________________
पल्लेब
अभिधानराजेन्डः।
पलंब विद्यते एतत् यदनिदानको निदानमन्तरेण मोहनीयोद्भवो अप्येवंविधं कौतुकमजनिष्ट, किं पुनः श्रमणीनां निलनि भवति, तेन कारणेन परिहर निदानमिएशब्दाऽऽदिरूपं, ते रोधानां भुक्तानामितरासां वा अभुक्तानाम् । पुनः शब्दाऽऽदयो मोहनिदानभूता द्वयोः पक्षयोः समाहारो
इदमेव स्पष्टयन्नाहद्विपक्षं स्त्रीपुरुषवर्गवयं, तस्मिन् द्विपक्षेऽपि मोहोडवं प्रति कसिणाविहिभिन्नम्मि य, गुरुगा भुत्ताण होइ सइकरण । केचित् तुल्याः केचिरवतुल्याः।
इयरासिं कोउगाई, धिप्पंते जंच उडाहो ।। २५२ ।। तानेषाऽऽह
कृत्स्नमभिन्नं, तत्र, अविधिभिन्ने च श्रमणीनां चत्वारोगरसगंधा तहि तुला, सद्दाई सेस भय दुपक्खे वि।।
रुकाः, भुक्तभोगिनां स्मृतिकरणम्, इतरासां तु कौतुकाssसरिसे वि होइ दोसो,किं पुण ता विसमवत्थुम्मि १।।२५०॥ दयो दोषा भवन्ति तस्मिश्वालादानाऽऽकारे गृह्यमाणे यच्चीश्रीणां पुरुषाणां च तन मोहोद्भवे रसगन्धास्तुल्याः। कि
हाहो भवति यथा नूनमेतेनैषा पादकर्म करिष्यति, तन्नि मुक्तं भवति?-यथा स्निग्धमधुराऽऽदिरसैनिकचन्दनादि
पन्नमपि प्रायश्चित्तम्। गन्धैश्च पुरुषाणामिन्द्रियागि मोहोद्रेकभाजि भवन्ति, तथा
तेन च प्रलम्बेन पादकर्म कृत्वा चिन्तयतिस्त्रीणामपीति मोहोद्भवं प्रति रसगन्धास्तुल्याः। शेषान् श. जइ ताव पलंबाणं, सहत्थणुमाण एरिसो फासो । म्वरूपस्पर्शान् भज विकल्पय द्विपक्षेऽपि उभयपक्षयोरपि, किं पुण गाढालिंगण,इयरम्मि य निदो छो॥२५३॥ यतः पुरुषस्य पुरुषसंबन्धिनि शब्छे श्रुते रूपे दृष्टे स्पर्श यदि तावत्प्रलम्बानां वहस्तेन नुन्नानां, गुदप्रेरणे। प्रेरिताना बिम्पृऐ मोहोदयो भवेद्वा न वा यदि भवेन्न तारशस्ती. मित्यर्थः । ईदृशः स्पर्शः, किं पुनर्गाढाऽऽलिङ्गनेन इतरस्मिप्रः । पुरुषसंबन्धिषु प्रायो भवेत्येव, तीवश्च भवति, तदेवं
म्नङ्गादाने पुरुषेण (निदो छुद्धे त्ति) निर्दयं यथा भवत्येसहशेऽपि स्पर्शाऽऽदी वस्तुनि दोषो भवति, किं पुनस्ताव
वमुत्प्राबल्यन क्षिते सति स्पर्शी भविष्यतीति । द्विपमे विसदृशे वस्तुनीति । यतश्चैवमतः सलोमनिर्लोमा
ततश्वत्थं विचिन्त्योदाम प्रबलमोहनीयकर्मा सा इदं कुर्यात्ऽऽदर्दान्य तुल्यानि वा तानि विशेषतः परिन्हियन्ते, अत एव
पडिगमणमन्मतित्यिग, सेवे संजयं लिंग हत्थे य। चानाभित्रमविधिभिन्नं च न कल्पते । गतमभिने महावतपच्छेति द्वारम्, सुबोधत्वात् भाष्यकृतान भाषितम् । अथ
वेहायसो उहाणे, एमेव अभुत्तभोगी वि ॥ २५४ ॥ विराधनाद्वारम् । अभिनं गृह्णतीनां निर्ग्रन्थीनामात्मनो प्र. काचित् पार्श्वस्थाऽऽदिभ्यः समागता भवेत्, साऽपि तव हमवतम्य घा विराधना भवेत् । अत्र च देव्या दृष्टान्तः। प्रतिगच्छेत्, अन्यतीर्थ केन वा सिद्धपुत्रेण वा प्रात्मानं प्र. तमेवाऽऽह
तिसेवयेत्, संयतं वा उपसर्गथत् एतानि वलि स्थिता चीयत्ति कक्कडी को उ-कंटकं विसप्प समिय सत्ये य। ।
कुर्यात्, हस्तकर्म वा भूयो भूयः कुर्यात् । यद्वा-मया व्रतानि
