________________
लंब
पलंब
निभानगजेन्द्रः। त्यादि । प्रथमं द्वाभ्यामपि भावद्व्याभ्यां वा भावतोऽभियांद
नमेनासां तीर्थकता नैप दोषो दृष्टः, असर्व एवामूषां मुव्यनोप्यभिन्नम्। द्वितीय भावतो भिन्नं द्रव्यतोवाधारीत. त्याधिविराधना या भवेत् । तत्र च देव्या दृष्टान्तो वतीयं भावतोऽभिन्नं व्यती विधिभिन्नम् । एवमेव भावती तभ्यः । यदि च तत्या अपि देव्याः प्रतिसेचनाकौतुकं सभिनऽपि भगवयं न चतुथ भावतो भिन्नं द्रब्यनोऽभिग्नं,
गानि कि पुनः श्रमणीनामिति वक्तव्यम् । ताश्च श्रमाया पञ्चमपठो भङ्गो द्वा यामपि भिन्ना, नवरं केवलं पञ्चमे अ.
द्विविधाः-शुक्रभागिन्यो मुक्त मागिन्यति समासार्थः । अथ विधिभिन्नं, भावता भिन्नं द्रव्यताविधिभिन्नमिति भावः ।।
विस्तरार्थोऽभिधीयते-तत्र प्रथमभिन्न महाव्रतपृच्छाद्वारं अर्थादापनं पष्ठे भावतो भिन्न, द्रव्यतो गिधिभिन्नभिति ।
शिष्यः पृच्छति-निम्रन्थानां भिन्नभिचं वा एवं कल्पते, अथ षट्स्वपि भङ्गेषु यथाक्रमं प्रायश्चित्तमाह
निर्ग्रन्धीनां पुनभित्रमेव फल्पते, नाभिन्नं, तदपि विधिभिन्न
मित्यत्र यथा भेदस्तथा किमेवं महावतेष्वपि तासां भेदः, लघुगा तीसु परित्ते, लघुओ मासो उ तीसु धंगेसु ।
यथा किल तत्र नग्निकानां मते भिक्खूणामतृतीयानि शि. मुरुगा होति अणंते, पछित्ता संजईणं तु ॥ २४१॥ क्षापदशतानि भिक्षुणीनां पञ्च शिक्षापदशतानि एवं किं निआधेषु त्रिषु भङ्गेषु परीत्तवनस्पती चत्वारो लघुकाः प्रा.
ग्रन्थीनामपि पद महाव्रतानि. दश वा, येनैवमभिधीयते ।। ग्यत्तपःकालविशेषिताः भावतोऽभिन्नत्वात् । उत्तरेषु त्रिषु
उच्यतेभङ्गेषु परीत्तवनस्पतावेच लघुको मासस्तपःकालविशेषि
न वि छ महव्वया ने-व दुगुणिया जह उ भिक्खुणावग्गे। तः प्राग्वत् , भावतो भिन्नत्वात् । अनन्तवनस्पती तु त ए
बंभवयरक्खणट्ठा, न कप्पती तं तु समणीणं ॥२४६।। व गुरुकाः कर्तव्याः, चत्वारो गुरवो गुरुमासश्चेति भावः । नाऽपि निर्ग्रन्थीनां पद महाव्रतानि, नैव साधूनां संबइत्थं पदस्वपि भङ्गेषु संयतीनां प्रायश्चित्तानि द्रष्टव्यानि ।
धिभ्यः पञ्चमहावतेभ्यो द्विगुणितानि, दशेत्यर्थः । यथा अथ हस्तकर्मिसंभवासंभवौ चेतसि व्यवस्थाप्य प्रकारा सौगताना मते भिक्षुणीवर्गे द्विगुणानि शिक्षापदानि भवन्ति न्तरेणात्रव प्रायश्चितमाह
न तथाऽत्र, किं तु पञ्चैवेति भावः । यद्येवं तर्हि किमर्थमत्र अहवा गुरुगा गुरुगा, लहुगा गुरुगा य पंचमे गुरुगा ।
निर्ग्रन्थीनामभिन्नं न कल्पत ?। उच्यते-ब्रह्मवतरक्षणार्थ तज
अभिनं श्रमणीनां न कल्पते,मा करकर्माऽऽदिकमनेन कार्यु। छट्टसि हवति लहुओ, लहुगत्थाण गुरूऽणते ।।२४२।। रिति कृत्वा । अथवा प्रथमे भङ्गे गुरुका अभिन्नत्वात् , द्वितीयेऽपि गुरु- न केवलमवैव प्रलम्बे श्रमणीनां विशेषः, किं वन्यत्रापीति का अविधिभिन्नत्वात् , तृतीये लघुका विधिभिन्नत्वात् ,
दर्शयतिचतुर्थ गुरुकाः अभिन्नत्वात् , पञ्चमेऽपि गुरुकाः प्रविधि- अन्नत्थ वि जत्थ भवे, एगयरे मेहणुब्भवो तं तु । भिन्नत्वात् , पप्ठे लघुको मासी विधिभिन्नत्वात् अचित्तत्वा.
