________________
पवज्जा
( ७६३) अभिधानराजेन्द्रः ।
व्यवहारववृष्यापि चैत्यचन्दनादिविधिना जितमि त्यादिलक्षणेो यः शुभपरिणामो भवति, ततश्च शुभपरिणामास्कर्मणः ज्ञानाssवरणीयाऽदेर्नियमेनोपशमादयो भवन्ति । आदिशब्दात् पक्षपोपशमादिपरिग्रह निश्चयनयसम्मर्त तत इति तत उपशमाऽऽदेर्विरतिपरिणामो भवतीति गा थाऽर्थः : ।
चोक्तं सति तस्मिन्निदं च फलमित्यादि, तन्निराकरणार्थमाद
,
होति वि तसि विहल न खलु इमं होइ एत्थशुद्वाणं । साद्वापि आणा आराहणार उ ।। १७४ ॥ भवत्यपि तस्मिन्दिरतिपरिणामे विफलं न यति त्यचन्दनं वेत्यचन्दनादि भवत्यत्र प्रक्रमेऽनुष्ठानं किं तु सफलमेव शेषानुष्ठानमिवेोपाधिप्रत्युपेक्षणाऽऽदिवत् । कुत इत्याह-- श्राज्ञाऽऽराधनात एव तीर्थकरोपदेशानुपालनादेव, भगवदुपदेशया प्रशानमिति गाथा ऽर्थः ।
द्वितीयं पक्षमधिकृत्याऽऽह
अस मुसावाओ विम, इसि पि न जायते तहा गुरुणो । विकारगस्स आणा - आराहणभाव चेव ।। १७५ ।। असति विरतिपरिणामे मृषावादोऽपि ईषदाप मनागपि न शायते गुरोरुलक्षणस्य । किंविशिष्टस्येत्यत्राऽऽह विधिकारकस्य सूत्राऽऽज्ञासंपादकस्येति । कुत इत्याह- आशाऽऽराधनभावत एव भगवदाशा संपादनादेवेति गाथाऽर्थः ।
विधिप्रभाजने गुणानाहहोति गुणा नियमे आसंसाईहिं विष्यमुकस्स । परिणामविसुद्धी, अजुत्नकारिम्मि वितयम्मि ।। १७६ ।। भवन्ति गुणा नियमेन कम्र्मक्षयाऽऽदयो विधिप्रवाजने सति आसंसाऽऽदिभिर्विप्रमुकस्य गुरोरादिशब्दात्संपूर्ण पर्षदादिप रिग्रहः। कुतो भवन्ति परम सांसारिक मुच्यते ऽयमित्यध्यवसायादयुक्तकारिण्याप कुतश्चित्कर्मोदयात् तस्मिन् शिष्ये इति गाथाऽर्थः ।
तम्हा न जुत्तमेयं पव्वजाए विहाणकरणं तु । गुणभाव अकरणे, तित्थुच्छे आइचा दोसा || १७७ | यस्मादेवं तस्मान्न युक्तमेतदनन्तरोदितं प्रव्रज्यायाः विधानकारणं तु चत्यवन्दनाऽऽदि । कुत इत्याह-गुणभावत उक्कन्यायात्कर्म्मज्ञयाः दिगुणभावादकारणे प्रस्तुतविधानस्य तीर्थो दोषाः तच्छेदन कल्पते इति गाथाऽर्थः ।
एतदेव भावयति - छ त्यो परिणामं, संम्पं नो मुणइ ताण देइ तओ । इस वितीए, विणा कहं धम्मचरणं तु । १७= । छद्मस्थसवः परिणामं विनेयसंबन्धिनं सम्यक् न मनुते न जानाति ततो न ददात्यसौ दीक्षां गरदर्शनेन ततोऽतिशी दास्यतीति चेदवाऽऽह-न चातिशयोऽप्यवध्यादिः, तया भावतो दीक्षा विनैव कथं धर्ममरणमिति सामान्येनेच ध चरणाभावः । इति गाथाः ।
"याओं" भरतादाहरणमुक्तीकृत्याऽऽहचाकणं, तंपि हु तप्पुव्त्रयं जिया बिंति ।
Jain Education International
पत्रज्जा
