________________
(७३८) अभिधानराजन्तः ।
पवज्जा
पवज्जा
पशमभावप्रभवेन कर्म योपशमभावात्प्रभव उत्पादो यस्य कर्मणां राजभूतमशुभतया प्रधानमित्यर्थः । श्रोघत एव तथेत्थंभूतेन चरणेन " सहाथै तृतीया" इति सह, किं मिथ्यात्वाऽऽदेरारभ्य वेदान्तं यावन्मोहनीयं तु. तिष्ठविरुध्यते ?, येन अयोग्याः क्षल्लका इत्यसग्रहः? न विरुध्यत तीति योगः। तुर्विशेषणार्थः, किं विशिनष्टि स्वप्रक्रियामाश्रिइति गाथाऽर्थः ।
त्य ?, एवं तत्रोत्तरं त्वाश्रित्य भवाभिनन्दिनी अविद्या परिएतदेव स्पष्टयन्नाह
गृह्यते । संभावनीयदोषास्तावचरमदेहा अपि पश्चिमशरीरा तकम्मखोवसमो, चित्तनिबंधणसमुब्भवो भाणो।
अपि तिष्ठन्तु तदन्य इति गाथार्थः । न उ वयनिबंधणो चिय,तम्हा एमाणमविरोहो ।।५।।
यतश्चैवम्तत्कर्मयोपशमः चारित्रमोहनीयकर्मक्षयोपशम चि.
तम्हा न दिक्खिअन्वा, केई अणिपट्टिबायरादारा । बनिबन्धनसमुद्भवो नानाप्रकारकारणादुत्पादो य य स त. ते न य दिक्वाविअला, पायं जं विसममेअंति ॥६४।। थाविधो. भणितः उक्लोऽहंदादिभिर्न तु वयोनिबन्धन पव- यस्मादेवं तस्मान्न दीक्षितव्या इति स्वप्रक्रियानुसारेण स्वमविशिष्टशरीरावस्थाकारण एव, यस्मादेवं तस्मादेतयोर्व- समयपरिभाषया बादरशक्त्यानुरोधेनावाप्ताण माऽऽदिभावेयश्चरणपरिणामयोरविरोधोऽबाधेति गाथाऽर्थः ।
भ्य पारादिति (?)। ते चानिवृत्तिबादराः अवाप्ताणिमाऽऽदिइत्थं चैतदङ्गीकर्तव्यमिति दर्शयति
भावा वा न दीक्षाविकलाः न प्रव्रज्याशून्याः प्रायस्तत्रान्यत्र गयजोवणा वि पुरिसा, बालु व्य समायरंति कम्माणि ।
वा जन्मनि द्रव्यदीक्षामप्याश्रित्य मरुदेवीकल्पाश्चर्यभावव्यव
च्छेदार्थ प्रायोग्रहणम् । एतच्चतन्त्रान्तरेऽपि स्वपरिभाषया गी. दोग्गहनिबंधणाई, जोवणवंता वि ण य केइ ।। ५६ ।।
यत एव,अत्यन्तमनवाप्तकल्याणोअप कल्याणं प्राप्त इति वचगतयौवना अप्यतिक्रान्तवयसोऽपि पुरुषा बाला इव यौ. नात्। यद्यस्मादेवं विषममेतन ततस्तस्माद्विषम संकटमेतत्। वनोन्मत्ता इव समाचरन्ति बालेवन्ते कर्माणि क्रिया- किमुक्तं भवति?-दीक्षाव्यतिरेण विशिष्ट गुणान भवन्ति तद्यरूपाणि । किंविशिष्टानीत्याह-दुर्गतिनिबन्धनानि कुगति- तिरेकेण च न दीक्षेतीतरेतराश्रयविरोध इतिगाथाऽर्थः । कारणानि, यौवनवन्तोऽपि यौवनसमन्विता अपि केऽपि न
अन्यदुच्चार्य समतां दर्शयन्नाहसमाचरन्ति तथाविधानि कर्माणि, ततो व्यभिचारि यो
विमायविसयसंगा, जमुत्तमिच्चाइ तं पि ण हि तुल्लं । वनमिति गाथाऽर्थः।
अमायविसयसंगा, वि तग्गुणा केइ जं हुंति ॥ ६५॥ ततश्चजावणमविवेगो चित्र, विमो भावो उ तयभावो ।
