________________
परिसह
हिनादिना संयमयन्ति निक्षुकं मिश शीलं ' वाला' अशाः सदसद्विवेक विकलाः, तथा कपा पवनेोपचानक बीति ॥ १५ ॥ अपि च
"
6
तत्थ दंडे संधी मुडिया अफले पा नाती सरती वाले, इत्थी वा गाभिणी ॥ १६ ।। 'लादेशले वर्तमानः साद एडेन' यष्टिना मुष्टिना वा 'संवीतः ' प्रहतोऽथ वा फलेन या मालिनादिना खड़गाऽऽदिना वास सावंतेः कन्दमानः कपिरितः पालः शातीनां अशो' स्वजनानां स्मरति । तद्यथा यद्यत्र मम कश्चित् सम्बन्धी स्यात् नाहमेवम्भूतां कदर्थनामवान्नुयामिति । दृष्टान्तमाहयथा स्त्री क्रुद्धा सती स्वगृहात् गमनशीला निराश्रया मांसपेशी सर्वस्पृहणीया तस्कराऽऽदिभिरभिद्रुता सती जात पश्चात्तापा ज्ञातीनां स्मरति एवमसावपीति ॥ १६ ॥ उपसंहारार्थमाहएते भो ! कसिया फासा, फरूसा दुरहियासया । हत्थी वा सरसंवित्ता, कीवाध्वस गया गिहं ॥ १७ ॥ मी इति शिष्यामवर्ण अदितः प्रभूति वंशम काकल्येन परीषा पवसमिति कृत्स्ना सम्पूर्ण बाहुल्येन स्पृश्यन्ते द्रा भूयन्त इति स्पर्शाः । कथम्भूताः ? - परुषाः ' परुषैरनायैः कृतत्वात् पीडाफार वापस दुःखेनाधि सौधावमाना लघुप्रकृतयः केचनालापानी हस्ति न इव रशिरसि शरजालसंवीताः ' शरशताऽऽकुला भङ्गमुपयान्ति एवं ' क्लीबाः ' असमर्थाः ' श्रवशाः ' परवशाः कमssयत्ता गुरुकर्माणः पुनरपि गृहमेव गताः । पाठान्तरं वा" तिव्वसङ्के त्ति " तीरुपसगैरभिदुताः ' शडाः शठानुष्ठानाः संयमं परित्यज्य गृहं गताः । सूत्र० १ श्रु० ३ ० १ उ० । परिसहचम् - परिषहचमू स्त्री० परीपम्ये भ० श० २३
3
I
उ० । कल्प० ।
परिसहजय- परिषहजय पुं० परिषहजय इति मार्गाच्य निर्जरा परिषह्यते इति परीवः पिसा मशकाऽऽद्या द्वाविंशतिः तेषां जयः श्रभिभवः परीपहाणां सहनेन स चैवं योगशास्त्रवृत्युक्तः " क्षुधाऽऽर्तः श क्रिमा साधुषणां नातिलत् । अन द्वान्, यात्रामात्रोद्यतश्चरेत् ॥ १ ॥ श्रयं क्षुपरीपहजयः । ० ३ ० प पपासाऽऽदिपि वासा' आदिशब्देषु दृश्याः ) परिसहरनिय परिषदप्रत्यय-त्रि शीतोष्णम का 55दीनां पहा संपाचे परीवहाः शीतोष्णमशका प्रत्य यो यत्र तत्तथेति व्युत्पत्तेः । स्था० ३ ठा० ३ उ० । परिसा पर्पत्खास्थायाम्, “अन्धाणी तह सहा परि
सा।" पाइ० ना० १६७ गाथा । सभायाम् श्राचा० १ ० १ [अ०] १४० तिखः पर्व: परिभ
रिपच्च । वृ० ।
'अथ सिंहाऽऽदीनां पर्षदां व्याख्यानमाहकडजोगि सहिपरिसा, गीयत्थ चरा य वसरिता उ ।
Jain Education International
•
-
,
( ६४८ ) अभिधानराजेन्द्रः ।
.
परिसा
सुत्तक डगडगीयत्था, मिगपरिसा होइ नायव्वा || ७५७|| तयोगिनः संयमगीताथी परं तथा समस् अपरं स्थिरावलवस्तस्ते पद ये तु कृतसूत्राः सूत्रे अधीतिनः परमगीतार्थास्त मृगपरिपादति ज्ञातव्या भवति । वृ० १०३ प्रक्र० । शा. अशा दुर्विदग्धा ३ पर्यत्
सा समास तिचा पत्ता से जहा जाणिया अजाणिया दुि जाणिया जहा
खीरमिव जहा हंसा, जे बुद्धंति इह गुरुगुणसभिद्धा । दोसे यवती, तं जासु जाणियं परिसं ॥ १ ॥ अतालिया जहा
जा होइ पगमहुरा निवासभूषा । trena संविया, अजाणिया सा भवे परिसा ॥ २॥ दुनिया जा
नया नियम, न य पुच्छ परिभवस्स दोसेणं । वय व्व वायपुनो, पुढइ गामिल्लय दुवियड्डो || ३ ॥ (सा समासती निविदेत्यादि) सा पर्पत् समासतः संक्षेपेण त्रिविधा त्रिप्रकारा प्रज्ञप्ता, तीर्थङ्करमण धैररिति गम्यते । वर्षदिति कथं लभ्यत इति प्रारम्भणीयः प्रवचनानुयोग इति अनुयोगश्च शिष्यमधिकृत्य प्रवर्तते निरालम्बनस्य तस्याभावात् ततः सामर्थ्यात्संयुक्वदिति लभ्यते तदर्थ
ययोधने जानातीतिः ॥३१॥ १३५|| इति (पाणि०) कप्रत्ययः । इटि च "श्रतो लोपः " ॥६४॥ ४८॥ इति (पाणि०) कारलोपः ततः- "श्रजाऽऽयतः टाप” |४|१|४ ॥ इति (पाणि०) स्त्रियामाप् । शैव शिका स्वार्थिकः कप्रत्ययः । ततः “भत्रैबाजाशाद्वास्वा नञपूर्वाणामपि ॥ ७ । ३ । ४७ ॥ इत्यापः स्थाने इकाराऽऽदेशः कत्वाच परतत्रियामाः ततः सिद्धं ज्ञिकेति । ज्ञका नाम परिज्ञानवती । किमुक्तं भवति ? - कुपथप्रवृत्तपाखण्डमतेनादिग्धातःकरणा गुणविशेषपरिज्ञानशाखापि दोषा परिवाहिका केवलं गुणमहणय जवतीति । उक्तं च"गुवा कुसुम । एसा आणगपरिसा, गुणत तिल्ला अगुणवज्जा ॥ १ ॥ श्रम (गुणतिले ति ) गुणेषु यत्नवती. गुणग्रहणपरायणा इत्यर्थः । (अगुण जे ति ) श्रगुणान् दोषान् वर्जया सतोऽपि नातीत्वगुणज तथा यशिका शिक रिक्षा सम्यकपरिक्षानरहिता । किमुक्रं भवति ? या साडीच कुकृत्य स्वभावा संस्थापितास्परस्नमिवान्तर्गुणविशि उस मा पनीया पर्यत् सा अज्ञिका । उक्तं च- पगई सुद्धयाणियं, गया। अहि समाप्पा गुणमिद्धर ॥ १ ॥ इह (भगसावगतीह कुकुडगभूय ति) या दो संवत "मिसीह कु
""
For Private & Personal Use Only
19
www.jainelibrary.org