________________
-
(६५३) परिसा अभिधानराजेन्द्रः ।
परिसा रेन्द्रस्य असुरराजस्याभ्यन्तरिकायां पर्षदि चतुर्विंशतिदेव- गोयमा ! चमरस्स णं असुरिंदस्स असुररन्नो अभितरपसहस्राणि प्रशप्तानि,मध्यमिकायामष्टाविंशतिदेवसहस्राणि |
रिसा देवाणं वाहित्ता हव्यमागच्छंति गोयमा! णो अन्याबाह्यायां द्वात्रिंशत् देवसहस्राणि प्रज्ञप्तानि ( चमरस्स णं भंते ! इत्यादि) चमरस्य मदन्त ! असुरेन्द्रस्य असुरेन्द्र
हित्ता; मज्झिमपरिसाए देवा वाहित्ता हवमागच्छंति, राजस्याऽभ्यन्तरिकायां पर्षदि कति देवीशतानि प्रज्ञप्तानि ?,
अवाहिया वि; बाहिरपरिसा देवा अव्याहित्ता हन्धमागमध्यमिकायां पर्षदि कति देवीशतानि प्रज्ञप्तानि ?, बाह्यायां च्छति । अदुत्तरं च ण गोयमा ! चरमे असुरिंदे असुरपर्षदि कति देवीशतानि प्राप्तानि? भगवानाह-गौतम ! अ.
राया अन्नयरेसु उच्चावएमु कजकोडुबेसु समुप्पनेसु अभ्यन्तरिकायां पर्षदि अर्द्धतृतीयानि देवीशतानि प्रज्ञप्तानि, मध्यमिकायां पर्षदि त्रीणि देवीशतानि प्रज्ञप्तानि, बाह्यायां
भितरियाए सद्धिं संमइसंपुच्छणाबहुले विहरइ, मन्झिपर्षदि अर्द्धचतुर्थानि देवीशतानि प्रज्ञप्तानि जी० ३ प्रति०४
मियाए परिसाए सद्धि पियं पवंचेमाणे २ विहरति, बाहिअधि० । “एवं तायतीसगाण वि लोगपालाणं तुंबा तुडिया रयाए परिसाए सद्धिं पयं पचंडेमाणे २ विहरइ, से तेपञ्चा, एवं अग्गमहिसीण वि।" स्था०३ ठा। २उ०। णटेणं गोयमा! एवं बुच्चइ-चमरस्स णं असुरिंदस्स अपर्षदि देवीस्थिति:
सुररनो तो परिसायो पत्ताओ-समिया चंडा जाया, चमरस्स णं भंते ! असुरिंदस्स असुररन्नो अभितरियाए
अभितरिया समिया,मझिमिया चंडा, बाहिरिया जाया । परिसाए देवाणं केवइयं कालं ठिई पन्नता ?, मज्झिमिया
( से केणद्वेणीमत्यादि) अथ केनार्थेन भदन्त ! एवमुच्यतेए परिसाए देवाणं केवइयं कालं ठिई पन्नत्ता ?,बाहिरियाए चमरस्य अनुरेन्द्रस्य असुरराजस्य तिम्रः पर्वदः प्रज्ञप्ताः ? परिसाए देवाणं केवइयं कालं ठिई पन्नत्ता ?,अभितरियाए। तद्यथा-समिता चरडा जाया, अभ्यन्तरा समिता मध्यमिपरिसाए देवीणं केवइयं कालं ठिई पन्नत्ता,मज्झिमियाए
का चएडा बाह्या जाया। भगवानाह-गौतम! चमरस्थ असु
रेन्द्रस्य असुरराजस्य अभ्यन्तरपर्षका देवा (वाहित्ता) श्रापरिसाए देवीणं केवइयं कालं ठिई पन्नत्ता ?, बाहिरियाए
हूता(हब्बं) शीघ्रमागछन्ति । (नोअवाहित्ता) अनाहूता अनेन परिसाए देवीगं केवइयं कालं ठिई पनसा। गोयमा !चम- गौरवमाह, मध्यमपर्षदगा देवा पाहता अपि शीघ्रमागछरस्स णं असुरिंदस्स अभितरियाए परिसाए देवाणं न्ति , अनाहूता अपि मध्यमप्रतिपत्तिविषयत्वात् बाह्यपर्वअड्डाइजाई पलिओवमाई ठिई पन्नत्ता, मझिमियाए प
दूगा देवा अनाहूताः शीघ्रमागच्छन्ति । तेषामाकारेण लक्ष
णगौरवानहत्वात् । (अदुसरं च णमित्यादि) अथोत्तरमथारिसाए देवाणं पलिओचमाई ठिई पन्नत्ता,वाहिरियाए परि
