________________
(१८५) अभिधानराजेन्क |
परिहार
मि वा एवमुक्ते ( से ) तस्य कल्पते स्थावरयोग्यं प्रतिगृही तुम्। तत्र तस्मिन्परिगृहीते सति नो कल्पते अपरिहारिके - ण सता पारिहारिकस्य पतग्रहे अशनं पानं खादिमं स्वादियां भी वा पातुं वा किं तु कल्पते (से) तस्यापारि दारिकस्य स्वकीये पद्म तुम्बाऽऽदिमये स्वकीये या पलाशपात्र के स्थाले स्वकीये वा ( खुवए त्ति ) पलाशाऽऽदिपश्रमये दोनिके (उजु उट्ठ इति) अवकृष्यावकृष्य भोक्तुं थापा वा उपलक्षणमेतत् दुर्लभ पानीयभावे कापणे या तत्पात्रे एप पारिहारिकेस समं कल्पते भी या पा वा उपसंहारमाह-एप कल्पोऽपारिहारिकस्य पारिहारिकतपः पारिवारिकमधिकृत्य । एष प्रथमसूत्रसंक्षेपार्थः ।
परिहारकप्पट्ठिए भिक्खु थेराणं पडिग्गहएणं बहिया थेराबेयावडिया गच्छेजा, थेरा खं बदेला पडिग्गहेहि अatter तुम पि एत्य भोयसि वा पाहास वा, एवं से कप्पइ पडिगाहित्तए, तत्थ यो कप्पड़ पारिहारिएणं अपारिहारियस डिग्गहंस असणं वा पाणं वा खाइमं वा साइमं वा भोयर या पायए वा कप्पड़ से सर्वसि पडिमाहंसि सर्वसि या पलाससि वा सयंसि वा कमदसि ससि वा खुसि वा पाणिसि कुडकुड्डु भोयर वा पाए वा एस कप्पे पारिहारियस अपारिहारियो चि बेमि ॥ २८ ॥
द्वितीयेपास्वयम् परिहारकस्यस्थितो भिक्षुः स्थविराणां पद्मद्वेष वसतेहि स्थविराणां वैषानृत्या
भिक्षा ssनयनायेत्यर्थः । गच्छेत्, स्थविराश्च तं तथा गच्छतं दा नूनं सर्वदेषु भिक्षाकालः समपर्ण ततोserद्योग्य मानीय पश्चादेष आत्मनो योग्याऽऽनयनाय प्रविहो न किमपि लप्स्यते इति कारणपदेयुःप्रति गृह्णीयाः ?. त्वमप्यत्र भोक्ष्यसे, पास्यसि वा, एवमुक्ते (से) तस्य कल्पते प्रतिगृहीतुं तत्र तस्मिन् आत्मयोग्यग्रहणे स विन कल्पते पारिहारिके यापारिहारिकस्य पतद्द्मदे अ शनं पानं खादिमं स्वादिमं वा भोक्तुं वा पातुं वा किं तु कल्पते तस्य स्वकीये वा पलाश के स्वकीये वा कमठे स्वकये वा खुबके भोक्तुं वा पातुं वा, उपलक्षणव्याख्यानमणाऽपि द्रव्यम् एप कल्प पारिहारिकरूप पारिहारिकतपोऽपारिहारिकमधिकृत्य इति प्रवीमि तीर्थकरोपदेशयो म स्वीपिकपेति ।
संप्रति नियुक्तिभाष्यविस्तरः
ist परपड - हे य बहि पुव्व पच्छ तत्थेव । आयरियसेऽभिगह सम संडासे महाकप्पो ॥ ३७३ ॥ पूर्व बसडिर्मिणाऽभयनाय निष्कम्य स्वपत स्वश्रीग्यमानीय पश्चात्परपतद्दे श्राचार्य योग्यमानयति । अथवा पूर्व परत आचायोग्यमानीय पधारस्वपत
ग्रहे स्वयोग्य मानयति । अथवा - कारणवशतः तत्रैव एकस्मिन्पतद्ग्रहे उभययोग्य मानयति । आनीते व स्थ विरेण पूर्व भुक्रे पश्चात् पारिहारिकेस भोकल्पम् । अथ कालो न प्राप्यते तत आचार्यः स्थविरः १७२
Jain Education International
परिहार
