________________
(७६६) अन्निधानराजेन्द्रः।
पवज्जा
पवज्जा
तथा
स्य या भिक्षाऽटनाऽऽदिचेष्टा सा प्रतिषिद्धा जिनवरः, प्र. वाहिस्स य खयहेऊ, सेविजंता कुणंति धिइमेव । त्युत बन्धनिबन्धनमसाविति गाथाऽर्थः । कडुगाई वि जणस्सा, ईसिं दंसिंतगाऽऽरोग्गं ॥२१॥
तथा च
भिक्खं अति प्रारं-भसंगया अपरिसुद्धपरिणामा। व्याधेरपि कुष्ठाऽऽदेः क्षयहेतवः सेव्यमानाः कुर्वन्ति धृति. मेष, कटुकाऽऽदयोऽपि जनस्य ईषदर्शयन्त प्रारोग्यमनुभव.
दीणा संसारफलं, पावाओ जुत्तमेनं तु ॥ २१८॥ सिद्धमेतदिति गाथाऽर्थः । एष दृष्टान्तः ।
भिक्षामटन्त्युदरभरणार्थमारम्भसङ्गतास्तथा षड्जीवनिकाअयमर्थोपनयः
योपमईनप्रवृत्या अपरिशुद्धपरिणामाः उकानुष्ठानगम्यमहाइन एए वि अ मुणिणो, कुणंति धिइमेव सुद्धभावस्स ।
मोहाऽऽदिरञ्जिताः, दीना अल्पसत्वाः संसारफलां भिक्षा,
न तु सुयतिवद् दातृगृहीत्रोरपवर्गफलां, पापाद्युक्तमेव तदिगुरुवाणासंपाडण-चरणाइ सयं ति दंसित्ता ॥ २१२ ॥
ति । एतदित्थंभूतमकुशलानुबन्धिना पापेन भवतीति न्या. . (इय ) एवमेतेऽपि च तुदादयो मुनेः कुर्वन्ति धृतिमेव, न य्यमेतदिति गाथाऽर्थः। तु दुःखं, शुद्धभावस्य रागाऽऽदिविरहितस्य । किं दर्शयन्तः कस्य पुनः कर्मणः फलमिदमित्याहसन्त ?,..............."(?) इति गाथाऽर्थः।।
ईसं काऊण सुह, निवाडिया जेहि दुक्खगहणम्मि । ण य ते वि होति पायं, अविअप्पं धम्मसाहणमइस्स ।
मायाएं केइ पाणी, तेसिं एआरिसं होइ ॥ २१६ ।। न य एगतेण वि अ, ते कायव्वा जो भणियं ।२१३१ ईषत्कृत्वा सुखं गलप्रव्रजिताऽविधिपरिपालनाऽऽदिना निन च तेऽपि भवन्ति प्रायः क्षुदादयः अविकल्पं मातृस्थान- पातिता यैर्दुःखगहने दुःखसङ्कटे मायया केचित्प्राणिन ऋ. विरहेण धम्मंसाधनमतेःप्रवजितस्य धर्मप्रभावादेव । न जवस्तेषां सवानामीदृशं भवति ईरषफलदायि पापं भवचैकान्तेनैव ते दादयः कर्तव्या मोहोपशमाऽऽदिव्यतिरेके- तीति गाथाऽर्थः। ण बतो भाणितमिति गाथाऽर्थः।
तथा चकिं तदित्याह
चइऊण घरावासं, तस्स फलं चेव मोहपरतंता । सो हु तवो कायव्वो, जेण मणोऽमंगलं न चिंतेइ ।। ण गिही ण य पन्चइआ, संसारविवङ्गा भणिया ॥२२०॥ जेण न इंदियहाणी, जेण य जोगा ण हीयते ॥२१४॥ त्यक्त्वा गृहवासं दीक्षाऽभ्युपगमेन, तस्य फलं चैव गृहवा. तद्धि तपः कर्तव्यमनशनाऽऽदि येन मनोऽमङ्गलमसुन्दरं न | सत्यागस्य फलं प्रवज्या, तां च त्यक्त्वा विरुद्धासवनेन, मो. चिन्तयति, शुभाध्यवसायनिमित्तात्कर्मक्षयस्य । तथा येनने- हपरतन्त्राः सन्तो न गृहिणः, प्रकटवृष्या तस्य त्यागान च न्द्रियहानिः,तद्भाव प्रत्युपेक्षणाऽऽद्यभावात्। येन च योगाच- प्रवजिताः, विहितानुष्ठानाकरणात् । त एवम्भूताः (संसाक्रवालसामाचार्यन्तर्गता व्यापारा न हीयन्ते। इति गाथाऽर्थः। रपवड्डग त्ति) संसाराऽऽकर्षकाः, दीर्घसंसारिण इत्यर्थः ।
