________________
परिहार
(६८६) अन्निधानराजेन्द्रः ।
परिहार
ततः स्थविरः पतद्ग्रहादात्मीये पतद्ग्रहे पलाशभाजने क | एण तदिवसं एगगिहंसि पिंडवायं दवावित्तए, तेण परं मठके वा समाकृष्य समाकृष्य भुक्ते, परिहारिकस्य सामा
नो से कप्पइ असणं वा पाणं वा खाइमं वा साइमं वा चारी; एतावता "तवखेयावयं" इति भावितम्। सम्प्रति "स. मंच सह काले" इति भाव्यते । यत्र ग्राम नगरे वा ती स्थ
दाउं वा अणुप्पयाउं वा, कप्पइ से अन्नयरं बेयावडियं विरपारिहारिकाऽववस्थितौ तत्र सर्वगृहेषु समकालं भिक्षा
कारत्तए । तं जहा-उट्ठावणं वा वि निसीयावणं वा कालोऽजनिष्ट , तं स्थविरा शात्वा मा द्वितीयवारं तुयथावणं वा उच्चारपासवणखेलजल्लसिंघाणविगिचणं वा प्रविष्ठः सोष न लभेतेति संप्रस्थितं भाषन्ते-एकत्रै- विसोहणं वा करित्तए, अह पुण एवं जाणिज्जाघाऽऽत्मनो मम च योग्यं गृह्णीया इति । तत्र चोभयोरपि मृग्यमाणं स्तोकं पानीयं लभ्यते, ततः पारिहारिकः पत
छिन्नावाएसु पंथेसु आउरे झिझिए पिवासिए तबस्सी ग्रहस्य च प्रक्षालनाय पानीयं पूर्यते, तत एतत् ज्ञात्वा
दुब्बले किलंते मुच्छिज वा, पवडिज्ज वा, एवं से कप्पइ स्थविरास्तं पारिहारिकं संदिशन्ति-एकस्मिन्नेव पतगृहे असगं वा पाणं वा खाइर्म वा साइमं वा दाउं वा अणुद्वयोरपि योग्यं गृह्णीथाः, एवं संदिष्टे पारिहारिकस्येयं सामा
प्पदाउं वा ।। २६ ॥ चारी-तस्मिन्पतवद्महे स्थविरयोग्यं भक्तं तद्विवक गृह्णाति,
अस्य संबन्धमाहद्वितीये पावं आत्मीययोग्यम, अथवाऽऽत्मयोग्यमधस्ताद्
पच्छित्तमेव पगतं, सहस्स परिहार एव न उ सुद्धे । गृह्णाति, स्थविरयोग्यमुपरिष्ठात् , एवं गृहीत्वा बसतावागच्छति, तत्राचार्यभोजनविधिः-तस्य चैकस्य पतद्ग्रहस्य
तं वहतो का मेरा, परिहारियमुत्तसंबंधो ॥ ६८६॥ एकस्मिापाचे उपरिष्टात् यदाचार्ययोग्यं गृहीतं तस्मिन्नाचा
प्रायश्चित्तमेवाऽनन्तरसूत्रे प्रकृतं, तच सहिष्णोः समर्थस्य यो भुलक्के, पश्चात्पारिहारिको यदन्यस्मिन्पावे ऽधस्तदात्मयो प्रथमसंहननाऽऽदिगुणयुक्तस्य परिहारतपो रूपमेव दातव्यं, ग्यं गृहीतं तद्भुते, अथवा-यावत् स्थविरेण भुज्यते तावत् न पुनः शुद्धतपोरूपम्, अतस्तत्परिहारतपो वहतः का सूरोऽस्तमुपयाति, ततो द्वावपि समकं भुजाते । एतावता
मर्यादा का सामाचारीत्यस्यां जिज्ञासायामिदं परिहारिक"सम सि" भावितम् ।
सूत्रमारभ्यते, एष संबन्धः। एतदेव व्याचिख्यासुराह
वीसुंवणसुत्ते वा, गीतो बलवं च नं परिदृप्पा । पासे उवरि व गहणं, कालस्स दवस्स वावि असतीए। |
चोयण कलहम्मि कते,तस्स उ नियमेण परिहारो॥६६॥
अथवा विश्वग्वनसूत्रे मरणसूत्रे गीतार्थो बलवांश्व प्रथमपुलं भोत्तुं थेरा, दलंति समगं च भुंजंति ॥ ३७७॥
