________________
(४१) अभिधानराजेन्द्रः
एसि ( )
माढा, नो परियाणा तितुसिणीए संचिइति । वते से सूरियकताए देवीए इमेयारूत्रे अन्यत्यिए समुप्यज्जित्था से पं सूरियर्कते कुमारे पस्म रह्यो इमे रहस्मयं करिस्थती निकटु परयो मिराबराणि अंतराय पजागरेमाणी पजागरेमाणी विहरति । तते णं सूरियकंता देवी या कयाइ पदेसिस्स रम्रो अंतरंजाइम नाव सासवस्याकारे पदेमिम रखो हावा पाय हापि खाइयं साइमे वर जाव अकार विस्मरति । तते तस्म पदेसिस्स रह्यो तं विससंजुत्तं श्रमणं पापं खाडमं साइमै आहारयस्स समाणस्त सरीरगंसि वेया पाउन्भूया विलापगाडा कसा कंडू प मा तिब्या दुक्खा डुम्मा दुरहियासा पिसक्नरपरिययमरीरे दावते यात्रि विहरति । तर यां से पएसी राया सूरियकंताए देवीए मणसापिसाब पोलहसाला वेगेव उपभोग-प्रयोग-पुं० प्रयोजनं प्रयोगः
ति, उपागच्छतित्ता पोसना पमश्नर, पोसइसाले पमजसा चारपास पति संचार सं चरे, दग्नसंचार रूहति, पुरस्यानिमुद्दे संपक्षिपंकनिसने करयपरिग्गद्दियं सिरसावत्तं मत्थए अजलिं कट्टु एव बवासी नमोऽस् अरिहंताणं० जाव संताणं, णमो शां के सिकुमारस्स समणस्स धम्मायरियस्स धम्पोत्रदेमगरस, बंदा जगवंतं तत्थ गये गए पास मे नगरं तस्य गए इह गयं ति कड्डु वंदति, मंसति, णमंसतित्ता पिणं मए के सिकुमारसमणस्य अंतिए धून पा तिवाए पच्वक्खाए० जाव परिग्गहे, इयाणि पिणं तसेव भगवतो अंतिर सव्वपाणातिवायं पञ्चकखामि० जाव परिग्गहंस कोई जाब विच्छादंसणस अरणिज्जं जोगं पच्चक्खामि सव्यं असणं चन्त्रिप हारं जावलीचा पचक्खामि अपि मे सरीरं इ० मा व संति, एवं पिणं चरमेहिं ऊसासनीसासेहिं बोसि रामिति कट्टु आलोयपमिते समाहिपत्ते कालमासे का fear सोहम्मे कप्पे सूरिया विमाणे नववायसभाए० जान उपवसे । ततेां सूरिया देवेोवा स माणे पंचविहार पज्जतीए पज्जतिमात्रं गच्छति । तं जहाआहारपजची सरीरपतीए, इंडियनतीए, आणपाएजसीए, भासामणपज्जतीए; त एत्र खलु गोयमा ! सूरिया देणं सा दिव्या देवडी दिव्या देवीद
य
देवानाने के पत्ते अभिसरणागए । (रायगढ़ीका पदमात्रार्थबोधिनीत्युपेचिता) रा० । ०
११
Jain Education International
पभोग
'विश्
म० । स्था० । श्रा० चू० । (सुर्याजदेवस्य स्थितिः शब्दे चतुर्थजागे १७१६ पृष्ठे प्रोक्ता) (सूर्याभो देवः सूर्याभविमानात् च्युतः सन् कोत्पत्स्यतीति 'सूरियाम' शब्दे षयते ) पक्षिणी- प्रदेशिनं। श्री पायोदाम, "पसेणी अंगुडपोरठिताए जे घेप्पति। " नि० ० २० । पए सिय- प्रदेशित त्रि० । प्रणीते, माचा• १ श्रु० ६ अ० ३ उ० 1 पसिराय- प्रदेशिराज पुं० । श्वेताम्बिकानगरीपती सूर्यानपूनवजीवे स्थान सबै प शब्देऽनुपदमेव गतम् ) परसोगाद- प्रदेशावगाढ
"
प्रदेश
शेषे अवगाढा आश्रिता एक प्रदेशावगाढाः, ते व परमाणुरूपाः, स्कन्धरूपाश्च स्था० १ ०
पएनोदय- प्रदेशोदय- पुं० । कर्मणां प्रदेशेन उद्यकरणे,पं०सं ५ द्वारक०प्र०('उदय' द्वितीयभागे ७३७ उक्त परसोदीरणा- प्रदेशोदीरणा स्त्री० प्रदेशविषये
करणे, पं० [सं० ५ द्वार । ( 'उदरिण' शब्दे द्वितीयभागे ६५० पृष्ठे ऽस्या व्याख्या गता )
स्था३ वा० ३ ३० । ० | स० प्रा० चू० । पुरुषव्यापारे, न० ६ श० ३ उ० । चेतनावतो व्यापारे, विशे० आ० म० । तद्भेदाः
कतिविधेयां व 1 पचोंगे पाने १। गोमा ! पारसविपक्ष जड़ा-मध्यमप्पओगे, अमममपओगे, सच्चामोसमय प्पओगे, प्रसच्चामोसमयओगे वि । एवं वप्पयोगे वि चन्दा । ओरालियमरीरापगे, ओरालियमीस सरीर कायप्पश्रोगे, वेडयसरीरकायपोगे, वेडब्वियमीससरीरकायप्पओगे, आहारगसरीरका यपोगे, आहारगभी ससरीरकायप्प योगे, कमासरीर कापण्यओगे ।
!
कतिविधः कतिप्रकारो, समिति वाक्यालङ्कारे । भदन्त प्रयोगः प्रज्ञप्तः ? प्रयोग इति प्रपूर्वस्य युजिर् योगे इत्यस्य घप्रन्तस्य प्रयोगः । परिस्पन्दः, क्रिया, श्रात्मव्यापार इत्यर्थः । अथवा प्रकर्षेण युज्यते व्यापार्यते किवा सम्यते वा
परायिकेर्यापथकर्मणा सदाऽयमा अनेनेति प्रयोगः । " पुनम्ति घः ॥ ५ । ३ । १३०॥ इति करणे घप्रत्ययः । भगवानादपञ्चदशविधः प्रकृतः । तदेव पञ्चदशविधत्वं दर्शयति- (स
पोगे इत्यादि) सन्तो मुनयः, पदार्था वा तेषु यथासंवयं मुक्तपकावेन यथास्थितवस्तुस्वरूप षु सत्यमस्ति जीवः समन्यायेत्यादिरूपतया यथाऽवस्थित वस्तु चिन्तनपरं सत्यं च तत् मनश्च सत्यमनः, तस्य प्रयोगो व्यापारः सत्यमनः प्रयोगः । (असचमणपओगे इति । सत्यविपरीत मलत्यं नाऽस्ति जीव एकान्तस
पश्चेत्यादिकविकल्पनपरं, तब तम्मनश्च तस्य प्रयोगोऽसत्यमनःप्रयोगः । ( सचमो समणप्पओगे इति ) सत्यमृपा स स्यात् यथापदिपलाशादिमि भवनमेवेदमिति दिपिक वृकाणां सद्भावात् । तच्च तन्मनश्चेत्यादि प्राग्वत् । तथा (अ.
For Private & Personal Use Only
www.jainelibrary.org