________________
पवज्जा अभिधानराजेन्द्रः।
पत्रज्जा नैव संक्लेशेन तत्पापम् । पुण्यमितरदिति यदसंक्लेशेनैव च
एतदेवाऽऽहवेद्यते । इति गाथाऽर्थः।
दीणो जणपरिभूयो, असमत्थो उदरभरणमित्ते वि । एवमनयोः स्वरूपे उक्त सत्याह- .
वित्तेण पावकारी, तह विहु पावस्स फलं एअं ॥१६२॥ जइ एवं किं गिहिणो, अत्थोवायाणपालणाईसु । दीनः कृपणः, जनपरिभूतो लोकर्हितः, असमर्थ उदरभवित्रणाण संकिलिहा, किंवा तीए सरूवं ति?॥१८६॥ रणमात्रेऽपि-आत्मभरिरपि न भवति । वित्ते न पापकायथेषं पुण्यपापयोः स्वरूपं यथाऽभ्यधायिभवता,नन्वेवं किं री तथापि तु एवंभूतोऽपि सन्नसदिच्छया पापचित्त इ. गृहिणः अर्थोपादानपालनाऽऽदिषु सन्सु प्रार्तध्यानाऽदि. त्यर्थः । पापफलमेतदिति जन्मान्तरकृतस्य कार्यभाविनश्च वादिशब्दानाशाऽऽदिपरिग्रहः । वेदना न संक्लिष्टा, संक्लि- कारणमिति गाथाऽर्थः। टैवेत्यभिप्रायः। किं वा तस्याः संक्लिष्टाया वेदनायाः स्वरूपं,
यद्येवं किं विशिष्टं तर्हि पुण्यमित्यत्राऽऽहयद्येषाऽपि संक्लिष्टा न भवतीति गाथाऽर्थः ।
संतेसु विभोगेसुं, नाभिस्संगो दढं अणुट्ठाणं । पराभिप्रायमाशङ्कय परिहरनाह
अत्थिय परलोगम्मि वि, पुन्नं कुसलाणुबंधिमिणं ॥१६॥ गेहामुणमभावे, जातं रूवं इमइ अह इदं ।
इहयदुदयात् सत्स्वपिभोगेषु शब्दादिषु नाभिष्वङ्गो रढमजुज्जइ अ तयभिसंगे, तदभावे सबहाऽजुत्तं ॥१८७॥ त्यर्थमनुष्ठानमस्ति च परलोकेऽपि दानध्यानाऽऽदि पुण्यं कुश. गेहादीनां गृहधनाऽऽदीनामभावे या वेदना.तद्रूपमस्याः सं. लानुवन्धादि जन्मान्तरेऽपि कुशलकारणत्वादिति गाथार्थः । क्रिष्टाया वेदनायाः। प्रथेष्टमभ्युपगतं भवता । एतदाशङ्कया. परिसुद्धं पुण एयं, भवाविडविनिबंधणेसु विसएसु। उह-युज्यते एतदपंतस्याः तदभिष्वङ्गे गेहाऽऽदिष्वाभलाषे जायइ विरागहे, धम्मज्माणस्स य निमित्तं ॥१६४॥ सति, तदभावेऽभिष्वङ्गाभावे सर्वथा एकान्तेनायुक्तं तद्रूप.
