________________
(४२) पयोग अनिधानराजेन्धः।
पोग सच्चामोसमणप्पओग इति) यन्न सत्यं नापि मृषा तदसल्यामृ. पर्याप्तावस्थायां, मिश्रता च तदानीं कार्मणेन सह वेदितपा । इह विप्रतिपत्तौ सत्यां वस्तुप्रतिष्ठाऽऽशया सर्वक्षमतानुसा. व्या । अत्राकेपपरिहारौ प्राग्वत् । तथा यदा मनुष्यस्तिर्यक्रेण विकल्प्यते । यथा-अम्ति जीवः सदसद्रूप इत्यादि, तरिक- पञ्चेन्जियो, घायुकायिको चा वैक्रियशरीरीनूत्वा कृतकार्यो ल सत्यपरिभाषिकमाराधकत्वात् । यत्पुनर्विप्रतिपत्ती स- वैक्रिय परिजिहीरौदारिके प्रवेटुं यतते, तदा किल बैत्यां यद्वस्तु प्रतिष्ठाऽऽशयाऽपि सर्वज्ञमतोत्तीर्ण विकल्प- क्रियशरिबन औदारिकोपादानाय प्रवर्तते इति वैकिते, यथा नास्ति जीवः, एकान्तनित्यो वा इत्यादि । तद. यस्य प्राधान्यात्तेन व्यपदेशो नौदारिकेणेति वैक्रियमिश्रितसत्यम, विराधकत्वात्, यत्पुनर्वस्तुप्रतिष्ठाऽऽशामन्तरेण स्व- मिति । तथा आहारकशरीरकायप्रयोग माहारकशरीरपरूपमात्रपालोचनपरं, यथा देवदत्तात् घट श्रानेतन्यो, गौ- यांपत्या पर्याप्तस्य आहारकमिश्रशरीरकायप्रयोग आहारकाचिनीया इत्यादि चिन्तनपर, तत् असत्यमृपा । इदं हि स्व. | दौदारिक प्रविशतः । एतमुक्तं भवति-यदा श्राहारकशरीरीरूपमात्रपालोचनपरत्वात् न यथोक्तलक्षणं लत्यं, नापि मृपा नूवा कृत कार्यः पुनरप्बौदारिकं गृह्णाति तदा यद्यपि मिएतदपि व्यवहारनयमतापेकया अव्यम, अन्यथा विप्रतारण- श्रत्वमुनयनिष्ठ तथाऽप्यौदारिके प्रवेश माहारकबननस्याहा. बुद्धिपूर्वकमसत्येऽन्तजिवति, अन्यत्र तु सत्ये,तश्च तन्मनश्च तस्य रकस्य प्रधानत्वात्तेन व्यपदेशो नौदारिकेणाऽऽहार कमिथमिति। प्रयोगोऽसत्यमपामनःप्रयोगः। (एवं वप्पओगो वि चनहा एतच्च सिद्धान्ताभिप्रायेणोक्तं, कर्मग्रन्थिकाः पुनर्वत्रियस्य प्रा. इति) यथा मनाप्रयोगश्चती तथा चाकप्रयोगोऽपि चतर्दा तद | रम्भकाले,परित्यागका च वैक्रियमिश्रमाढारक शरीरस्य प्रारयथा सत्यवाक्मयोगो, मृषावाक्प्रयोगः, सत्यमृषावाक्प्रयोगः, म्भकाले, परित्यागकाले च औदारिकमिथं न स्वेकस्यामप्य. अनत्यामृपावाकप्रयोगः। पताश्च सत्यवागादयः सत्यमन:प्रभू
वस्थायामौदारिकमिश्रमिति प्रतिपन्नाः । तैजसकामणशरीरप्रतिवद् भावनीयाः पूर्वबद्नाविता इति । (ओरालियसरीरकाय. योमो विग्रहगतो समुद्घातावस्थायां वा सयोगिकेवलिनस्तृपोगे इति) औदारिकाऽऽदिशब्दार्थमने वकामः । औदारिक- तीयचतुर्थपञ्चमसमयेषु वह तैजसकार्मणेन सहाव्यभिचारीति मेव शरीरम् औदारिकशरीरम्, तदेव पुद्गमस्कन्धसमुदायक
युगपत्तैजसकामणग्रहणम् । पत्वात, उपचीयमानत्वात् च काय औदारिकशरीरकायः, अमूनेव पञ्चदश प्रयोगान जीवाऽऽदिषु स्थानेषु-चिन्तयन्नाहतस्य प्रयोगः औदारिकशरीरकायप्रयोगः । अयं च तिरश्चो म- जीवाणं भंते ! कतिविहे पओगे पापत्ते ?। गोयमा ! नुष्यस्य च पर्याप्तस्य औदारिकमिश्रशरीरकायप्रयोग इति ।
पन्नरसविहे पोगे पत्ते । तं जहा-सच्चमणप्पओगे जाव औदारिकं च तन्मिश्रं च औदारिकमिश्र, केन सह मिश्रि. तमिति चेत् ?, उच्यते-कार्मणेन । तथा चोक्तं नियुक्तिकारण
कम्मसरीरकायप्पओगे। शत्रपरिझाऽध्ययने-"जोएण कम्मरणं, हारे अणंतरं जीयो ।
" जीवाणं अंते ! कतिविहे पनोगे पम्मत्ते” इत्यादि । तत्र तेण परं मिस्सेण च, जाव सरीरस्म निष्फत्ती ॥१॥" न
जीवपदे पञ्चदशापि प्रयोगाः, नानाजीवापेक्कया सदैव पञ्चदतु मिश्रत्वमुभयनिष्ठम । तथाहि-यथा औदारिक कार्मणेन मि.
