________________
परिहारविसद्धिय अभिधानराजेन्द्रः।
परिहारविसकिय गणमनीकृत्य प्रमाणमाह
एवं शिष्येण पृष्टे सति सूरिराहसयग्गसो य उक्कोसा, जहमेणं तो गणा।
पुन्चसयसहस्साई, पुरिमस्स अणुसज्जति । गणो यणवो वृत्तो, एमेता पडिवत्तिभो ॥ ३७३॥ वीसग्गसो य वासाई, पच्छिमस्साणुसज्जति ॥ ३८० ॥ शताप्रशः शतसंख्या गणा उत्कर्षतोऽमीषां भवन्ति, पूर्वशतसहस्राणि पूर्वस्य ऋषभस्वामिनस्तीर्थे परिहारकजधन्वन त्रयो गणाः, गणश्व नवको नवपुरुषमान ल्पोऽनुसजति. तत्र ऋषभस्वामिनः तीथे यानि पूर्वशतसहउक्तः, एवमेताः प्रतिपत्तयः प्रमाणाऽऽदिविषयप्रकारा नाण्युक्तानि तानि देशोने द्वे पूर्वकोटी मन्तव्ये । कथमिति मन्तव्याः ।
चेत् ?,उच्यते-इह पूर्वकोट्यायुषो मनुष्या जन्मत प्रारभ्य स. एग कप्पट्टियं कुजा, चत्तारि परिहारिए।
जाताष्टवर्षाः प्रवजितास्तेषां च नवमे वर्षे उपस्थापना सं. अणुपरिहारिगा चेव, चउरो तेसिं तु ठावए ॥३७४।"
जाता, एकोनविंशतिवर्षपर्यायाणां च दृष्टिवाद उद्दिष्टः, तस्व नवानां जनानां मध्यादेक कल्पस्थितं गुरुकल्पं कुर्यात् ,
वर्षेण योगः समाप्ति नीतः, एवं नवविंशतिश्च मिलिता चतुरः परिहारिकान् कुर्यात् , तेषां शेषांश्चतुरोऽनुपरिहा.
एकोनत्रिंशद्वर्षाणि, एतावत्सु वर्षेषु गतेषु ऋषभस्वामि रिकान् स्थापयेत् ।
नः पावें परिहारकल्पं प्रतिपन्नाः, तत एकोनविंशद्वर्षन्यूनां स्थ तेसिं जायती विग्छ, जा मासा दस अट्ट य ।
पूर्वकोटी परिहारकल्पे तैरनुपालिते सति ये वाऽन्ये तेषां
मूले परिहारकल्पं प्रतिपद्यन्ते, तेऽप्येवमेवैकोनत्रिंशद्वर्षन्यूवेयणा ण वाऽऽतंका, देव असे उबद्दवा ॥३७॥
नां पूर्वकोटीमनुपालयन्ति । एवं देशोने द्वे पूर्वकोटी भवतः, अट्ठारससु पुप्मेसु, होज एते उबद्दवा ।
पश्चिमस्य तु यानि विंशत्यप्रशो वर्षारयुक्तानि तानि देशोऊणिए ऊणिए यावि, गणमेरा इमा भवे ॥ ३७६॥ ने द्वे वर्षशते भवतः। तेषामेवं कल्पं प्रतिपन्नानां न जायते विनोऽन्यत्र सं.
तथा चाऽऽहहरणाऽऽदि यावन्मासा दशाष्टौ च, अष्टादशेत्यर्थः। न वेद- पन्बजा अट्ठवासस्स, दिहिवादो उ वीसहिं । मा न वाऽऽतको नैवान्यैः केचनोपद्रवाः प्राणव्यपरोपणका. इति एकूणतीसाए, सयमूणं तु पच्छिमे ॥ ३८१ ॥ रिण उपसर्गाः, अष्टादशषु मासेषु पूर्णेषु भवेयुरप्येते उ.
पालइत्ता सयं कणं, वासाणं ते अपच्छिमे । पद्रवार, उपद्रवैश्च यदि तेषामेके डम्बा म्रियन्ते । अथवा-तेषां कोऽपि स्थविरकल्पात् जिनकल्पे च गतो भवति,
काले देसिति अमेसि, इति ऊणातु वे सता॥३८२॥ शेषास्तु तमेव कल्पम्-"अनुपालकम्मे तउ पवजति तेऊ
श्रीवर्द्धमानस्वामिकाले वर्षशताऽऽयुषो मनुष्याः, तत्राष्टव णिते गणा जाते" इयं गणमर्यादा गणसामाचारी भवति ।
र्षस्य जन्मनः प्रभृति संजातवर्षाष्टकस्य कस्याऽपि प्रव्रज्या हो निते ऊनिते इति द्विरुश्चारणं भूयोऽप्यष्टादशसु मासे.