संहननयुक्तः, तन्मृतकं परिष्ठाप्य काष्ठमानयन् गृहस्थेन द्रवस्य पानीयस्यासति अभावे एकस्मिन्पार्चे उपरि वा नोदितो यदि कलई करोतीति तदा तस्य नियमेन पारेयद् ग्रहीतमाचार्ययोग्यं, ततः पूर्व स्थविरा भुक्त्वा पश्चाच्छषं हारो दातव्यः। तस्य च विधिरनेनाभिधीयते-अनेन संबन्धेपरिहारिकाय ददति, कालस्य द्वयोः क्रमेण भोजनकाल- नाऽऽयातस्यास्य सूत्रस्य (२६) व्याख्या-परिहारकल्पस्थिस्यासति समकं वा एककालं तौ भुनाते । संप्रति संडासो- तस्य भिक्षोः कल्पते प्राचार्योगध्यायेन तहिवसमिन्द्रमहापलक्षितः शुनकमांसदृष्टान्तभावना क्रियते-यथा कोऽप्यल
ऽऽयुत्सवदिने एकस्मिन् गृहे पिण्डपातं विपुलमवगाहर्केण शुना खादितः, स यदि तस्यैव शुनकस्य मांसं खादति नाऽऽदिभालाभं दापयितुम्, ततः परं (से) तस्य न क. ततः प्रगुणी भवति। अनेन कारणेन शुनकमांसं खाद्यते,सच
रुपते अशनं वा पानं वा खादिमं वा स्वादिमं वा दातुमनुप्र. तं खादितुकामः कथमहं सर्वास्पृश्यं शुनकमासं स्पृशामीति दातुम् । दातुम् एकराः,अनुप्रदातुं पुनः पुनः,किं तु कल्पते.(से) संदंशकेन मुखे प्रक्षिपति, एवं पारिहारिकोऽपि कारणत तस्य परिहारिकस्यान्यतरद् द्वैयावृत्यं कर्तुम् । तद्यथा-उत्थाएकस्मिन्पावें उपरि वा गृहीतं स्थविरसत्कं जुगुप्समान पनं वा निषीदनं वा । त्वग्वापनं वा,उञ्चारप्रस्रवणखेलसिंघाइव तत् परिहरन् आत्मीयं समुद्दिशति । व्य० २ उ० । नादीनां च विवेवनं परिष्ठापनं विशोधनं वा उच्चाराऽदिखअन्यस्मै वसतिदामाऽऽदि, अन्यस्मै अशनाऽऽदिदानम्
रएिटतोपकरमा देःप्रक्षालनं कर्तुम् अथ पुनरेवं जानीयात्
छिन्नाऽऽपातेषु व्यवच्छिन्नसमागमेषु पथिषु आतुरो ग्लानः जे भिक्खू अपरिहारियं वएज्जा-एहि अजो! तुमं च अहं च ( झिझितो ) बुभुक्षाऽऽतः पिपासितस्तृषितो न शक्नोति एगो असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गहे- विवक्षितं ग्राम प्राप्तुम् । अथवा-ग्रामाऽऽदावपि तिष्ठतां स ता,तो पच्छा पत्तेयं पत्तेयं भोक्खामो वा पेहामो वा प
तपस्वी षष्ठाटमाऽऽदिपरिहारतपःकर्म कुर्वन् दुर्बलो भव
त् . ततो भिक्षाचर्यया क्लान्तः सन् मूछेद्वा, प्रपतेद्वा, ए. जत्तं एवं वदेइ, वदंतं वा साइज्जइ ॥ ५४६ ॥
वं (से) तस्थ कल्पत अशनाऽऽदिकं दातुम प्रदातुं वा। पायच्छित्तमणावलो अपरिहारिश्रो आवमो मासाति० जाव
एप सूत्रार्थः। छम्मासियं सो परिहारिश्री बृया ब्रवीति-अज्ज! इति श्रा
अथ नियुक्तिविस्तरःमंत्रणे एगतो संघाडपण भत्तं भोक्खामो, पाणगं पाहामो, कंटकमादिसु जहा, आदिकडिल्ले तहा जयंनस्स । उग्याए त्ति मासलहुँ । सीसो भणति-भगवं! सो कहि श्रा. अवसंछगणाऽऽलोयण-ठवणाजुत्तोव पोस्सग्गो ।६६ उत्तो आवमो?, पायरियो आह । नि० चू ५ उ०।
ननु भगवान् प्रमादो न कर्तव्य इत्युपदिशति संयमावपरिहारकप्पट्टियस्सण भिक्खुस्स कप्पर आयारोवज्झा- I निगमछन, कथं परिहारिकत्वं प्राप्त इति ?। उच्यते-तथा क
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org