________________
पर्वचा
पचा - प्रपञ्चास्त्री । प्रपञ्चयति विस्तारयति खेलकासा - ssदीनि प्रपञ्चा । सप्तभ्यां पुरुषस्य दशायाम्, तं० । सत्तमीज पर्वचाओ, जं नरो दसमस्सियो । निच्छुभइ चिक्कणं खेलं, खासई य खणे खणे ॥७॥ सप्तमी प्रपञ्चादशा. यां दशामाश्रितः (निच्छुभइ त्ति ) वहिर्निः क्षिपति यत्र कुत्रापि पहिर्निस्सारयति विपि च्छिलं, चेपकतुल्यमित्यर्थः । खेलं श्लेष्माणं च पुनः क्षणे क्षणे वारं वारं ( खासइत्ति ) कासितं करोतीत्यर्थः । तं० | दश० । पचिण्णु - प्रपञ्चितज्ञ - पुं० । विस्तरगदितशे विनये, नं० । पग - सबक - पुं । उत्प्लुत्य गर्ताऽऽदिलङ्घनकारिषु, ये उत्प्लवन्ति गर्ताssदिकं क्रियाभिर्लङ्घयन्ति नद्यादिकं वा तरन्ति तेषु तु । जं० । कल्प० । जी० । औ० । प्रश्न० । रा० । शा० नि० चू० । प्रत्रको वा प्रथमं वंशे विलग्नः सन् प्लवते, ततः पश्चादभ्यस्यन्नाकाशेऽपि तानि तानि करणानि करोति । बृ० १ उ० ।
॥ ५ ॥
पत्रञ्जा प्रत्रज्या - स्त्री० प्रव्रजनं पापेभ्यः प्रकर्षेण चरणयोगेनमने ०३० महाबतीत त पञ्चा० १६० पचव पया, पापाओ सुद्धचरणजोगे । इत्र मुखं पर वयणं, कारणकओवयारा प्रजनं प्रत्रज्या प्रकर्षेण व्रजनं प्रव्रज्या, कुतः केत्यत श्राह - पापाच्चरणयोगेषु इद्द पापशब्देन पापहेतवो गृहस्थानुनवाकारणे कार्योपचारान् यथा-दधिषपुपी प्रत्यक्षो ज्वर इति । शुद्व चरणयोगास्तु संयतव्यापाराः मुखव
कामित्युपेक्षाऽऽदय उच्यन्ते । (इ) एवं मोक्षं प्रति जनं प्रमा कथमित्याह-कारले कार्योपचारात्" कारणे शु. अचरसयोगल उणे मोशाय कार्योपचारात् । यथा-" आयु तम्" हत्यायुषः कामेाऽऽकारणस्वात् शुद्रवरणयोग एव मोक्ष इति । ततश्च मोक्षं प्रति प्रव्रजनं प्रवज्या इति गाथार्थः । एष तावत्प्रत्रज्यातत्वार्थः ।
( ७३० ) अभिधानराजेन्द्रः |
(१) अनादनांव्ययासुरानामाइ उभे, एसा दव्वम्मि चरगमाईणं । भावेश जिसमवम्मि उ आरंभपरिग्गहसाओ ।। ६ ।। नामा दिनेश दाइ प्रानामादिम यति । तद्यथा-नामप्रवज्या स्थापनाद्रव्यभावप्रवज्या चेति । तत्र नामस्थापने सुसत्वादनादृत्य नोश्रागमत एव शशरीरभव्यशरीरम्यतिरिक ज्यामाह-ये बरकाऽऽदनां द्रव्य इति द्वारपरामर्शः । द्रव्यप्रव्रज्या चरकाऽऽदीनां चरकपरिवाजकवितादीनां इज्यानको ब र्तमान भूतभविष्यद्भावयोग्यतावाचक इति नोश्रागमन एव भावप्रव्रज्या माह-भावेनेति भावतः परमार्थतः जिनमत एव रागादिजेतृत्वाजिनः तम्मत एव वीतरागशासन एवेत्यथेः । श्रारम्भपरिग्रहत्यागः वदयमाणाऽऽरम्भपरिग्रहवर्जनं जि. नशासन पत्र, अन्य शासनेष्वारम्भपरिग्रहस्वरूपानवगमात्लम्यकत्वाभाव इति गाथा ऽर्थः ।
धारम्भपरिग्रहस्वरूपप्रतिपादनायाऽऽडपुढचा आरंभो, परिगाहो प्रसादतुं ।
Jain Education International
पवज्जा
..
