________________
(७६७) अभिधान राजेन्द्रः |
पवज्जा
अभयं च कयं ताहिं किं लद्धं पुच्छिए अभयं ॥ २२४॥ अनयोरर्थः कथानकेनैवोच्यते " वसंतउरे नयरे जियसत्तू राया पियपत्तीहिं सद्धि निज्जूहगराश्री चिट्ठर । इश्री य तेगो वज्भो निज्जइ । सो य मच्चुभरण विद्वाणगो रायपत्ती दिट्ठो । कारुणिगाहिं वित्तो राया-मद्दाराय ! कुणिमो एयस्स पयावत्थगस्स य किं पि उबगारं ति । राइणाऽणुमाया ते । ताओ एगाए मिल्लावेऊण पयं पि ताव पावश्री तिब्वं पागीतल्लाइणाऽभंगावेऊण राहविश्रो परिहाविश्रो विलित्तो य । दससाहस्सीए परिवर श्राए भूसिऊणाहाराऽऽदिया भुंजाविश्रो अट्ठारस वि खंडपगारे वीससाहस्लीप परिवरसं । श्रसाए भणियं महाराय! णत्थि मे विहवे जेण पयस्स उबगरेमि | राहणा भणियं-मपं हवति किं तुज्झ नत्थि, देह जं रोयतीति । तीए भणियं जइ एवं ता श्रभयं पयस्स । इयहिं भणियं-मोग्गडा एसा । तीए भणियं-जं मए दिन्नं तं न तुझेहिं । पत्थ एसो पमाणं । पुच्छि ते गो-भण किमेत्थ लद्धं ति ? | तेण भणियं सेलं ण याणामि, अभयदां मे वेयणापसमुत्ति । " श्रतोऽभयकरणमेव परोपकार इति गा थाद्वयाऽर्थः ।
गृहिणस्ते तदविकलं न भवतीत्याहगिहिणो पुरा संपञ्जर, भोश्रणमित्तं पि नि मिश्रो चैव । attaकायद्या-ता तो कह लद्धो त्ति ! ||२२|| गृहिणः पुनः संपद्यते भोजनमात्रमप्यास्तां तावदन्यद्रागादि नियमत एव । केनेत्याह-पट्जीवकायघातेन यतश्चैवं ततस्तस्मादसौ गृहाऽऽश्रमः कथं नु लब्धो, नैव शोभनः । इति गाथा ऽर्थः ।
श्रनेन वादस्थानान्तरमपि परिहृतं द्रष्टव्यमित्येतदाहगुरुणोवि कह न दोसो, तवाइदुक्खं तहा करितस्स । सीसाणमेवमावि, पडिसिद्धं चेव एएण ।। २२६ ।। गुरोरपि प्रवाजकस्य कथं न दोषः तपश्रादिना दुःखं तथा तेन प्रकारेणानशना ऽऽदिना कुर्वतः केषामित्याह-शिष्याणा मेवमाद्यपि कुतोऽयमादिशब्दात् स्वजनवियोगाऽऽदिपरिग्र हः । प्रतिषिद्धमेव एतेनानन्तरोदितेन प्रन्धेनेति गाथाऽर्थः । कथमित्याह
परमत्थओ न दुक्खं, भावम्मि वि तं सुहस्स होउ ति । जह कुसलविजकिरिया, एवं एवं पि नायव्वं ॥ २२७॥ ' कह वत्ति दारं गयं । ' परमार्थतो न दुःखं तप इत्युक्तं भावेऽपि दुःखस्य तत् तथा दुःखं सुखस्य हेतुरिति । निर्वृतिसाधकत्वेनात्र दृष्टान्तमाह-यथा कुशलवैद्यक्रिया दुःखदा:प्यातुरस्य न वैद्यदोषायैवमेतदपि सांसारिक दुःखमोचकं त पोऽनुष्ठानं शातव्यमिति गाथाऽर्थः । पं० व० १ द्वार । (दीक्षाषोडशकम् 'दिक्खा' शब्दे चतुर्थभागे २५०६ पृष्ठे उक्तम्) (२५) परीक्ष्य प्रव्राजयति