विज्ञातविषयसङ्गा यदुक्तमित्यादि पूर्वपक्षवादिनस्तदपि न
तुल्यं, प्रत्यतेऽपि कथमित्याह-अज्ञातविषयसमा अपि तद् जोवणविगमो सो उण, जिणेहि न कयावि पडिसिद्धो।६०॥
गुणाः विज्ञातविषयसङ्गगुणाः केचन प्राणिनो यद्यस्माद्भवयौवनमविवेक एव विशेयः भावतस्तु परमार्थत एव तः | न्तीति गाथाऽर्थः । दभावः अविवेकाभावो, यौवनविगमः स पुनरविवेकाभावो
__ स्वपक्षे योजयन्नाह जिनैर्न कदाचित्प्रतिषिद्धः, सदैव संभवादिति गाथाऽर्थः । अब्भासजणियपसरा, पाय कामा य तब्भवब्मासो । अत्राऽऽह
असूहपवित्तिाणमित्तो, तेसिं नो सुंदरतरा ते ॥६६॥ जद एवं तो कम्हा,वयम्मि निअमा कोउ नणु भणिय । अभ्यालजनितप्रसरा आसेवनोद्भूतवेगाः प्रायः कामश्व तदहो परिहवखित्ता इ कारणं बहुविहं पुवं ।। ६१॥ । बाहुल्येन कामा एवंविधा वर्तन्ते, तद्भवाभ्यास अशुभप्रवृ. यद्येवं यौवनं व्यभिवारि ततः करमायसि नियमः कृत
त्तिनिमित्तस्तेषां न विद्यते । अन्यभवाभ्यासस्तु मनागपि प्र. एव अधौ समा इत्येवंभूतः ?। अत्रोत्तरमाह-जनु भणित
कृष्ट इति सुन्दरतराः शोभनतरास्ते प्रशासविषयसङ्गा इति मत्र तदधापरिभवक्षेत्राऽऽदि कारणं बहुविधमनेकप्रकार
गाथाऽर्थः। पूर्वमिति गाथाऽर्थः।
परोपन्यस्तमुपपश्यन्तरमुच्चार्य परिहरनाहपूर्वपक्षमुल्लिख्य व्यभिचारयन्नाह
धम्मऽत्यकाममोक्खा, जमुत्तमिच्चाइ तुच्छमेअं तु ।
संसारकारणं जं, पयईए अत्थकामा उ ।। ६७ ॥ संभातणिजदोसा, वयम्मि खुड्डू त्ति जंपितं भणिअं ।
धर्मार्थकाममोक्षा यदुक्तमित्यादि पूर्वपक्षयादिना. तुच्छमेततं पि न अणहं जम्हा, सुभुत्तभोगाण वि समं तं ॥६२।। दप्यसारमित्यर्थ । कुतः?, इत्याह-संसार कारणं यत् यस्माकर्माणां संभावनीयदोषाः वयसि तुल्लका इति य- प्रकृत्या स्वभावनार्थकामी, ताभ्यां बन्धादिति गाथाऽर्थः । दपि गणतं पूर्व तदपि तद्भगणितं नानघं न शोभनम् । कुत
तत् किमिति चेत् ?, उच्यते. इत्याह-यस्मासुभुलभोगानामप्यतीतवयसामृष्यशृङ्गपित
अमुहो अ महापावो, संसारो तप्परिक्खयणिमित्तं । प्रभृतीनां समं तुल्यं तत्संभावनीयदोषत्वमिति गाथाऽर्थः ।
बुद्धिमया पुरिसेणं, सुद्धो धम्मो भ काययो।। ६८॥ किञ्च
अशुभश्च महापापः संसारस्तत्परिक्षयनिमिसं पुद्धिमता पु. कम्माण रायभूअं, तंजाव य मोहणिजं तु ।
रुपेण शुद्धो धर्मस्तु कर्त्तव्यः, शुद्ध एव चारित्रधर्मः स्वप्रसंभावणिजदोसा, चिट्ठइ ता चरमदेहा वि ॥ ६३ ॥ क्रियया अप्रवृत्तिरूपशुततन्त्रान्तरानुसारेणेति गाथाऽर्थः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org