________________
पवज्जा
अभिधानराजेन्द्रः।
पवज्जा
प्रेस्य मोक्षाऽऽद्यवाप्तिः,श्रामण्येऽमी गुणाः स्युस्तदिह सुमत- वा विशेषणेत्यर्थः । भणितो रागाऽऽदिरहितः प्रतिपादियः!किन यत्नं कुरुध्वम् ? ॥१॥" इत्यादि । यदा यतिधर्मम | तो, वीतरागैरिनि गाथार्यः। कीकर्तुं न शक्रोति तदा सम्यक्त्वमूलः श्राद्धधर्मः कथयित
| एमआरिसेण गुरुणा, सम्म परिसाइकज्जरहिएणं । व्यः, यदा तमपि न प्रतिपद्यते तदा सम्यग्दर्शनं, तस्याप्यप्रतिपत्ती मद्यमांसविरतिः । एवं चानुपासकपुरतो धर्मकथायां |
पवजा दायब्बा, सययुग्गनिजराहेभो ॥१४॥ विधिः । उपासकस्य तु यथा स्वरुचि,धर्मकथां करोतु न क
ईरशेन गुरुणा एवंविधनाचार्येक्ष, सम्पगविपरीतेन
विधिना पदादिकार्यरहितेन पामकाउहिककार्यलिर. निदोषः । गतं प्रवज्याद्वारम् । वृ०१ उ०२ प्रक०।
पेक्षेल प्रबज्या दातव्या दीक्षा विधेया. किंतर्षकीकत्येत्य(५) अधुना केनेत्येत व्याख्यायते । तत्र योग्येन गुरुणा सचेत्थंभूत इत्याह
भाऽऽह-तवनुप्रहनिर्जराहेतोरिति, विनेगानुप्रहार्थ कर्मता
याथै चेति गाथाऽर्थः। पबज्जाजुग्गगुणे-हि संगमो विहिपवामपनओ।
ईशिगुरो गुणमारसेवियगुरुकुलवासो, सययं भक्खलियसीले म ॥१०॥ प्रव्रज्यायोग्यस्य प्राणिनो गुणाः प्रवज्यायोग्यगुणाः कार्यदे
भत्तिबहुमाखसद्धा, यिरया चरबम्मि होइ सेहार्य। . शोत्पाऽऽदयो वक्ष्यमाणाःतथाऽन्यत्राप्युक्तम्-अथ प्रमज्या
एभारिसम्मि नियमा,गुरुम्मि गुणरपणजलहिम्मि।।१।। ईमार्यदेशोत्पत्रः विशिष्टजातिकुलान्वितः क्षीणप्रायकर्मम- भलिवामानाविति-भक्ति विनयरूपा, गुमानो भाष. लातत एव विमलबुद्धिदुभं मानुष्यं जन्ममरणनिमित्तं दुःख प्रतिवन्धः, एतौ भवतः, शिक्षकाणामभिनयमनजितानासंपदश्चलाः विषयाः दुःखहेतवः संयोगे वियोगः प्रतिक्षणं म. मिति योगः।केस्याह-रश्येवभूते गुरी प्राचार्य नियमा. रणं वारुणो विपाक इत्यवगतसंसारनिर्गुण्यः, तत एव तत्- चियमेन । पुनरपि स एव विरोप्यते-गुणरलजलधी गुणविरिकः प्रतनुकपायोऽवाहास्याऽऽदिः कृतको विनीतः प्राग-1 रत्नसमुद्र इति । ततः श्रद्धा स्थिरताचचरणे भवतीति। पि राजामास्यपौरजनबहुमतोऽद्रोहकारी कल्याणाङ्गः श्राद्धः
तथाहि-गुरुभक्तिबहुतान भावत एव चारिते अशा स्थैर्य स्थिरः समुपसंपनवेति । एभिः संगतो युक्तः समेतः सन् पभवति, नान्यथेति गाथाऽर्थः । किमित्याह-विधिप्रपत्रप्रव्रज्या-विधिना यक्ष्यमाणलक्षणेन
गुणान्तरमाहप्रपनाऽङ्गीकृता प्रवज्या येन स तथाविधः तथा सेषितगुरु- अणुवत्तगोभ एसो, हवह दर्द जाणइ जो सत्ते। कुलवासः समुपासितगुरुकुलवास इत्यर्थः। सततं सर्वकालं
चित्ते चित्तसहावे, अणणुब्बसे तह उवायं च ॥ १६ ॥ प्रवज्याप्रतिपत्तेरारभ्याऽस्खलितशीलो वाऽखण्डितशीलच, चशब्दात् परद्रोहविरतिभावश्चेति गाथाऽर्थः।