युद्धाय तत्थ बझा, इयरो मिच्छत्तमाईयो ||७| पृथिव्यादिषु कार्येषु विषयभूतेषु आरम्भ इत्यारम्भणमारम्भ संघट्टनादिरूप परम परमः सद्विविधःबाह्यः, श्रभ्यन्तरश्च । तत्र धर्म साधनं मुखवस्त्रिकाऽऽदि मुक्त्वा बाह्य इति संबन्ध । अन्यपरिग्रहणमिति गम्यते । मूर्च्छा च तंत्र धर्तीकरणे बाह्या एव परिग्रह इति । इतरस्स्यान्तरपरि प्रदो मिथ्यात्वाऽऽदिरेव आदिशब्दादविरतिदुष्टयोगा गृह्यन्ते परिगृह्यन्ते तेन कारणभूतेन कर्मणा जीव इति गाथार्थः । पं० ० १ द्वार । नि० चू ।
(२) प्रव्रज्यापर्यायाः अधुनैतत्पर्यायानाहपन्य निकम, समया नाओ तहेव बेरम्गं । धम्मचरणं अहिंसा, दिक्ला एगट्टियाई तु ॥ ६ ॥ प्रव्रज्या निरूपितशब्दार्था, निष्क्रमणं द्रव्यभावसङ्गात्, समता सम्वेष्विष्टानिष्टेषु त्यागो बाह्याभ्यन्तरपरिग्रहस्य तथैव वैराग्यं विषयेषु धर्मचरणं ज्ञान्त्याद्यासेवनम् अहिंसा प्राणिपार्जनम्, दीक्षा सर्वसत्वाभयप्रदानेन भावसत्रम्। एकाचिकानि तु पतानि प्रवज्यायाः तुः विशेषणार्थः शब्दनयाभिप्रायेण, समभिरूढनयाभिप्रायेण तु नानार्थान्येव, भिन्नप्रवृतिनिमित्तत्वात्सर्वशब्दानाम् इति गाथार्थः पं००१ द्वार (३) विविधा प्रवज्या
"
तिविहा पत्रञ्जा पत्ता । तं जहा - इहलोगपडिबद्धा, पर लोगपडिबद्धा, दुहओ पडिबद्धा ॥
सूत्रचतुष्टयं सुगमं, केवलं प्रत्रजनं गमनं पापाञ्चरणव्यापारेष्विति न्या. एमनं मोक्षगमनमेव कारणे कार्योप चारात् तदुम्पति पर्जन्य इत्यादिपदिति । उपञ्चवस्तु व्यवर्ण या पावाच सुरणने व मोक्खं पर गमणं, कारणक जीवयाराओ " ॥ ५ ॥ इति ॥ ( अस्याः व्याख्याऽनुपदमेव गता ) इहलोकप्रतिबद्धा ऐइलीभोजनादिकार्यार्थिनां परलोकप्रतिवद्धा जन्मातर कामाऽऽयर्थिनां द्विधा प्रतिबद्धा इहलोकपरलोकप्रतिवद्धा, सा चोभयार्थिनामिति । स्था० ३ ठा० २ उ० ।
चतु
उब्दि पचा पाता । तं जहा इहलोगपरिवा पर लोगपविद्धा, दुहओ लोगपविद्धा अप्पविद्धा ॥
लोकमत निर्वाहाऽऽरिमालार्थिनाम् परलोकप्रति बदा जन्मान्तरकामाऽऽद्यार्थिनाम् द्विवालोकप्रतिपदा. उभ यार्थिनाम् । अप्रतिवद्धा विशिसामायिकता स्था
डा० ४ उ० ।
तिविहा पचपापना ने जहा पुरओ परिवा, मग्गयो पबिद्धा,दुओ पडिबद्धा ।
,
"
पुरतोऽयतः प्रतिबद्धाः प्रवज्यापर्यायभाषिषु शिष्याऽऽदिपाशंसनतः प्रतिबन्धात्तः पृष्ठतः स्वजनाऽऽदिषु स्नेहाच्छेदात् तृतीया द्विधाऽपीति । स्था० ३ ठा० २ उ० । चहा पञ्जा पाता । तं जहा - पुरओ पडिबद्धा, मगम परिसदा दुहओ परिबद्धा अपविद्धा ।।
For Private & Personal Use Only
-
"
www.jainelibrary.org