मतमध्याप्यते । अथ तदपि नेच्छति ततः शृङ्गारकायं पा व्यते, तदप्यनिच्छन्तं द्वादशाने यानि परतीर्थिक वक्तव्यतानि बद्धानि सूत्राणि तानि पाठयन्ति । तान्यप्यनिच्छतः स्खलमयस्याssलापका उत्क्रमेण विलुता दीयन्ते । श्रासेवनाशिक्षायां विधिमाह - वीयारगोयरे थेर-संजु रत्ति दूरे तरुणार्थं । गाहेण ममं पि ततो, थेरा गार्हेति जत्तेगं ।। २६० ॥ विचारभूमिं गच्छन् गोचरं वा पर्यटन स्थविरसाधुसंयु को दिण्डाप्यते रात्री तरुणानां दूरे क्रियते, ते व साधवो न पाठयन्ति । ततो यदि ब्रूते मामपि पाठं प्राहस्तु ततः स्थ विराः साधवो यलेन ग्राहयन्ति । किं तदित्याह
बेगका विसया व शिंदा उनिसीयो गुता ।
चुकखलिए य बहुसो, सरोसमिव नोदए तरुणा || २६१ ॥ यानि सूत्राणि वैराग्यकथायां विषयनिन्दायां च निवजानि तानि प्रायन्ते । अथवा वैराग्यकथा विषयनिन्दा च तस्य पुरतः कथनीया, उत्तिष्ठन्तो निपीयन्त साधवो गुला सं वृता भवन्ति यथादानं न पश्यति तस्य यदि सामाचार्यो चुकस्वलितानि भवन्ति । धुवं नाम विस्तृतं किं चित्कार्य, स्खलितं तदेय विनई, ततो ये तरुणास्ते तं सरोषमिष पर वचोभिर्बहुशो नोदयन्ति येन तरुणेषु नानुबन्धं गच्छति । अथ धर्मकथापदं यचधम्मका पाठिअति कपको वा से धम्ममक्खति । माह परं पिलो, अव्यता दिक्ख नो तुज्यं । २६२/ धर्मकथां वा स पाठ्यते कृतकार्यों वा स पठ्यते, ततः का र्येण दीक्षितस्तत् समाप्यते, तस्य धर्ममाख्यान्ति, यथा मर्दितो न रजोहरणाऽऽदिलिङ्गं धारयेत् । तदभावे बोधनमपघातकरणाय त्वं वर्णसे, ततो मा परमपि लोकं इन विनाशय मुञ्च रजोहरणाऽऽदिलिङ्गम् । तवाणुव्रतीनि धारयितुं युज्यन्ते, न दीक्षा एवं प्रज्ञापितो यदि मुखति तदा लम् अथ न मुञ्चति ततः
सनि खरकम्मिश्र वा, भेसेति कतो इस कंचिक्को ।
सट्टे वा दिक्खितों, एतेहि खाते पडिसेहो | २६३ | यः खरकर्मिका संस पूर्व प्राप्यते अस्माभिः कार राशिक: ममाजितः सदानी लिने परित्यत यूयं प्रज्ञापयत । एवमुक्तो असावागत्य गुरून् वदित्वा स र्षान् साधून निरीक्षते । ततः तं पण्डकं पूर्वकथितविरुपलक्ष्य भूमितलस्फालनशिर कम्पनखरष्टिनिरीक्षणप वचनेषयति । कुत एव इह युष्माकं मध्ये कञ्चित्को नपुंस क इति । तं च प्रवीति अपसर लाम्प्रतमितः, अन्यथा व्यपरोपयिष्यामि भवन्तम्यदिति खरकर्मिकस्य वा आपकस्याभावे यदि नृपस्य कथयति शितः पुनः परित्यजन्ति तते व्यवहारण जेतम्य कथमित्याह-यथसी जनेनाशाली दीक्षितस्ततः प्रतिषेधः क्रियते नास्माभिर्दीक्षित इति अपलाप्यत इत्यर्थः । अथाऽली ब्रूयात्
भावि मि एते हि चेव पडिसेधो किं वधीयते । छलियादिका कति फत्थ जती कत्थ खलियाई ? ।।२६४॥
For Private & Personal Use Only
,
-
www.jainelibrary.org