अनुवर्तकच एषोऽनन्तरोदितो गुरुभवति रमत्यर्थम् ।कु. सम्म अहीप्रसुत्तो, तत्तो विमलयरबोहजोगाओ।
त इत्याह-जानाति यतः सत्वान् प्राणिमित्रान् नानारू
पांधिनस्वभावान्नानास्वभावान्, अनुवानिति.अनुवर्तनीतत्तएणू उपसंतो, पवयणवच्छल्लजुत्तो ॥११॥
यान, तथोपायं चानुवर्तनोपायं च जानातीति गाथाऽर्थः । सम्यग् यथोक्लयोगविधानेन अधीतसूत्रो गृहीतसूत्रः ततो
अनुवर्तनागुणमाहविमलतरबोधयोगादिति-ततः सूत्राध्ययनाथःशुद्धतरो बो- प्रणवत्तणाएँ सेहा, पायं पार्वति जोगयं परमं । धस्तत्संबन्धादित्यर्थः । किमित्याह-तत्त्वज्ञः वस्तुतत्ववेदी।
रयणं पि गुणुक्करिसं, उवेइ सोहम्मणगुणेण ॥ १७ ॥ उपशान्तः क्रोधविपाकावगमेन, प्रवचनवात्सल्ययुक्तश्च प्रवचनमिह सत्यः, सूत्रं घा, तद्वत्सलभावयुक्त इतिगाथाऽर्थः ।
अनुवर्तनया करणभूतया शिक्षकाः प्रायो बाहुल्येन, कसत्तहिअरओ अतहाऽऽदेओ, अगुवत्तगो अगंभीरो।
टुककल्पं दुःखं विहाय प्राप्नुवन्ति योग्यतामपवर्म प्रति प
रमां प्रधानाम् । स्यादेत योग्या एवं प्रवज्याहाँ इति किं अविसाई परलोए, उवसमलद्धाइकलिमो अ॥१२॥ गुरुणेत्येतहाशस्क्याऽऽह-रत्नमपि पारागाऽऽदि गुणोत्कर्ष सत्यहितरतश्च सामान्येनैव जीवहिते सक्लव, तथा न के कात्यादिगुणप्रकर्षमुपैति (सोहम्मणगुणण) रत्नशोधकचलमित्थंविधः, किं त्वादेयोऽनुवर्तकश्च गम्भीरः । तत्राऽऽदे. प्रभावेण, वैकटिकप्रभावेणेत्यर्थः । एवं मुशिष्या अपि गुरुयो नाम ग्राह्यवाक्यः, अनुवर्तकश्च भावानुकल्येन सम्यक | प्रभावेणेति गाथाऽर्थः । पालकः गम्भीरो विपुलचित्तः, अविषादी परलोकेन परी
किंवपहाऽऽभिदुतः कायसंरक्षणाऽऽदौ दैन्यमुपयाति। उपशम- एत्थ पमायक्खलिमा, पुवब्भासेण कस्स वन हुँति । लब्ध्यादिकलितश्च उपशमलब्ध्युपकरणलब्धिस्थिहस्तल
जो ताइऽवणेइ संमं, गुरुत्तणं तस्स सफलं ति ॥ १८॥ ब्धियुक्तश्चेति गाथाऽर्थः।
अत्र च प्रवज्याविधाने, प्रमादस्खलितानीति-प्रमादात्सतह पवयणत्यवत्ता, सुगुरुअणुमायगुरुपो चेव।
काशावू दुधेष्टितानि पूर्वाभ्यासेन कस्य थान भवन्ति। मनाएमआरिसो गुरू खलु, भणियो रागाइरहिएहिं ॥१३॥ विभषाभ्यस्तो हि प्रमादः न झटिस्येव स्थक्त पार्यते, यस्तातथा प्रवचनार्थवक्ता, सूत्रार्थवनेत्यर्थः । स्वगुबनुमातगुरु
नि स्खलितान्यपनयति सम्यक् प्रवचनोक्लेन विधिना गुरुत्वं पदव असति तस्मिन् दिने सम्यगाचर्याऽऽदिना स्थापि तस्य सफलम् । गुण गुरुत्वेनेति गाथाऽर्थः। तगुरुपद इत्यर्थः, रिशो गुरुः । खलुशब्दोऽवधारणार्थः, ईट
एतदेव लौकिकोदाहरणेन स्पश्यतिश एव, कालदोषादन्यतरगुणरहितोऽपि बहुतरगुणयुक्त इति को णाम सारहीणं, स होज जो भइवाजिणो दमए ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org