________________
( ७३५) अभिधानराजेन्द्रः ।
पवज्जा
दुट्ठे वि जो बाssसे, दमेइ तं सारहिं विंति ॥ १६ ॥ को नाम सारथीनां स भवेत् यो भद्रवाजिनः शोभना - श्वान् दमयेत्, न कश्चिदसौ, असारथिरेवेत्यर्थः । दुष्टानपि तु योऽश्वान् दमयति शोभनान् करोति तं सारथिं ब्रुवते. लौकिकाः । पाठान्तरं वा-तमाश्विकं बुवत इति गाथाऽर्थः । शिष्यानुपालनेन गुरोर्दोषमाह -
जो आयरे पढमं पव्त्रावेण नागुपालेइ । सेहे सुत्तविहीए, सो पवयणपच्चणीउ ति ।। २० । यो गुरुरादरेण बहुमानेन प्रथमं प्रवाज्य प्रवज्यां ग्राहयित्वा पश्चान्नानुपालयति शिष्यकान् सूत्रविधिना, सकिमित्याहस प्रवचन प्रत्यनीकः शासनप्रत्यनीक इति गाथाऽर्थः । एतदेवाऽऽह
अविकवि परमत्था, विरुद्धमिह परभवे अ सेविता । जं पार्वति श्रत्थं, सो खलु तप्पच सव्व ॥ २१ ॥ अविकोपित परमार्थाः अविज्ञापितसमय सद्भावाः, विरुद्धं, सेवमाना इति योगः । इह परभवे च यं प्राप्नुवन्त्यनर्थ, स खलु तत्प्रत्ययः सर्वः, अननुवर्त्तकगुरुनिमित्त इति गाथाऽर्थः । जिणसासणस्सऽवमो, मिकधवलस्स जो अ ते दर्छु । पावं समायरंतो, जायइ तप्पच्चओ सो वि ॥ २२ ॥ जिनशासनस्यावर्णोऽश्लाघा मृगाङ्कधवलस्य चन्द्रधवलस्य, यश्च तान् दृष्ट्रा पापं समाचरतः सेवमानान् जायते जनितो भवति । तत्प्रत्ययोऽसावपि अननुवर्त्तक शुरु निमि. तोऽसावपीति गाथाऽर्थः ।
अनुवर्त्तकस्य तु गुणमाहजो पुणवत्ते, हिए य निष्फायर अ विहिणा उ । सोते अन् अप्पा - यं च पावेइ परमपयं ।। २३ ॥ यः पुनरनुवर्त्तते स्वभावानुकूल्येन हिते योजयति, क्रियां निष्पादयति च शानक्रियाभ्यां विधिना आगमोक्रेन स गुरुस्तान् शिष्यान्यान् प्राणिनः श्रात्मानं च प्रापयति परमपदं नयति मोक्षमिति गाथाऽर्थः ।
एतदेव दर्शयति
णाणाइलाभओ खलु, दोसा हीयंति बढई चरणं । भासाइसया, सीसा होइ परमपयं ।। २४ ॥ ज्ञानाऽऽदिलाभतः खलु अनुवर्त्तमाना हि शिष्याः स्थिरा भवन्ति, ततो ज्ञानदर्शने लभन्ते, ततो लाभात् खलुश दोऽवधारणे, तत एव दोषा रागाऽऽदयो हीयन्ते त्यज्यन्ते, क्षीयन्ते वा ततो वर्द्धते चरणं चारित्रम् ( इय ) एवं श्रभ्यासातिशयादभ्यासातिशयेन तत्रान्यत्र वा जन्मनि कर्म्मक्षयभावाच्छष्याणां भवति परमपदं मोक्षाऽऽख्यभिति गाथाऽर्थः ।
रिसाइ खलु, असं सासम्म अणुराओ । वी सवयपवित्ती, संताये तेसु वि जह्रुतं ।। २५ ।। तान् ज्ञानाऽऽवियुतान् दृष्ट्रा ईदृशा ज्ञानाऽऽदियुक्ता इह खलु इहैव जिनशासने इत्यन्येषां गुणपक्षपातिनां शासने अनुरागो भवति, भावत एव शोभनमिदं शासनं, बीजमित्येतदेव सम्यक्त्वापवर्गबीजं केषाञ्चित् केषाञ्चित् त्वनुरागातिशयाच्छ्रव प्रवृत्ति हो शोभनमेतदिति शृण्वन्त्येव श्रपरे श्रङ्गीकुर्वन्ति