तयभावे यजुतं, तयं पि एसो विही तेणं ॥ १७६ ॥ कादाचित्कभावकथनं भरताऽऽदीनामतिशयाऽऽदिरूपं यत्तदपि तत्पूर्वकं जन्मान्तराभ्यस्त प्रजज्याविधानपूर्वकं जिना वते । तदभावे च जन्मान्तराभ्यस्तप्रव्रज्याविधानाभावे च.न युक्तं, तदपि कादाचित्कभावकथनं यत एवमेष विधिरनन्तरोदितः प्रव्रज्यायाः ततोऽन्याय्या । इति गाथाऽर्थः ।
अगारवा, पावाओ परिचयंति इह बिंति । सीच्योदगाभोगं, अदिना नि न करिति ॥१८०॥ अन्ये वादिन इति प्रत इति संबन्धः किमित्याह-गारवासं गृहवासं पापात्परित्यजन्ति पापोदयेन तत्परि त्यागबुद्धिरुत्पद्यते । " (?) इति गाथाऽर्थः । एतदेव समर्थयति
बहुदुक्खसंविदत्तो, नासह अत्थी जहा अभव्यागं । इस पुनहिं विपत्तो, अगारवासो वि पाचाणं ॥ १८१ ॥ (पिन) सत्यर्थी प था अभव्यानामपुण्ययताम् (य) एवं पुरुपैरपि प्राप्तः अगारवासोऽपि पापानां नश्यति शुद्रपुण्योपात्तत्वादिति गाथाऽर्थः । चत्तम्मि घरावासे,
मासविवजिओ पिवासत्तो ।
खुडिओ अपरिअडतो, कहं न पापस्स विस सि । १८२ ॥ त्यक्ते गृहाssवासे, प्रव्रजितः सन्नित्यर्थः । श्रवकाशविवर्जि तः आश्रयरहितः पिपासाऽऽ से दपरीत धार्त पर्यटन कथं न पापस्य विषय इति पापे येन सर्वमेतद्भवतीति गाथाऽर्थः ।
******...
तथा चाऽऽह
सुहागाओ धम्मो सन्दविहीणस्स तं को तस्य है। अपि जस्स नियं, नरिथ उपभदेउ ति ॥ १८३ || शुभध्यानात् धर्मध्यानाऽऽदेर्धर्म इति सर्पतम्यप्रसिद्धः.स. विहीनस्य सर्वोपकरणरहितस्य तच्छुभध्यानं कुतस्तस्य प्रवजितस्य, अन्नमपि भोजनमपि श्रास्तां शीतत्राणाऽऽदि, यस्य नित्यं सदोचितकालं, नास्त्युपष्टम्भहेतुः शुभध्यानाऽऽश्रयस्य कायस्येति गाथाऽर्थः ।
तम्हा गिहासमरओ, संतुमयो गाउलो धीमं । परहित्र्यकरणेकरई, धम्मं साहे मञ्कत्थो । १८४ ॥ यस्मादेवं तस्माद् गृहाश्रमरतः सन् संतुष्टमना न तु लोभाभिभूतः, अनाकुली न तु सदा गृहकर्तव्यतामूढः, बुद्धिमान् तस्वशः, परहितकरणैकरतिर्न त्वात्संभरिधर्म साधयति मध्यस्थो न तु कचिद्रको द्विदेति गाथाऽर्थः । एप पूर्वपक्षः। अत्रोशरमाह
किं पावस्त सरूवं, किं वा पुन्नस्स संकिलिट्ठे जं । बेइज य च यतं पार्थ पुणमिति ॥ १८५ ॥ पापात्परित्यजन्ति पुरापात गृहाश्रनमिति परमतम् आ पार्यवाह किं पापस्य स्वरूपं किंवा पुण्यस्येति पुण्यपापय यथा सम्यग्लक्षणं तथा कुशलानुबन्धिनः पुण्यात्परित्यजन्ति पुरुषोपायमिति परमकुशलानुबन्ध पापा परि स्वजन्ति गृहवासमित्यंत पदपति परमस्तु तयोः स्वरू पनाह मिलने परस्परूपं तद् वभूष
For Private & Personal Use Only
www.jainelibrary.org