तस्सेव उ पडिकुटुं, विइयस्सऽन्नेण दोसेणं ॥२४७॥ च्च । एतश्च परीत्ते भणितम् , अनन्ते तु लघुकस्थाने गुरुकं,
अन्यत्रापि यत्र भुक्ने स्पृष् वा (एगयरे इति) षष्ठीयत्र चतुल ववस्तत्र चतुर्गुरवो यत्र लघुमासस्तत्र गुरुमास
सप्तम्योरथ प्रत्यभेदादेकतरस्य साधुपक्षस्य साध्वीपक्षस्य तु इत्यर्थः ।
सदैवान्येनासंयमलक्षणेन दोपेण प्रतिषिध्यते । आयरिउ पवत्तिणीए, पवत्तिणी भिक्खुणीऍ न कहेइ ।
निदर्शनमाहगुरुगा लहुगा लहुओ, तत्य वि आणाइणो दोसा ।।२४३।। निल्लोमसलोमऽजिणे, दारुगदंडे सवेंटपाए य । गेण्हतीणं गुरुगा, पवित्तिणीए पवित्तिणी जइ वा । बंभवयरक्खणट्ठा, वीसुं वीसुं कया सुत्ता ।। २४८॥ न मुणेती गुरुलहुगा, मासलहू भिक्खूणी जाव ।।२४४॥
यथा निर्ग्रन्थानां निर्लोमाजिनं स्मृतिकरणकौतुकाऽऽदिदो
पपरिहारार्थ प्रतिषिद्ध, निर्ग्रन्थीनां पुनः प्राणिदयानिमित्तमएतत्प्रलम्बसूबमाचार्यः प्रवर्तिन्या न कथयति चवारी गुरवः, प्रवर्तिनी भिक्षुणीनां न कथयति चत्वारो लघवः,
तिरिक्तोपधिभारपरिहारार्थ च तदेव प्रतिषिध्यते । एवं सयदि भिक्षुण्यो न शृण्वन्ति ततो लघुमासः । तत्राप्यक
लोमाजिनं निर्ग्रन्थीनां स्मृतिकरणाऽऽदिदोपनिवारणार्थ निथने अश्रयणे वा आक्षादयो दोपाः। यदि भिक्षुणीनां प्रल
धन्धानां पुनस्तदेव प्राणिदयानिमित्तं प्रतिषिद्धम् । दारुदण्ड
कंपादप्राञ्छनं संवृतपावं च निर्ग्रन्थीनां ब्रह्मव्रतानुपालनार्थ, म्वं गृहनीनां प्रतिनी सारणाऽऽदिकं न करोति तदा प्र.
निर्ग्रन्धानां निर्ग्रन्थानां पुनरतिरिक्तोपधिदोपपरिहरणार्थ वर्तिन्याश्चत्वारो गुरवः प्रवर्तिनी यद्याचार्याणां कथयतां न शणोति तदा चत्वारो गुरवः, प्रवर्त्तिन्याः पार्थे गणा.
नानुभातम् । एवं ब्रह्मवतरक्षणार्थ निर्ग्रन्थानां निर्ग्रन्थीनां च बच्छदिनी न शृणोति चत्वारो लघवः, अभिपेका नश.
विष्वक् पृथक् पृथक सूत्राणि कृतानि ।।
श्राह-कोदवादेव प्राणिनां मैथुनोयो भवति ततः किपोति मामगुरु, भिजणी न शृणाति मासल यु।
मेवं सलामाऽऽदिपरिहारः क्रियते ? । उच्यतअथ निर्ग्रन्थीरधिकृत्य द्वारगाथामाह
नलि अनिदाणो हो-इ उम्भवो तेण परिहर निदाणं । अभिन्ने महब्बयपुच्छा, मिच्छत्तविराहणा य देवीए।
ते पुण तुल्लाऽतुल्ला, मोहनिदाणा दुपकाव वि ।।२४६।। कि पुण ता दविहायो, भुत्तभोगा अभीगा य ॥२४५॥ निदानं कारणमित्य कोऽर्थः। तचेहेष्टशब्द परसगन्धस्पर्शाssअभिन्न महावतपृच्छा कर्तव्या, तथा अङ्गादानसहश- त्मक,यत्प्रतीत्य पुरुपवेदाऽऽदिमोहनीयमुदयमासादयति। तदुमभिन्न प्रलम्वं गृह्णन्ती निर्ग्रन्थी दृष्टा कश्चित् मिथ्यात्वं कम्-'कालं भावं च भवं दवं खेत्तं तहा समासज । तस्स समा. व्रजेत्-यदेग अादानाऽऽकारमर्वविधफलं गृहाति, तन- मुष्टिी, उदयो कम्मरस पंचविहो। ततश्च नास्ति न
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org