________________
परिसा
शभिधानराजेन्दः ।
परिसा
असावभूता" इत्यर्थः. ( असंठविय ति) असंस्थापिता श्र- दुबियड्डगा उ एसा, भणिया परिसा भवेतिविहा ।।३७३॥ संस्कृता इत्यर्थः । सुखसंज्ञाप्या सुखेन प्रज्ञापनीयाः । तथा
किश्चिमात्रमाणिः पल्लवग्राहिणः त्वरित प्राहिणः एवमेषा (दुब्धियड्ड त्ति) दुर्विदग्धा मिथ्याऽहङ्कारविडम्बिताः । किमुत
दुर्विदग्धा पर्पत् विविधा त्रिप्रकारा भणिता। भवति ?-या तत्तद्गुणज्ञपाोपगमनेन कतिपयपदान्मुपजी. व्य पाण्डित्याभिमानिनी किञ्चिन्मात्रमर्थपदं सारपल्लवमा
तत्र किञ्चिन्मात्रग्राहिणीमाहपा श्रुत्वा तत ऊर्द्व निजपाण्डत्यख्यापनायाभिमानतोऽयक्ष- नाऊण किंचि अन-स्स जाणियव्वेन देति श्रोगासं । या पत्रपति। श्रर्द्ध कथ्यमानं चाऽऽत्मनो बहुमतासूबनायाने नय निजितो वि लजइ,इच्छह य जयं गलरवेण ॥३७३।। त्वरितं पठति,सा पर्षद् दुर्विदग्धेत्युच्यते। उक्तं च -"किंचिम्म
शान्या किञ्चिरत्यस्य ज्ञातव्येनावकाशं ददाति, न च निसग्गाही,पल्लवगाही य तुरियगाही य। दुश्यिड्विथा उ एसा,भणिया तिबिहा भवे परिसा ॥१॥" अमूषां च तिसृणां पर्षदां म.
जितोऽपि लजते, केवलं गलरवेग महागलप्रमाणेनाऽऽरटनध्ये प्राधे द्वे पर्षदावनुयोगयोग्ये तृतीया त्वयोग्या। यदाह चू.
जयभिच्छति । सिंकृत्-"एत्थ जाणिया अजाणिया य श्ररिहा. दुब्धियड्डा अण
पल्लवग्राहिणीमाहरहिया।" इति । तत आद्य एव द्वे अधिकृत्यानुयोगः प्रारम्भ न य कत्या निम्मातो, ण य पुच्छह परिभवस्स दोसेणं । णीयो न तु दुर्विदग्धाम् मा भूदाचार्यस्य निष्फलः परिश्रमः,
वयीव वायपुमो, फुटइ गामिल्लगवियड्ढो ।। ३७४ ।। तस्याश्च दुरन्तसंसारोपनिपातः । सा हि तथास्वाभाव्यात् यत्किमप्यर्थ पदं शृणोति तदप्यवक्षया श्रुत्वा च सारपद
ग्राभेयकेषु विग्यो ग्राभयकविदग्धो न च कुत्रचित् निर्मातः, मन्यत्र सर्वजनातिशायिनिजपाण्डित्याभिमानतो महतो
सर्वत्र पल्लवमात्रग्राहित्वात् ,न च परं पृच्छति,परिभवो मे भ. महीयसोऽवमन्यते, तदवशया च दुरन्तसंसाराभिष्वङ्ग इति
विष्यतीति परिभवस्य दोषेण केवलं वास्तारव वातपूसः प. स्थितम् । नं० अनु० । वृ०। श्रा०चू. श्राव०। (पर्षदां शल
रिडतोऽथ मिाते लोकप्रवादगर्वितः स्कुरति स्फुटानव घनाऽऽयुदाहरणानि 'सीस' शब्दे वक्ष्यन्ते ) द्विविधा पर्ष
तिष्ठति । त् लौकिकी, लोकोतरा च । ।
____ त्वरितग्राहिणीमाहसंप्रति ये अस्याध्ययनस्य योग्यास्तानाह--
दुरहियविजो पचं-तनिवासो वावदूक इइ काको । खीरमिव रायहंसा, जो घुटुंति उ गुणे गुणसमिद्धा। । खलिकरण भोइपुरतो, लोगुतर पेढियागीते ॥ ३७५ ।। दोसे वि य छहुंता, ते वसभा धीरपुरसे त्ति ।। ३७० ।।
पकः पुरुषो व्याकरणसूत्राोग किञ्चि-परितानि कृत्वा प्र. ये गुणसमृद्धो अवितथाऽदिगुणसमन्विताः क्षीरमिव राज- त्यन्तग्राम गत्वा ब्रूते-अई चैयाकरणः, तास ग्रामेय कैराहंसा गुणान् घोटयन्ति श्रास्वादयन्ति, येऽपि केचनानुपपोगे| भौरैः परिगृहीतो, वृतिः पुष्टा कृता. ततः सुखन तत्र निप्रभया दोपासानपि ते छर्दयन्ति परित्यजन्ति । ते वृषभा वसति । अन्यदा तत्र वाचकः छलैः परिवृतः पुस्तकमानिशीथन गीता धीरपुरुषा अधिकृतस्थाध्ययनस्य योग्याः। रेण समानतः, ततस्तैः प्रत्यन्तग्रामवासिभिस्तस्य शिष्याः अजानतां पर्षदमाह..