संजाता, पूर्वोक्तरीत्या च विंशत्या वर्षे दृष्टिवादो योगतः पु पूर्णेषु एष एव विधिरिति शापनार्थः।
समर्थितः, ते श्रीमन्महावीरसकाश परिहारकल्पं नव ज
नाः प्रतिपद्य देशोनवर्षशतमनुपालयन्ति इत्येवमेकोनत्रिएवं तु विए कप्पे, उवसंपजति जो तहि ।
शतं पश्चिमे पश्चिमतीर्थङ्करकाले भवति । ततस्ते वर्षाखां एगो दुवे अणेगे वा, अविरुद्धा भवंति ते ॥ ३७७॥ शतसूनं तं कल्पं पालयित्वा पश्चिमे काले निजाऽऽयुषा एवमन्तरोक्लनीत्या कल्पे स्थापिते सति यद्येकादयो निषे. पर्यन्वे अन्येषां तं कल्पं दिशन्ति, प्ररूपयन्ति, प्रवर्तयन्तीचन् । अन्यत्र वा गच्छेयुः ततो यस्तत्रोपसंपद्यते स एको ति भावः । तेऽप्येवमेकैकोनन्यूनं शतं पालयन्ति । इत्येवं हे वा द्वौ वाऽनेके वा भवेयुः। तथा प्रतिपद्यमानानां मध्ये प्र.| शते ऊने वर्षाणां भवत इति। तिपनानामवसाने प्रस्तुतकल्पसमाप्तौ या आनुपूर्वी सामा- किमर्थ तृतीया पूर्वकोटी तृतीयं वा वर्षशतं न भषचार्याः परिपाटिस्तां, यथाक्रमं वयामीति संटकः।
तीत्याहतत्र कतरस्मिन् तीर्थे एवं कल्पो भवतीति जिहा. पडिवनजिणिदस्स, पादमुलम्मि जे विऊ । . सायामिदमाह
ठावयंति अ तेअमे, ण उ ठावितठावगा ॥३८३ ।। भरहेरवएसु वासेसु, जदा तित्थगरा भवे ।।
जिनेन्द्रस्य पादमूले ये विद्वांसः प्रस्तुतं, कल्पं प्रतिपन्नास्त 'पुरिमा पच्छिमा चेव, कप्पा दसति ते इमं ॥ ३७८ ॥ | पवान्यान् तत्र कल्पे स्थापयन्ति, न तु स्थापितस्थापका,
भरतैरवतेषु वर्षेषु दशवपि यदा तृतीयचतुर्थाऽऽरकयोः जिनेन स्थापिताः स्थापका येषां ते स्थापितस्थापकास्ते असं पधिमे भागे पूर्वाः पश्चिमाश्च तीर्थकरा भवेयुः, तदा ते कल्पमन्येषां न स्थापयन्ति । इदमत्र हृदयम्-इयमेवास्य कल्पभगवन्त इमं प्रस्तुतं कल्पं दिशन्ति प्ररूपयन्ति । अर्था- स्य स्थितियत्तीर्थकरसमीपे वा अमुं प्रतिपद्यन्ते तीर्थकरसमीदापर्व-मध्यमतीर्थकृतां महाविदेहेषु नास्ति परिहारकल्प- पप्रतिपन्नसाधुसकाशे वा नान्येषामतस्तृतीये वर्षे पूर्वकोटिस्थितिरिति। आह-यघेवं ततः
वर्षशते न भवत इति । केवइयं काल संजोग, गच्छो तु अणुसज्जती ।
अथ कीदृग्गुणोपेता अमी भवन्ति इत्याह
सचे चरित्तमंता य, दंसणे परिनिद्विया । तित्ययरेसु पुरिमेसु, तहा पच्छिमएसु य ॥ ३७६ ॥ कियन्तं कालं संयोग परिहारकल्पिकानां गच्छः पूर्वेषु
सावपुब्बिया जहमेणं, उक्कोसं दसपुब्बिया ।। ३८४ ॥ पनिमेषु च तीर्थरेषु अनुसजति परम्परयाऽनुपर्तते।। पंचविहे बवहारे, कप्पे ते दुविहम्मि य ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org