भग्नानीति, कथङ्कारं वा द्राधीयसं कालं परिपालितं शीलरपुणरवि निवेस फोडण, किमु समणि निरोह भुत्तितरा।२५१।।
नमहं भन्दयामीति निर्वेददूनमानसा वैहायसं मरणं विद" एगस्स रो महादेवी, तीसे ककडियाओ पियाश्रो, ता- ध्यात् । अथवा-प्रलम्बमोहवशा अवधावनं विदध्यात्। पता. श्री श्र एगो णिउत्तपुरिसो दिणे दिणे आणेति, अन्नया तेण नि पदानि भुक्तभोगिनी कुर्यात् । श्रभुक्तभोगिन्यप्येवं कुर्यात् । पुरिसेण अहापवित्तीए अंगादाणसंठिया ककडिया मा- शिष्यः प्रश्नयतिं न जानीमहे वयं कीदृशमविधिभिनं णीता तीसे देवीए तं कक्कडियं पासित्ता कोतुयं जायं-पे. कीदृशं विधिभिन्नमिति?। सूरिराहच्छामि ताव केरिसो फासो त्ति एयाए पडिसेवियाए । ताहे भिन्नस्स परूवणया, उज्जत तह चक्कली विसमकोडे । नाए सा ककडिया पादे बंधिसागारियट्ठाणं पडिसेविउ- ते चेव अविहिभिन्ने, अभिने जे वत्रिया दोसा ।।२५५॥ माढता। तीसे ककडियाए कंटओ पासी. से तम्मि सागा.
असंयमदोषनिवर्तनाथमविधिना विधिना च विभिन्नस्य रिए लग्गो. विसप्पियं तं, ताहे बेजस्स सिट्रं, ताहे वे
प्ररूपणा क्रियते-तत्र यत् चिर्भटाऽऽविकं विदार्य ऊर्द्धफाजणं समिश्रा महिया तत्थ निवेसाविया उट्ठवेसा सुसियप्पदेसभ्मि पदेसे तीए अपेच्छमाणीप सत्थउप्परासुद्द
लिरूपाः पेश्यं कृतं. तजुकभिन्नं यत्पुनस्तिर्यक्हत्यः क. भारं खोहियं, पुणो तेणेव श्रागारेण णिवेसाविया, फोडि
त्तलिकाकृतं तत् वक्कलिकाभिन्नम् । एते द्वे अप्यविधिभिन्न यं पूपण समं निग्गनो कंटश्री. पउणा जाया । जति ताव
मन्तव्ये । यत्तु पेश्यः कृत्वा पुनः श्लदणलक्षणतराऽऽदिभिः ख. तीस देवीए दंडिएण पडिसविज्जमाणीए कोउयं जायं, कि
एडैरनेकशः कृत्वा तथा भूयस्तदाकारं कर्तुं न पार्यते तदेवं. मंग पुण समणीणं णिश्यनिरुद्धाण भुसभोगीणं अभुत्तमो
विध विषमकुट्टभिन्नमुच्यते विषमः पुनस्तथा कर्तुमशक्यैः गीण य" श्रथ गाथाऽक्षरार्थः- राज्ञः कस्यचिद्देव्याः कर्कटि
कुट्टैः श्लकणखर डैर्मिन्नमिति व्युत्पत्तेः । एतश्च विधिभिन्नम्, का (चियत्ता इति) प्रीतिकरा रुच्या इत्यर्थः। अङ्गादानाका'
अत्र चाऽविधिभिन्ने त एव दोषा द्रव्याः , ये अभिन्न देवीगच कर्कटिकां रष्ट्वा कौतुकमुम्पन्नं, ततः प्रतिसेव्यमाना
दृष्टान्तेन वर्णिताः । यास्तस्याः कण्टकः सागारिके लग्नः, विसर्पितं च तत्
कथमिति चेत् ?, इच्युतेसागारिकं, ततो वैद्यन समिता कणिका, तस्यां मर्दिता.
कटेण व सुत्तेण व, संदाणिते अविहिभिन्ने ते चेव । यां निवेशित्वा ततः शुष्कप्रदेशे शस्त्रक प्रक्षिप्तम्, ततः पुन सविसेसतरा य भवे, वेउब्धिय भुत्तइत्यीणं ॥२५६।। रपि तथैव निवेश्यते, तेन शस्त्रकेण सागारिकस्य पाटने काष्ठेन वा शलाकाऽऽदिना,सूत्रेण वा श्वरकाऽऽदिना सन्दाकने पूयेन समं कपटक निर्गते प्रगुणीकृता । यदि तस्या निते संघातिने, पूर्वाऽऽकारं स्थापिते इत्यर्थः । प्रविधिभिन्ने
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org