न्यत् अभ्यन्तरत्वादिविषये कारणं गौतम ! चमरोऽसुरसाए देवाणं दिवड्डपलिअोवमं ठिई पन्नता, अभितरि- न्द्रोऽसुरराजोऽन्य तरेषु उच्चायवेषु शोभनेषु “कज कोडवेसु" याए परिसाए देवीणं दिवड्वपलिप्रोवमं ठिई पनत्ता, इति) कौटुम्बेषु कार्येतु, कुटुम्बे भवानि कौटुम्बानि, स्वराष्ट्र मज्झिमियाए परिसाए देवीणं पलिअोवमं ठिई पन्नता,
विषयाणीत्यर्थः । तेषु कार्येषु समुत्पन्नेषु अभ्यन्तरिक्या परिबाहिरियाए परिसाए देवीणं अद्धपलिअोवमं ठिई पनत्ता।
पदा सार्द्ध संमतिसंप्रश्नबहुलश्चापि विहरति, सम्मत्या उत्त(चमरस्त णं भंते इत्यादि) चमरस्य भदन्त ! असुरन्द्रस्य
मया मत्या यः संप्रश्नः पर्यालोचनं तद्वहुलश्चापि विहः
रत्यास्ते, स्वल्पमपि प्रयोजनं प्रथमतस्तया सह पर्यालीच्य असुरराजस्य अभ्यन्तरिकायां पर्षदि देवानां कियन्तं कालं
विदधातीति भावः । मध्यामिकया पर्षदा साई यदभ्यन्त स्थितिः प्रशप्ता?, मध्यमिकायां पर्षदि देवानां कियन्तं कालं
रिकया पर्षदा सह पालोव्य कर्तव्यतया निश्चितं पदं तत् स्थितिः प्रज्ञप्ता?, एवं बाह्य पर्षद्विषयमपि प्रश्नसूत्रं वक्तव्यम्
प्रपञ्चयन २ विहरति ! एवमिदमस्माभिः पर्यालोचितमिदं या तथा अभ्यन्तरिकायां पर्षदि देवीनां, कियन्तं कालं स्थितिः प्रशता? । एवं मध्यामिकाबाह्यपर्षद्विषये श्रपि प्रश्नसूने वक्तव्य।
कर्तव्यमिदं वा न कर्त्तव्यमन्यथा दोष इति विस्तारयन् २ भगवान्नाह-गौतम! चमरस्थासुरेन्द्रस्थासुरराजस्थ अभ्य
श्रास्त; बाह्यया पर्षदा सह यदभ्यन्तरिकया पर्षदा सह प.
लोचितं मध्यमिकया सह गुणदोषप्रपश्च कथनतो वितरिकायां पर्यदि देवानामतृतीयानि पल्पोपमानि स्थितिः
स्तारितं पदं तत् प्रवरडयन २ विहरति । अाज्ञाप्रधानः सन्न. प्रशप्ता। मध्यमिकायां पर्षदि देवानां द्वे पल्पोपमे स्थितिः प्रज्ञ
वश्यं कर्तव्यतया निरूपयत् तिष्ठति, यथा इदं युग्माभिः सा। बाधायां पर्षदि देवानां द्वधर्ध पल्यापमं स्थितिः प्रज्ञप्ता ।
कर्तव्यमिदं न कर्तध्यमिति तदेवं या एकान्तेन गौरवमेव तथाऽभ्यन्तरिकायां पर्षदि देवीनां द्वयर्ध पल्पोपमं स्थि.
केवलमहति, यया च सहोत्तमतित्वात् स्वल्पमपि कार्य तिः प्रज्ञप्ता । मध्यमिकायां पर्षदि देवीनां पल्पोपमा स्थितिः
प्रथमतः पर्यालोवयति सा गौरवविश्य पालोबनायां प्रशप्ता । बाह्यायां पांद देवीनामर्घपल्यापमं स्थितिः प्रज्ञप्ता ।
चात्यन्तमभ्यन्तरा वर्तते इति. अभ्यन्तरिकायां तु गौरवार्ता इह भूयान् वावनाभेद इति यथावस्थितसूत्रे पाठनिर्णयार्थ । सुगममपि सूत्रमक्षरसंस्कारमात्रेण विधियते ।
पालचितं चाभ्यन्तरिकया पर्षदा सहावश्यं कर्तव्यतया संप्रत्यभ्यन्तरिकादिव्यपदेश कारण पिच्छिषुरिदमाह
निश्चितं, लतु प्रथमतः, सा फिल गौरवपालोचनायां च से केणटेणं भंते ! एवं बुच्चइ-चमरस्स असुरिंदस्स
मध्यमे भाचे वर्तते इति मध्य भिका, या तु गौग्वं न जातु
चिदय हति, न च यथा सह कार्य पर्यालोवयति, केवलम् तो परिसायो पत्तायो। तं जहा-सभिवा चंडा जाया, | आदेश एवं यस्य दीयते सा गौरवात् पालोचनायाश्च अभितरिया समिया,मज्झिमिया चंडा,बाहिरिया जाया?|| वहिव वर्तते इति वाह्या तदेवाऽऽभ्यन्तरिकाऽऽदिव्यपदे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org