________________
पलट अभिधानराजेन्द्रः।
पवंचगा पल्लट्ट-पर्यस्-धा) । पतने, घाते, विक्षेपे च । वाच) । पर्य- पल्लिय-पल्लित-त्रि० । आकान्ते, नि० चू. २ उ० । “अति
सः पलोट्ट-पल्लट्ट-पल्हत्थाः ॥ ८।४।२०० ॥ इति सूत्रेण णिहापल्लिो ।" अतिनिद्राग्रस्तः । नि० चू. १ उ० । पाल्यपर्यस्यतेः पल्लट्टाऽऽदेशः 'पल्लट्टइ' पर्यस्यति । प्रा० ४ पाद । | तेऽनया दुष्कृतविधायिनो जना इति पल्ली नैरुको विधिः। पल्लहिउं-परिवर्दी-अव्य० । स्वकीयकोद्रवादनाऽऽदिसमर्पणे- | उत्त० ३० अ०।
न परकीयशाल्योदनाऽऽदि गृहीत्वेत्यर्थ, पञ्चा०१३ विव० | पल्ली-पल्ली-स्त्री.। वृक्षवंशाऽऽदिगहनाऽऽश्रित प्रान्तजनपल्लत्थ-पर्यस्त-त्रि “पर्यस्त-पर्याण-सौकुमार्य लः" ॥८। स्थाने, उत्त. ३. श्र० । नि० चू०। २.६८ ॥ इति र्यस्य ल्लः । प्रा०२ पाद । “पर्यस्ते थटौ" | पल्लीण-प्रलीन-त्रि०। प्रकर्षण लीनः प्रलीनः । कल्प०१ ॥८।२।४७ ॥ इति स्तभागस्य थकारटकारी । प्रा०२ अधि०४क्षण । बहुतरं लीने, जीतः। पाद । प्रक्षिते, विक्षिप्ते, पर्वतशैलाद् गएडशल इव खाश्रया- | च्चलिते, प्रश्न०४ सम्ब० द्वार । "करयलपल्लत्थमुहे।" का।
व खाश्रया- | पल्लीवइ-पल्लीपति-पुं०। पल्लाराजे चौरपत्यादौ, स्था० ४ रतले पर्यस्तं मुखं यस्य स तथा । सूब०२ श्रु०२ अ० ।
ठा०४ उ.। पर्यस्ते, पर्यस्तशब्दभवे । दे० ना० ६ वर्ग १४ गाथा।
पल्लोट-पर्यस्त-त्रि० । “लेनाप्फुसाऽऽदयः" ॥८।४।२५८ ॥ पल्लत्थयंत-पर्यस्तयत्-नि। पर्यस्तं कुर्वति, "अमया वग्गणा
इति निपातः । विक्षिप्ते, प्रा० ४ पाद । णि पल्लत्थयंतीए रयणाणि जायाणि।" नि० चू०१ उ०।
पल्हत्य-पर्यस्त-त्रि । "क्नेनाप्फुसाऽऽदयः" ॥८॥४॥ २५८ ॥ पल्लय-पल्ल्यक-पुं। अनुत्तरोपपातिकदशानां दशमाऽध्य-||
इति निपातः । पतिते, विक्षिप्ते, प्रा. ४ पाद । यनोक्रवक्तव्यताके साधौ, स्था० १० ठा०।।
पर्यस-धा। विक्षेपे, “पर्यसः पलोट्ट-पल्लह-पल्हत्थाः " पल्लल-पल्बल-नगा लघुतडागे, " पल्ललं अखायतलं । " पार
॥८।४ । २००॥ इति सूत्रेण परिपूर्वकस्यासूधातोः पर्य१३० गाथा । पुं० । प्रल्हादनशील जलस्थानविशेषे, भ०५ |
सादेशः । 'पत्थइ ।' पर्यस्यति । प्रा० ४ पाद । श०७उ०। प्रज्ञाशा । प्रश्न।
पल्हथिय-पर्यस्तित-त्रि० । पर्यस्तीकृते, सर्वतः क्षिते, शा. पल्लव-पल्लव-पुं० । संजातपरिपूर्णप्रथमपत्रभावरूपे वरा-| १ श्रु०१६ अः।। कुकरे, जी. ३ प्रति०४ प्राधिकारी विरचित-त्रि० । विरचिते, " पल्हस्थियमुझंडियं । " पाइ. सलयाई पल्लवा पवाला य ।" पाइ. ना० १३८ गाथा।। ना०२०१ गाथा। रा। जं० । किशलये, शा० १श्रु०१ अ०।
