________________
परिहारबिसुद्धिय
दविदे व च्छित्ते सन्वे वि परिनिट्ठिया ।। ३८५ ॥ सर्वेऽपि भगवन्तः चारित्रवन्तो दर्शने च सम्यक्त्वे परिनिष्ठिताः परमकोटिमुपगता: ज्ञानमङ्गीकृत्य तु नवपूर्वि धन्येनोत्कर्षतो दशपूर्विणः, किञ्चिन्न्यूनदशपूर्वधरा मन्तव्याः, तथा पञ्चविधे व्यवहारे श्रागमश्रुताज्ञाऽऽधारणाजीत लक्षणे, द्विविधे च कल्पे अकल्पस्थापनाकल्परूपे जिनकल्पस्थविरकल्परूपे वा दशविधे प्रायश्चित्ते आलोचना ऽऽदौ पाराचिकान्ते सर्वेऽपि परिनिष्ठिताः परिज्ञायां परां निष्ठां प्राप्ताः । अप्पणो आउ से, जाणिचा ते महामुखी ।
5.
( ६६३ ) अभिधानरान् |
परकर्म च बलविरियं पच्चवाए तहेब य ॥ २८६ ॥ आत्मन आयुः शेषं सातिशयश्रुतोपयोगेन ज्ञात्वा ते महासुनो व शारीरं सामर्थ्य वीर्य जीवराशिः, तदुभयमपि दर्शितस्वफलं पराक्रमम् एतान्यात्मनो पिशाचाऽमुं च कर प्रतिपद्यन्ते । प्रत्यपाया जीवितोपद्रवकारिणो रोगाऽऽदयस्तानपि तथैव प्रथममेव भोगयति किं प्रतिपन्नानां भविष्यन्ति न वेति, यदि न भवन्ति ततः प्रतिपद्यन्ते, अन्यथा तु नेति । आपुच्छिऊण अरहंते, मग्गं देसंति ते इमं । पमाणाणि य सव्वाई, अभिग्गहे य बहुविहे || ३८७ ॥ अर्हतस्तीर्थकृत आय तेषामनुश्या प्रति पद्यन्ते । ते च तीर्थकृतस्तेषां प्रस्तुतकल्पस्य इमम् अनन्तरमेव वक्ष्यमाणं मार्ग सामाचारी देशयन्ति । तद्यथा-प्रमायानि च सर्वाणि अभिप्रां विधान् । पतान्येव व्याचष्टेगणोत्रहिपमाणाई, पुरिसागं च जाणितुं ।
1
दव्यं खेत्तं च कालं च, भावमसे य पज्जवे ॥ ३८८ ॥ गणप्रमाणानि उपधिप्रमाणानि पुरुषाणां च प्रमाणानि यानि प्रस्तुते काले जयन्याऽऽदिमेदादनेकधा भवन्ति। यच्च तेषां द्रव्यमशनाऽऽदिकं कल्पनीयं यच्च क्षेत्रं मासकल्पमायोग्यं च वर्षावासमायोग्यं वा यतश्च तयोरेव मासकल्पवर्षावा सयोः प्रतिनियतः कालो, यश्च भावः क्रोधनिग्रहाऽऽदिरूपो. ये चान्येऽपि निष्यतिकर्मतायो लेश्याध्यानादयो वा पर्यायास्तेषां संभवन्ति तान् सर्वानपि भगवन्तस्तेषामुपदिशन्ति स एको वा द्वौ वा अनेके वा भवेयुः । तत्र यावद्भिः परि हारिकगण ऊनस्तावता उपसंपदर्थमागतानां मध्यात् गृहीस्वागः पूर्वते ये वास्ते पारिहारिकत पर तुल कुर्वन्तः विति पारिहारिकैः सार्द्धन्तोऽविरुद्धा भवन्ति, पारिहारिकाणामकलनीया भवन्तीत्युक्तं भवति ते च तावत् तिति यावदन्ये उपसंपदर्थमुपतिष्ठन्ति तैः पूरयित्वा पृथग् गणः क्रियते ।
Jain Education International
इदमेव व्याख्यातिततो य ऊण कप्पे, उपसंपजति जो तहिं । जत्तिएण गणो कणो, तत्तिए तत्थ पक्खिवे ॥ ३८६ ॥ ततस्य पूर्वोक्रकारणादूनके एकयादिभिः साधुमि स्पे पस्तलोपपद्यते तत्रायं विधिका 35 दिसं व्याकैः स गयः ऊनस्तावत्संव्याकान् तत्र गये प्रति पेत् प्रवेशयेत् । १७४