देहे वि अपडिबद्धो, जो सोगहणं करेइ अन्नस्स । भणितास्तीर्थकरगणधरैरिति गाथाऽर्थः। विहियाणुद्वाणमिणं, ति कह तो पावविसउत्ति।१५।
उपसंहरनाहदेहेऽप्यप्रतिबद्धो यः विवेकात्स ग्रहणं करोत्यन्नस्यौदना
एएणं चित्र सेसं, जं भणियं तं पि सचमक्खित्तं । ऽऽदेर्विहितानुष्ठानमिति, न तु लोभाद्यतश्चैवमतः कथमसौ सुहझाणाइअभावा, अगारवासम्मि विमेधे ॥२२॥ पापविषय इति, नैव पापविषयः। एतेन कथं न पापविषय । एतेनैवानन्तरोदितेन शेषमपि शुभध्यानाधर्म इत्यादि यइत्येतत्प्रत्युक्तमिति गाथाऽर्थः।
गणितं तदपि सर्वमाक्षिप्तमागृहीतं, विशेयमिति योगः । किच
कुतः?, इत्याह-शुभध्यानाऽऽद्यभावात् प्रागारघास इति ।न तत्थ वि अधम्मझाणं, न य प्रासंसा तो असहमेव । बगारवासे उक्तवत्कदा सिद्धयति दुर्गमित्यादिना शुभध्यासव्वं इय अणुठाणं, सुहावहं होइ विनेअं॥२:६॥ नाऽऽदिसम्भव इति गाथाऽथे। तत्राऽपि चान्नग्रहणाऽऽदौ धर्मध्यानं, सूत्राऽऽशासंपाद
यञ्चोक्तं परहितकरणैकरतिरित्यत्राऽऽहनात्। न चाऽऽशंसा, सर्वत्रैवाभिष्वङ्गनिवृत्तेः। यतश्चैवं ततश्च मुत्तूण अभयकरणं, परोवयारो वि नत्थि अमो त्ति । सुखमेष तत्रापि सर्व वस्त्रपात्राऽऽदि ( इय ) एषमुक्तेन न्या- दंडिगतेणगणायं, न य गिहिवासे भविगलं तं ॥२२२॥ येन सूत्राऽऽशासंपादनाऽऽदिना अनुष्ठानं साधुसंबन्धि सु. मुक्त्वाऽभयकरणमिहलोकपरलोकयोः परोपकारोऽपि ना. खाऽऽवहं भवति विज्ञेयमिति गाथाऽर्थः ।
स्त्यन्य इति अत्र दृष्टान्तमाह-दण्डिकस्तेनकक्षातमत्र द्रष्टएवंभावयतः सूत्रोक्ता चैष्टा सुखदैव, तदन्यस्य तु दु:
व्यम् । न च गृहवासे अविकलं तदभयकरणमिति गाथाऽर्थः । खदेति सिद्धसाध्यता । तथा चाऽऽह
यच्चोक्तं परहितकरणैकरतिरित्यत्र दण्डिकीस्तेनोदाहचारित्तविहीणस्सा, अभिसंगपरस्स कलुसभावस्स ।
रणमाहअम्माणिणो अजा पुण,सा पडिसिद्धा जिणवरेहि।।२१७।।
तेणस्म वज्झनयणं, विदाणग रायपत्तिपासणया । चारित्रविहीनस्य द्रव्यप्रवजितस्याभिष्वङ्गपरस्य भिक्षाऽऽ.
निवविलवणं कुणिमो, उवयारं किं पि एअस्स ।।२२३॥ दावेव कलुपभावस्य यो द्वेपाऽऽत्मा तस्याऽशानिनच मूर्ख । रायागुमा एहवणग, विलेवणं भूसणं सुहाऽऽहारं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org