पल्हथिया-पर्यस्तिका-स्त्री० । जवोपरि ववष्टना-मके, पर्यव-पुं० । प्राकृतत्वात्तथाऽऽदेशः । वस्तुधर्मे, स०४ अङ्ग । | उत्त. १ अाजकोपरि पादमोचने, उत्त० १ ०। पल्लवित्र पल्लवित-त्रि० । लानारसरले, " लक्खारुणिनं प- पल्हुत्थियावट-पर्यस्तिकापट्ट-पुं० । योगपट्टे, वृ० ३ उ० । ल्लविनं।" पाइ० ना. २६८ गाथा।
पल्हाइय-प्रहादित-त्रि। आपनसुखे, प्राचा० १ श्रु। ३ पत्नविय-पल्लवित-त्रि० । संजातपल्लवे, जी० ३ प्रति०४
अ०१उ०। धि० । लाक्षारते, न० । दे० ना०६ वर्ग ११ गाथा ।
पल्हाय-प्रल्हाद-पुं० । “हो ल्हः " ॥८।२।७६॥ सूत्रेणास्य पल्लवंकुर-पल्लवाकर-पुं०। सजातपरिपूर्णप्रथमपत्रभाष
हकाराकान्तल कारस्य लकाराकान्ती हकारः । प्रा०२ रूपेऽरे, जी०३ प्रति०४ अधिक।
पाद । "अहो अभिरूपा एता" इत्यादि विकल्पजे आनन्द, पल्लवग्ग-पर्यवान-न० । पर्यवप्रमाण अभिधेयादितसर्मसं.
उत्त० १६ अः। ख्याने, यथा" पारत्ता तसा।" इत्यादि । स०४ अङ्ग।
पलहायजणण-प्रह्लादजनन-न० । प्रह्लादोत्पादे शीतीभवने, पल्लवगाहिणी-पल्लवग्राहिणी-स्त्री० । “न य कत्था निम्मा
व्य१० उ०। अन्तःकरणस्य हर्षोल्पादके उत्त०१६ अ०। तो.ण य पुच्छर परिभवस्स दोसेणं । बन्थीव वायपुमा, फुट्टइ
पल्हायणिज-प्रह्लादनीय-त्रि । श्राहादके, ज्ञा०१ श्रु० असा गामिल्लगविपक्खेसु ॥ ३७५॥" इत्युक्तलक्षणे दुर्विदग्धपर्प- पवन-प्लवग-पुं० । वानरे. “साहामिग्री वलिमुहा, पयंगमो भेदे, वृ. १ उ. २ प्रका।
वानरी कई पवओ।" पाइ० ना० ४३ गाथा। पल्लवाय-देशी-क्षेत्र, दे० ना ६ वर्ग २६ गाथा ।
पवंग-सबङ्ग-पुं० । वानरे, पाइ० ना० ४३ गाथा। पल्लविल्ल-पल्लव-पुं० ।' स्वार्थ कश्च वा " ॥८॥२॥
पवंगम प्लवङ्गम-पुं० । वानरे, " साहामिग्री बलि मुहो, पयंग१६४ ॥ इति सूत्रण स्वार्थ इल्लप्रत्ययः । किशलये, प्रा०२
मो वाणगं कई पवनी।" पाइ ना ४३ गाथा । पाद। पल्लाउत्त पल्ल्यागुप्त-पुं० । वंशकटाऽऽदिकृते धान्याss- पवंच-प्रपञ्च-पुं। प्रपञ्च्यते वहुधा नटवद्यस्मिन् म प्रपधारविशेषे. स्था० ३ ठा० उ०।।
वः। संसारे, जातिजरामरणरोगीकाऽऽदिके, मूत्र०१ २०७ पल्लाण-पर्याण-न० । 'पर्यस्त-पर्याण-सौकमायें लः॥।
अक। विस्तार, प्रअ०१ श्राध.द्वार । श्री। पर्याप्तापा२०६८॥ इति यम्य लः । उष्ट्राऽदिपृष्ठोपरिस्थं विशियसं.
सुभगाऽऽदिद्वन्द्वविकल्प प्राचा०१७०३ अ०३ उ०। नृण स्थाने अामनावशेष प्रा०२द ।
| पचण प्रवचन--न। विप्रनारणे, प्रश्न०१ श्राध द्वार।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org