शैक्षाभिग्रहः पारिहारिकः, एतौ द्वावपि सममेककालमेकस्मिन् पतद्ग्रहे भुञ्जाते । तत्र च संडासेोपलक्षितः शुनकमांसदष्टान्तो वक्तव्यः । एष यथाकल्पोऽयं यथावस्थिता सामाचारी ।
1
साम्प्रतमेनामेव गाथां विवरीषुः प्रथमतः "सपडिग्गद्दे पर पडिग्गहे व हि पुच्वं " इति व्याख्यानपतिकारणिय दोन थेरो, व सो गुरू अह च केई असह् पुव्वं सयं व गेह, पच्छा घेत्तुं च थेराणं ॥ ३७४॥ अथवापि कारणवश तो ही भावार्थपरिहारिक कारणको जाती भवति शिवादिकारणवशतः शेषसाधून देशान्तरे प्रेप्य तावेव केवलावेकत्र स्थाने स्थितौ तत्र यो - सौ गुरुःस स्थविर इति कृत्वा । अथवा केनापि रोगेण ग्रस्तइति सोऽसमर्थ या पुनस्तस्य सहायः स प
रिहारतः प्रतिपणो वर्तते ततस्तत्रेयं सामाचारी पारिहारिकः पूर्वमात्मीयेन पतारमनी योग्यमानीय मुक्त्वा थास्मीयता स्थापयित्वा पश्चात्स्वरसत्कं गृही स्वास्थविराणां योग्यं ग्रहीतुमरति । अथवा पूर्व परिस एकं कृत्वा स्थविरयोग्यमानीय स्वराणां समप्ये पश्चादात्मीयेन पतग्रहेन दिण्डित्वा श्रात्मना भुङ्क्ते ।
श्रत्र परस्यावकाशमाह -
जइ एस समाचारी, किमट्ट सुत्तं इमं तु आरद्धं । सपडिग्गहेतरेण व, परिहारी वेजवच्चकरो ।। ३७५ ॥ यदि नाम एषा सामाचारी, पचा पारिहारी पारिहारिकः स्वपत इतर पाश्चातयदेव यथाक्रमं स्वस्या 35चार्थस्य च वैयावृष्यकर इति तत इदं कि मर्थमारब्धं, सूत्रोक्तस्याऽसंभवात् । श्राचार्यः प्राऽऽह-न सूत्रो कार्थासंभवः, कारणतः सूत्रद्वयस्य पतितत्वात् । श्रथ कानि कारणानि यानि सूत्रद्वयं पतितम्।
श्राह
पर्थ तवस्त्रेयवियं समं च सति काले । चोयग ! कुब्वंति तर्प, जं युतमिदेव सुसम्मि || ३७६ ।। हेयं पानीयं प्रतीत्य यदि पापा दितं परिहारिकम्, अथवा समकमेककालं सर्वगृहेषु सति भिक्षाका आयार्यपरिहारिको न कुर्वतः। युक्रमिदेव सूत्रे तथाहि स परिहारिकस्तपसा खेदितः सन् आत्मनः स्थविरस्वार्थाय द्वौ वारौ मिक्षामटितुमसमर्थः, ततस्तं पारिहारिकं वीन पद्णाऽनर्थाय हिण्डित्वा पधारथं विराणामर्थाय स्थविरपतग्रहेण हिण्डिष्ये इति बुद्धया संप्रस्थितं स्थविराः समर्थ ज्ञात्वा ब्रुवते श्रस्माकमपि योग्यमात्मीयेन तद्देन गुडीयाः, तत उपरि एकमा पा स्थविरयायं गृह्णाति गृहीते च तथा तखिन् स्थावरस्ततः समाकृष्य समाकृष्य भुङक्ले. एवा स्थविरस्य सामाचारी । परिहारिकस्य पुनरियम् तं परिहारिकं स्थविराणां पतग्रहं गृहीत्वा स्थविरस्पाधय हिडिया पश्चादात्मनोऽर्थाय हि डिप्ये. एवं संस्थितं दृष्ट्रा वृदाऽऽदिकं परिमितं - त्वा स्थविरा भाषन्ते । श्रात्मनोऽप्यर्थायास्मदीये एव पात्रे प्रतिगृद्धीथा एवं संदिष्टः सन् स तथैव च गृहीत्वा समागतः,
'बुद्धधा
For Private & Personal Use Only
www.jainelibrary.org