परिहारविसुद्धिय
ततो अगर कप्पे, उपसंपति जे तहिं । उवसंपज्जमाणं तु तप्पमाणं गणं करे || ३६० ॥ अथ कोऽप्युपद्रवेने कालगतस्तत एवमन्यूनके कल्पे ये तत्रोपसंपद्यन्ते ते यदि नव जनाः पूर्यास्ततः पृथग गं भवति अथापूर्णस्ततः प्रतिक्षित्यन्ते यावदन् उपसंपदर्थमागच्छति, ततस्तमुपसंपद्यमानं साधुजनं मीलयित्वा तत्प्रमाणं नवपुरुषमानं गणं कुर्यात् खापयेत् । पमा कप्पट्ठितो तत्थ, ववहारं ववहरित्तए । अनुपरिहारिया पि, पमार्थ होति से बिक || ३६१ ।। तेषां परिद्वारिकाणां तत्र कल्पे क्वचित् स्खलिताऽऽदौ श्रापने व्यवहारप्रायश्चित्तं व्यवहर्नु दातुं कल्पस्थितः प्रमाणं, यदसौ प्रायश्चित्तं ददाति तत्तैर्वोढव्यमिति भावः । एवमनुपरिद्वारिकाणामप्यपराधपदमापन्नानां स एव विद्वान् गी तार्थः प्रायश्चित्तदाने प्रमाणम् ।
आलोयण कप्पठिते, तवमुजाणोवमं परिवहंते । अपरिहारिएँ गोवास गनाउचो ।। १६२ || ते परिहारिकानुपरिहारिकाः, आलोचनमुपलक्षणत्वात् वन्दमकं प्रत्याख्यानं च कल्पस्थितस्य पुरतः कुर्वन्ति । (तवमुज्जाणोषमं परिषहते सि) यथा किल कश्चिदुद्यानिकां गत एकान्तरतिप्रसवन्दसुखं विहरमा घस्ते एवं तेऽपि पारिहारिका एकान्तसमाधिसिन्धुनिमग्नमनसस्ततप उद्यानोपमम् उद्यानिकासदरां परिवहन्ति, कुर्वन्तीस्वर्थः । अनुरिहारिका बस्यारोऽपि परिहारिकाणां मिक्षाऽऽदी पर्वतां पृछतः स्थिता नित्यमुद्यतकाः प्रक लवन्त आयुक्ताश्च उपयुक्ता हिण्डन्ते, यथा गोपालको गवां पृष्ठतः स्थित उयुक्त आयुक्तश्च द्दिण्डते । पढिपुच्छं वार्य, मोनू सत्य संकहा।
लावोणिसो, परिहारस्स कारणे || ३६३ ॥ तेषां च पारिहारिकादीनां नवानामपि जनानां स्वार्थयोः प्रतिपृच्छा त्या नात्यम्योन्यं परस्परं संकथा. प दारिकस्य च कारणे उत्थाननिषीदनाऽऽद्यशक्तिरूपे आलाप आत्मनिर्देशरूपो भवति यथा उन्थास्पामि उपवेदयामि नै क्ष्यं हिfesमात्रकं प्रेचये इत्यादि ।
वारस दस दस अ ब य कोर्स ममिजस्रमा ऊ वाससिसिरगिम्हे उ ॥ ३६४ ॥ पारिहारिकाणां वर्षाशिशिर ग्रीष्मरूपे त्रिविधे काले उत्कृटमध्यमजन्यानि तपांसि भवन्ति । तत्र व
तपो द्वादशं, शिशिरे दशमम् उत्कृष्टं ग्रीष्मे अष्टमं वर्षारात्रे मध्यमं दशमं. शिशिरे अष्टमं ग्रीष्मे षष्ठं वर्षारात्रे जघन्यमष्टमं शिशिरेष्ठं. ग्रीष्मे चत्वारि भक्कानि, चतुर्थमित्यर्थः ।
आयंबिलवारसगं, पत्तेयं परिहारगा परिहरति । अभिगहितसाए, पंचवि एगो संभोगो ।। २६५।। परिहारिकाः उत्कर्षतो द्वादशतपः कृत्वा श्राचाम्लेन पारयन्ति ते च परिद्वारिकाश्चत्वारोऽपि प्रत्येकं पृथक परिहरन्ति न परस्परं समुद्देश नाऽऽदिसंभोगं कुर्वन्तीत्यर्थः ।
For Private & Personal Use Only
www.jainelibrary.org