से भय ! कहं परिक्खा ?। गोयमा ! णं जे केइ पुरिसे इ वा, इत्थिया वा सामन्नं पडिवजिउकामे कंखेज्ज वा, निसीएज वा, छडि वा पकरेज वा, सगेण वा परगेण वा आसंते वा सन्निएवा, ते बहुतं गच्छेज वा अनालोइज वा, पलो
Jain Education International
For Private
पत्रज्जा
इज वा, वेसग्गहणे ठाइज्जमाणे कोइ उप्पाएइ वा असुहे दुन्निमिते इ वा भवेज्जा; से णं गीयत्थे गणी अ tris वा मयहरादी महया नेणं निरूविज्जा, जस्स
याई परकज्जा, से णं णो पव्बावेजा, से गं गुरुपडिणीए भवेज, से णं निद्धम्मसवले भवेज्जा, से गं सव्वा सव्वपयारेसु णं केवलं एगंतेयं श्रइज्जकरणुज्जए भवेजा, सेणं जेणं वा तणं वा सुरण वा विनाय वागावे भवेज्जा, सेणं संजइवग्गस्स चउत्थवयखंडसीले भवेज्जा, से बहुरूवे भवेज से भयवं ! कयरेणं से बहुत्रे बुच्च ? | जे प्रसन्नविहारीणं श्रोसने उज्जुय विहारी णं निद्धम्मसवलाणं निद्धम्मसवले बहुरूबी रंगगए वारणे इव, खडे खणेणं रामो खणेय लक्खणे खणे दसग्गीवरावणे खणेणं दप्परयत्तुदंतुरजराजुत्तगत्तपंडुकेसबहुपचरिए विदूसगे खणेयं तिरियंचजाती वाणरहणुमंत केसरी, जहा एस गोयमा ! तहा गं से बहुरूवे | एवं गोयमा ! जें असई कयाइ चुकखलिएणं पव्वावेज्जा से गं दूरट्ठाणवत्र हिए करेज्जा, से गं सन्निहिए यो धरेजा, से गं आयारेणं नो श्रालवेज, से गं भंडमत्तोवगरणं नो पडिलाहावेज्जा, से गं तस्स गच्छसत्थं नो उद्दिसेज, से णं गंथसत्थं नो अणुजाज, से तस्स सद्धिं गुज्झरहस्सं वा यो मंतिजा । एवं गोयमा ! जे hs दोसविप्प से गं पव्वावेजा । तहा गं गोयमा ! मिच्छप्पनं श्रणारियं यो पवावेज्जा, एवं वेस्लासुयं नो पव्वावेज्जा, एवं गाणगं नो पव्वावेज्जा, एवं चक्खुवि - गलं, एवं विगपियकरचरणं, एवं छिन्नकन्ननासो, एवं कुवाही गलमा सडतं, एवं पंगुं अयंगमं मूयं बहिरं, एवं अच्चुकडकसायं, एवं बहुपासंडसंसहं, एवं घरारागदोसमोहमिच्छत्तमलखवालयं, एवं अजियउत्तयं, एवं पोराणनिक्खुर्ड एवं जिणालयाइबहुदेववलीकरणभोइयं चक्कायरं, एवं णडणट्टच्छत्तवारणं, एवं झयजड्डुं चरणकरणजङ्कं जडकायं यो पव्वावेज्जा, एवं तु जाव णं नामही
थामही कुलहीणं जाइहीणं बुद्धिहीणं पन्नाहीयं गामउमयहरं वा गामउडं मयहरसुर्य वा अन्नरयरं वा निंदियाण महणजाइयं वा अविनायकुलसहावं गोयमा ! सव्वा णो दिक्खे, णो पव्वावेज्जा । महा० ५ अ० | (२६) एकादश प्रतिमाप्रतिपन्नस्य श्रावकस्य प्रवज्या
अथ तदनन्तरं यत्तस्य विधेयं स्यात्तदभिधित्सुराहभावे ऊत्ताणं, उवेइ पव्वज्जमेव सो पच्छा ।
हवा गित्थभावं, उचियत्तं अप्पणो नाउं ॥ ३६ ॥ भावयित्वा वासयित्वा प्रतिमानुष्ठानेनात्मानं स्वमुपैत्युप• गच्छति, प्रव्रज्यामेवानगारत्वमेव, तदुचितमात्मानं शात्वेत्यु
Personal Use Only
www.jainelibrary.org