________________
( ७३७) अभिधानराजेन्द्रः ।
पवज्जा
वति । किमित्यत श्राह श्रद्धाभावे सति श्राद्धस्य हि तथा प्रवर्त्तमानस्य सुखं नेतरस्य । ततश्वोभवलोकयरिलोके परलोके च जीवितमफलं तस्य, इहलोके तावद्भिक्षाऽटना35दियोगात्परली कम्यधात् क्रियाज्ञातेनेति वैद्य क्रियोदाहरणेन तस्य त्याग इत्यनेन प्रकारेण परित्याग इति गाथा थी।
1
क्रियाज्ञातमादजह लोअम्मि विविजा, असम्झनाहीय कुणइ जो किरिया । सोप्पा तह वा - हिए पाडेड़ केसिम्मि ||४७ ॥ यथा लोकेऽपि वैद्यः श्रसाध्यव्याधीनामातुराणां करोति यः क्रियांस आत्मानं तथा व्याधिताँश्च पातयति क्लेशे, व्यापगमाभावादिति वाचाऽर्थः ।
तह व धम्मविजो, एस्थ अवभाग जो उपच भावकिरि पज, तस्स वि उपमा इमा चैव ॥ ४८ ॥ तथैव धर्मवैव आवाका असाध्यानां कर्म व्याधिमाश्रित्य यस्तु प्रव्रज्यां भावक्रियां प्रयुक्ते कर्मरोगनाशनाय, तस्यापि धर्म्मवैद्यस्य उपमा इयमेव, आत्मानं ताँश्च केशे पातयतीति गाथाऽर्थः ।
चोदक आह- जिनक्रियाया श्रसाध्या नाम न सन्ति । सत्यम् । इत्याहजिकिरवाऐं असम्झा, ग इत्थलोगम्मि के विनंति । जेतप्पयोगजग्गा, तेसमा एस परमत्थो ॥ ४६ ॥ जिनानां संधिनी किया त्वेन जिनकिया, तस्या श्रसाध्या अचिकित्स्या नाल लोके प्राणिलोके केचन प्राशिनो किंतु ये प्रयोगायोग्य निकाय नुचितास्ते श्रसाध्याः कर्मव्याधिमाधित्य च परमार्थ इदमव हृदयमिति गाथार्थः ।
एएसि वयपमाणं, अट्ठसमाउ ति वीरागेहिं । भणियं जहन्नयं खलु उक्कोसं अणवगल्लो ति ॥ ५० ॥ पतेषां वायोग्यानां वयःप्रमाणे शरीरावस्थाप्रमाणम समात्यवर्षाणि वीतरागैनेिर्भणितं प्रतिपद जयम्यकं तु सर्वस्तोकमेतदेव द्रव्यलिङ्गप्रतिपत्तिरिति । उत्कृष्टुं वयःप्रमाणम् (अनवगल्ल इति ) अनत्यन्तवृद्ध इति गाथाऽर्थः ।
श्रतः को दोपः ?, इति चेदुच्यतेतदहो परिभवखित्तं, ण चरणभावो वि पायमेएसिं । आच भावकहर्ग सुतं पुरा होइ नाइ ।। ५१ ।। तदधः परिभवक्षेत्रमित्यष्टभ्यो वर्षेभ्य श्रारादौ परिभ भाजनं भवति न चरणनाऽपि न चारित्रपरिणामां पि प्राय वागामीषां तदवर्तिनां बालानामिति। - ह - एवं सति सूत्रविरोधः " छम्मासियं छसु जीयं " इत्यादिश्रवणान्नैव चरणपरिणाममन्तरेण भावतः षट्सु यतो भ नीति (?) |
I
अत्रोत्तरमाहकेई भांति बाला, किल एऍ वयंजुआ वि जे भणिया । गावाचियन हुति चरस्य तु ति ॥५२॥
१८५
Jain Education International
पवज्जा
फेसन भन्त तन्त्रान्तरीयादियो बालाः फिल एते । क इत्याह-वयोयुक्का अपि ये भणिता व अपि ये उक्लाः पततः कायादेव बालत्वादेव, किमित्या ह-न संभवन्ति चरणस्य योग्या इति, न चारित्रोचिता इति गाथाऽर्थः ।
अने उ त्तभोगा - णमेव पन्त्रजमधमिच्छति । संभावजिदोसा, पम्म खुट्टगा होति ।। ५३ ।। श्रन्ये तु त्रैविद्यवृद्धा भुक्तभोगानामेवातीतयौवनानां प्रव ज्यामघामपापामिच्छन्ति प्रतिपद्यन्ते । किमित्यवाऽऽह-सं भावनीय दोषाः संभाव्यमानविषया संरचनापराधाः पयसि यौवनेयमारका भवन्ति संभवी व दोषः परिहर्त यतिभिरिति गाथा ऽर्थः । किंव
विसायविसयसंगा, सुहं च किल ते तोऽणुपालिति । कोड अनियतभावा पयजमसंकणिजाय ॥ ५४ ॥ विज्ञातविपयसा अनुभूताः सन्तः सुच किल से अतीतक्यसः ततो विज्ञानविषयस्कारणादनुपालयन्ति, प्रव्रज्यामिति योगः । कस्माद्धेतोरित्य rsse कौतुकनिवृत्त भावा इति कृत्वा । " निमित्तकारणतुषु सर्वासां प्रायो दर्शनम् " इति वचनात् । विषया लकी विभावत्वादित्यर्थः गुणाम्रवाह अरा ऊनीयाखेति प्रतिक्रान्तः सर्वधर्वाजनेच्येाशङ्कनीवाल भवन्तीति गाथा ऽर्थः ।
किं चधम्मत्थकाममोक्खा, पुरिसत्या जं चार लोगम्पि । refore, नियनिकालम्मि सव्वे वि ।। ५५ ।। धर्मार्थकाममोक्षाः पुरुषार्थाः यस्माच्चत्वारो लोके, तत्र हिंला ssदिलक्ष धर्मः हिरण्माऽऽदिरर्थः, इच्छामदनल तणः का मः अनावाश्रो मोक्षः, एते चत्वारः पुरुषार्थाः सेवितव्याः ि जनिजकाले आत्मास्मीकाले सर्वेऽपि अन्यथा अक्षीण कामनिबन्धनकर्मणस्तत्परित्यागदोषोपपत्तेरिति गाथाऽर्थः । गुणान्तरमाह
तहनभोगदोसा को उगकामगहपथगाईथा। एए वि होंति विजहा, जोग्गाहिगया तो दिक्खा ॥ ५६ ॥ तथा अनुगोपा इतना भोगा - भोगास्तदोषाः कौतुक का सग्रहप्रार्थनाऽऽदयः, तत्र कौतुक सुरतविषयक कामग्रहस्तदनासेवनोद्रेकाद्विभ्रमशः र्थना योषिदभ्यर्थना, आदिशब्दाद्वाग्रहणादिपरिग्रहः । एतेऽपि भवन्ति विजाः परित्यक्ता अतिकान्तवोभिः प्र ज्यां प्रतिवद्यमानेरिति योग्याधिकृतानामतिक्रान्तवना मेव प्रज्या, इतरे त्वग्यवतरिते गाथार्थः । एव पूर्वपक्षः ।
अत्रोत्तरमाह
भागभावो, कम्म
समभवप
चरणे किं विरुज्झर, जेणमजोग ति सम्गाहो ।। ५७ ।। भरवतेऽव प्रतिवचनं की पालना
For Private & Personal Use Only
www.jainelibrary.org