पृटाः-क एक समागतः तैरवादि-बैयाकरणः ततस्ते प्रत्यन्त. जे होति पगइमुद्धा, मिगलावगसीहकुकुरगभूया। ग्रामवासिनोचते-अस्माकमयस्ति वैयाकरणः तेन सह शरयणमिव असंठपिया, सुहसम्मप्पा गुणसभिद्धा ॥३७१।।
ब्दगोष्ठी भवतु, तेप्रतिश्रुतम्, जात एकन्न मेलापकः, ततो ये प्रकृया स्वभावेन मुग्धा मृगसिंहकुकुरशावभूताः, गा
दुरधीतविद्यनोक्तम्-काग इति कथं भरपते । वैयाकरण नोथायां शायशब्दस्यान्यत्रापनिपातः प्रारुतत्वाद् भूतशब्द
का-काक इनिारयमुकेस मेनमध्यतिष्ठत् । दुरधीतचिंधनो. पम् । ततोऽयमर्थः-यथा मृगाऽऽदिशावा अरण्यावानी
तम्-अन्योपि लोकः काकमेव भगति को विशेषो व्याकरणय यदि रोवते तर्हि भद्रकाः क्रियन्ते. अथवा-ऋराः, एवं ये
स्थ?, अदभणामि काकः। तवा ग्रामय कैद सितमुकृष्टिश्व प्रकृत्या मुग्धाः परतीर्यिकैश्च अभावितास्ते यथा भरायन्ते
कृतः, अस्माकं पारोडते नैष पराजित इति। पश्चात् स चैयातथा कुर्वन्ति तथा रत्नमिव प्रसंस्थापिता यथा रन्नमसं.
काण: प्रधनापन्न नारंगवा यस्थ माजिकस्य स ग्राम स्थापितं यादृशाऽभिप्रायस्तादृशं घटित्या क्रियते, एवमेत
स्तन कर्षयित्वावस्य पुरतः खलीफल्प ग्राभात्रि काशितः एप ऽपि यथा रोचते तथा क्रियन्ते । तथा चाऽऽह-सुखशाप
दृष्टान्तः। एवं लोकोतरेऽपि कस्याप्यावार्यः शिष्यः किश्चित नीयाः गुगस वृद्धा विनयाऽऽदिगुणनिधयः।।
पीठेकाम: शिजयिन्या एकाकी प्रत्यन्तनगरं गत्वा तद्गजे खलु अभाविया कु-स्सुतीहि न य ससमए गहियसारा ।
तानम्मानजीनार्यान् द्रावयति, अफरणीयान्यपि च करी.
ति. अपायश्चितऽपि च प्रायश्चितं ददामि सायं, पूजामत्काअकिलेसकरा सा खजु, भावयरं कोडिपरिसुद्धं ॥३७२।।
रगौरवाणि भक्षयने, न च पृछी पश्चादन्ये गीतार्थास्तत्राये खल कुश्रुतिभिः कुसिद्धान्तरमाधिता न च स्वसमय गृ
नास्तीविनः प्रायाधितं च तत्य दतं दीक्षा तस्यापहता ॥ हीतसागः सा खल्वक्ले राफरा अजानती पर्वत पटक टिशूळ
गाथाऽज्ञायोजना स्त्रियभ-दुरधीतविद्यः कोऽपि प्रत्यन्तनिच झमिय, गुणनिधानपट् कोटिशुई नाम-यत् स्वभावतः
चासत को बाबद को महाधिकार वैयाकरण समागतः.तषडीप दिक्षु शइन् ।
स्य तेन विवादे काकारुतः, उपहासर्वक कृष्टिः कृता, संप्रति दुर्विदग्धां पर्षदमाह
ततः स वैयाकरणो बायको नगरं गत्या भोजिकपुरतकिंचिन्मत्तग्गाही, पल्लवगाही य तुरियगाही य। स्तस्य खलीकरणमकात्।ि एवं ले कोत्तरेऽधि पाठिमागी.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org