शानामपि योगानां लभ्यमानत्वात् । श्रे, तथा कार्मणमप्यौदारिकेण मिश्र, ततः कस्मादौदारिकामा
नेरइयाणं भंते कविहे पोगे पठाते ?। गोयमा! एकारमश्रमेव । यमुच्यते-न कामणमिति ? । उच्यते-इह व्यपदेशसप्र. विहे पोगे पछत्ते । तं जहा-सच्चमणप्पभोगे जाव असच्चवर्तनीया पेन विक्रितार्थप्रतिपत्तिनिष्प्रतिपक्की श्रोतृणामुपजा. मणप्पोगे । वक्ष्यप्पमोगे चउहा। वेउब्वियसरीरकाययते, अन्यदा सन्देहाऽऽपत्तितो विवकिताप्रतिपरया न
प्पओगे,वे उब्धियमीससरीरकायपोगे,कम्मासरीरकायप्पतथा तेषूपकारः कृतः स्यात्, काणं च शरीरमासंसारमा विच्छेदेनाबस्थितत्वात् सकनेष्वपि शरीरेषु सम्भवति, ततः
ओगे । एवं असुरकुमाराण वि० जाव थणियकुमाराणं । कामणमिभ्रमित्युक्तं, न ज्ञायते किं तिर्यमनुष्याणामपर्याप्ताव
पुढविकाझ्याणं पुच्छा। गोयमा तिविहे पोगे पाग्रत्ते । तं स्थायां तद्विवक्षितमुत देवनारकाणामिति । तत उत्पत्तिमाश्रि- जहा-ओरालियसरीरकायपोगे, ओसन्नियमीममरीरन्यौदारिकस्य प्रधानत्वात् कादाचिकत्याच निष्प्रतिपक्ववियति
कायप्पओगे,कम्मासरीरकायप्पओगे। एवंजाव वणस्सइ-- नार्थप्रतिपयर्थमौदारिकेण व्यपदिश्यते औदारिकमिश्रमिति । तथा यदादारिकशरीरो क्रियलब्धिसम्पनो मनुष्यतियंकप
काइयाणं, नवरं वाउकाइयाणं पंचविहे पओगे पाते । तं श्चेन्नियः पाप्तकबादरवायुकायिको वा बैंक्रियं करोति जहा-ओरानियकायप्पोगे, ओरालियमीससरीरकायप्पतदा किलोदारिकशरीरमयोग एवं वर्तमानप्रदेशान् विविष्य | अोगे, वेनबिए दुविहे, कम्मासरीरकायप्पओगे । वेइंदिक्रियशरीरयोग्यान पुद्गलानुपादाय वैक्रियशरीर पर्याप्या यावन्न
याणं पुच्छा ?। गोयमा ! चनबिहे पोगे पम्मत्ते। तं नहापर्याप्तिमुपगमगत तावन् यद्यपि वैक्रियेण मिश्रतोदारिकस्योभयनिष्ठा तथाऽप्यौदारिकस्य प्रारम्नकतया प्रधानत्वात् तेन
असच्चामोसवइपोगे, ओरालियसरीरकायप्पओगे, ओव्यपदेश औदारिकमिति न वैक्रियेणेति । तथा आहारकमपि
रालियमीसकायप्पओगे,कम्मासरीरकायप्पओगे । एवंजान शरीरं यदा कश्चिदाहार कलब्धिमान् पूर्वधरः करोति तदा य. चनरिदियाणं पंचिंदियतिरिक्खजोणियाणं पुच्चा ? गोयमा! द्ययाहारकेण मिश्रत्वमौदारिकस्यो प्रर्यानष्ट, तथाप्यौदारिक- तेरमविहे पोगे पठात्ते । तं जहा-सञ्चमणप्पोगे नाव अ. मारम्नकतया प्राधान्यमिात, तेन व्यपदेशप्रवृत्तिसैदारिकमिश्रमिति, न स्वाहारकेणेति । औदारिकमिश्रं च तत शरीरं
सञ्चामोसमणप्पोगे। एवं वइपोगे वि । ओरालियसरीरचेत्यादि पूर्ववत् । वैक्रियशरीरकायप्रयोगो वैक्रियशरीरपर्या
कायप्प ओगे, ओराझियमीसमरीरकायप्पओगे, वेनव्वियस. त्या पर्याप्तस्य चैक्रियामश्रशरीरकायप्रयोगो देवनारकाणाम- रीरकायप्पाग, व उव्ययमा
रीरकायप्पोगे, वे उब्वियमीससरीरकायप्पओगे,कम्मासरी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org