परिशुद्धं पुनरेतदभ्यासवशेन कुशलानुबन्धि पुण्यं भवविमस्य निराभिष्वङ्गस्य संक्लेशयोगादिति गाथाऽर्थः।।
टपिनिबन्धनेषु विषयेषु संसारवृक्षबीजभूतेष्वित्यर्थः । जाएतदेव समर्थयति
यते विरागहेतुर्वैराग्यकारणं धर्मध्यानस्य च निमित्तं मजो एत्य अभिस्संगो, संतासंतेसु पावहेउ त्ति ।
हापुण्यवतां महापुरुषाणां तथोपलब्धेरिति गाथाऽर्थः । अज्झाणविअप्पो, स इमीए संगो रुवं ।। १८८॥ एतच्च विषये विरागाऽऽदि महत्सुखमित्याहयोऽत्र लोके अभिष्वङ्गो मूर्खालक्षणः सदसत्सु गेहाऽऽदिषु जं विसयविरत्ताणं,सुक्खं सज्झायभाविअमइणं । पापहेतुरिति पापकारणमार्तध्यानविकल्पः अशुभध्यानभेदो
| तं मुणइ मुणिवरो चित्र, अणुहावो पुण अग्नो वि ॥१६॥ ऽभिष्वङ्गः स खल्वस्यां संक्लिष्टाया वेदनायाः संगतो रूपमिति गाथाऽर्थः।
यद्विषयविरतानामसदिच्छारहितानां सौख्यं सद्ध्यानभा. ततः किमित्याह
वितमतीनां च धर्मध्यानाऽऽदिभावितचित्तानां तन्मसुते एसो अजायइ दढं, संतेसु वि अकुसलाणुबंधाओ।
जानाति मुनिवर एव साधुरेवानुभावतोऽनुभवनेन पुनरन्यो
ऽप्यसाधुः तथानुभवभावादिति गाथाऽर्थः । पुस्माओता तं पि हु, नेअं परमत्थोपावं ॥१८६ ॥
एतदेव समर्थयति-- एषो वाऽभिष्वङ्गो जायते दृढमत्यर्थ, सत्स्वपि गेहादिष्विा | कंखिज्जइ जो अत्थो, संपत्तीए न तं सुहं तस्स । ति गम्यते । कुत इत्याह-अकुशलानुबन्धिनः मिथ्यानुष्ठानो- इच्छाविणिवित्तीए, जं खलु बुडप्पवाओऽयं ॥१६६।। पात्तात्पुण्याद्यस्मादेवं तत्तस्मात्सदप्यकुशलानुबन्धि पुण्यं काक्ष्यतेऽभिलष्यते योऽर्थः संप्राप्त्या न तत्सुखं तस्या. शेयं परमार्थतः पापं संक्लेशहेतुत्वादिति गाथाऽर्थः।
र्थस्य इच्छाविनिवृत्या यत्खलु सुखं वृद्धप्रवादोऽयमाप्तप्रवातथा च
दोऽयमिति गाथाऽर्थः। कइया सिझइ दुग्गं,को वामो मज्झ वट्टए कहं वा।
मुत्तीए वभिचारो, तं णो जं सा जिणेहि पन्नत्ता । जायं इमं ति चिंता, पावा पावस्स य निदाणं ॥१०॥
इच्छाविणिवित्तीए, चेव फलं पगरिसं पत्तं ॥ १७ ॥ कदा सिध्यति दुर्ग बलदेवपुराऽऽदि,को वामः प्रतिकूलो मे मरपतिर्वर्तते, कथं वा जातमिदमस्य वामत्वमिति । एवं.
मुक्त्या व्यभिचारस्तत्काङ्कणे तत्प्राप्त्यैव सुखभावादेतदाश भूता चिन्ता पापा सैक्लिष्टाऽऽर्तध्यानत्वात् । पापस्य च
याह-तन्न यद्यस्मादसौ मुक्तिर्जिनैःप्राप्ता तीर्थकरैरुलाइ निदानं कारणमार्तध्यानत्वादेवेति गाथाऽर्थः ।
च्छाविनिवृत्तेरेव फलं न पुनरिच्छापूर्वकमिति प्रकर्ष प्राप्तं सा. इइ चिंताविसधारिअ देहो विसए वि सेवइ न जीवो।
मायिकं संयतादेरारभ्योत्कर्षेण निष्ठाप्राप्तमिति गाथाऽर्थः। चिट्ठउ अताव धम्मो-ऽसतेसु वि भावणा एवं ।। १६१॥ इति एवं चिन्ताविषधारितदेहो चिन्ताविषव्याप्तशरीरः सन्
जस्सिच्छाए जायइ, संपत्ती तं पड्डुचिम भणियं । विषयानपि सेवते, न जीवः । तथा आकुलत्वात् तिष्ठतु च
मुत्ती पुण तदभावे.जमाणिच्छा केवली भणिया ॥१६॥ तावद्धों विशिष्टाप्रमादसाध्यः असत्स्वपि, गेहाऽऽदिष्वि- यस्यार्थस्येच्छया प्रवृसिनिमित्तभूतया जायते संप्राप्तिस्तमति गम्यते । अभिष्वङ्गे सति भावना एवमिति अशुभचिन्ता
विलयाऽऽदिकं प्रतीत्येदं भाणितं,कायत इति । मुक्तिः पु. धर्मविरोधिनी यायादेवेति गाथाऽर्थः।
नस्तदभावे इच्छाभावे जायते । कुतः?, इत्याह-ययस्मादनि.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org