Jain Education International
For Private
पवज्जा
च, सन्तान इत्येवं कुशलसन्तानप्रवृत्तिः तेषामप्यन्येषां सतानिनां यथोक्तमिति ज्ञानाऽऽदिगुणलाभतः परमपदमेवेति गाथाऽर्थः ।
कुसलपक्खहेऊ, सपरुचयारम्मि निच्चमुज्जुतो । सफलीकयगुरुसो, साहेइ जहिच्छित्रं कज्जं ॥ २६ ॥ ( इय) एवं कुशलपक्षहेतुः पुण्यपक्षकारणं स्वपरे नित्योको नित्योद्यतः सफलीकृतगुरुशब्दों गुणत्वेन साधयति यथेप्सितं कार्य परमपदमिति गाथा ऽर्थः । विपर्ययमाहविहिणवत्ता पुरा, कहिं वि सेविंति जइ व पडिसिद्धं । आणाकारि त्ति गुरू, न दोसर्व होइ सो तह वि ||२७| विधिनाऽनुवर्तमानाः पुनः कथञ्चित्कर्मपरिणामतः सेवन्ते यद्यपि प्रतिषिद्धं सूत्रे श्राशाकारीति गुरुर्न दोषवान् भवत्यसैौ तथापि भगवदाशाऽनुवर्तनासंपादनादिति गाथाऽर्थः ।
श्राहऽपसेवणाए, गुरुस्स पात्रं ति नायवज्झमिणं । श्राभंगा तयं, न य सोमम्मि कह वयं ? ||२८|| श्राह परः - श्रन्यसेवनया अनुवर्तितशिष्यपराव से बनया गुरोः पापमिति न्यायबाह्यमिदं ततश्च स खलु तत्प्रत्ययः सर्व इत्याद्ययुक्तमित्यस्योत्तरमाह श्राज्ञाभङ्गात्तद् भगवदाज्ञाभङ्गेन पापं न चासावन्यस्मिन् किं तु गुरवे, कथम् ?, बाह्यं नैव न्यायवामिति गाथाऽर्थः ।
तम्हाऽवत्तियव्वा, सेहा गुरुणा उ सो गुणजुत्तो । अणुवत्तणासमत्थो, जं तो एरिसेणेव || २६ ॥ यस्मादेवं तस्मादनुवर्तितव्याः शिष्यका गुरुरौव, स च गुणयुक्तश्च सन् श्रनुवर्त्तनासमर्थो यद्यस्मात्तत्तस्मादीदृशेनैव गुरुणा प्रव्रज्या दातव्येति गाथाऽर्थः ।
अपवादमाह -
कालपरिहाणिदोसा, इत्तो एगाइगुणविहीणं । see a vora, दायव्वा सीलवतं । ३० ।। कालपरिहाणिदोषादतोऽनन्तरोक्त उदितगुणोपेताद् गुरोरेarssदिगुणविद्दीने नान्येनापि प्रव्रज्या दातव्या शीलयता शीलयुक्तेनेति गाथा ऽर्थः । के ति दारं गयं । विशेषतः कालोचितं गुरुमाह
गीतत्थ कडजोगी, चारिती तह य गाहणाकुसलो । गोविसाई, वीओ पव्वावणाऽऽयरिओ || ३ || गीतार्थो गृहीतसूत्रार्थः, कृतयोगी कृतसाधुत्र्यापारः, चारित्री शीलवान् तथा च ग्रहरणा कुशलः क्रियाक लाकुशलः शिक्षणानिपुणः, अनुवर्तकः स्वभावानुकूल्येन प्रतिजागरकः, श्रविषादी भावापत्सु द्वितीयः श्रपवादिकः प्रवाजनाssवार्यः प्रवज्याप्रयच्छ को गुरुरिति गाथाऽर्थः । केनेति व्याख्यातम् ।
(६) अधुना केभ्य इति व्याख्यायते - केभ्यः प्रवज्या दातव्या । के पुनस्तद इत्येतदाह
पचाए अरिहा, आरियदेसम्म जे समुप्पन्ना | जाइकुलेहि विसुद्धा, तह खीणप्पायकम्ममला ||३२|| प्रव्रज्याया श्रह योग्याः । क इत्याह-आर्यदेशे ये समुत्पन्ना
Personal Use Only
www.jainelibrary.org