________________
परिभोत्तुं
अनिधानराजेन्द्रः।
परिमोक्ख
परिभोत्तं परिभोक्तुम्-अव्या पानाऽदिपरिभोगं कर्तुमित्यर्थे, तं जहा-कालिअमुअपरिमाणसंखा, दिहिवायसुअपरिमा"सिया य गोयरग्गगो. इच्छे-जा परिभातु य । पकोटुगं भि- णसंखा य । से किं तं कालिप्रसुअपरिमाणसंखा ?। कालिशिगूल वा, पडिले हिताण कासुझं ॥२॥" दश०५१०१ उ.।। असुअपरिमाणसंखा अणेगविहा पस्पता। तं जहा--पजवपरिमंडण परिमण्डन-न । भूषायाम् , प्रश्न०१ श्राश्र० द्वार ।
संखा अक्खरसंखा संघायसंखा पयसंखा पायसंखा गाहापरिमंडल-परिमण्डल-न० । बहिस्ता वृत्ताऽऽकारे मध्ये सु. संखा सिलोगसंखा वेढसंखा निज्जुत्तिसंखा अणुओगदाघिरे बलयस्येव संस्थानभेदे, भ.१४ श०७ उ० प्रज्ञा स्था० रसंखा उद्देसगसंखा अज्झयणसंखा सुअखंधसंखा "एगे परिमंडले।" परिमण्डलं संस्थानं वलयाकारं प्रतरघ
अंगसंखा । से तं कालिअसुअपरिमाणसंखा । से किं तं नभेदाद द्विविधमिति तदैक्यं परिमण्डलल्वसाम्यात् । स्था० १ ठा०। वृत्तभावे, श्रीगोलाऽऽकारे, "पेढाल-निअक्कल-बट्
दिद्विवायसुअपरिमाणसंखा ? | दिहिवायसुअपरिमाणसंखा टुलाई परिमंडलथम्मि।" पाइ० ना. ८४ गाथा।
अगविहा पम्मत्ता । तं जहा- पजवसंखा० जाव अणुओगपरिमंडलसंगण-परिमण्डलसंस्थान-न० । वलयाऽऽकारे, दारसंखा पाहुडसंखा पाहुडिआसंखा पाहुडपाहुडियासंखा भ०८ श. १० उ० अनु।
वत्थुसंखा । से तं दिहिवायसुअपरिमाणसंखा। से तं प. परिमंडिय-परिमण्डित त्रि० परि सामस्त्येन मण्डितम् । भू- रिमाणसंखा। विते. औः। रा०।
संख्यायते अनयेति संख्या, परिमाणं पर्यवाऽऽदि तद्रूपासंपरिमण-परिमर्दन-ना पृष्ठाऽऽदेर्मल नमात्रे परिशब्दस्य धा
ख्या परिमाणसंख्या, सा च कालिकधुतदृष्टिवादविषयत्वेन
द्विविधा, तत्र कालिकसूत्रपरिमाणसंख्यायां पर्यवसंख्या इत्या त्वर्थमात्रवृत्तित्वात् । स्था० ४ ठा० ३ उ० । श्री।
दि पर्यवाऽऽदिरूपेण-परिमाणविशेषेण कालि कश्रुतं संख्या परिमल-परिमल-पुं० । सुगन्धे, पाइ. ना० १४७ गाथा।
यत इति भावः। तत्र-पर्या पर्याया धम्मा इति यावत् । तद्रूपा परिमाइय-परिमात्रिक-त्रिसर्वतो मात्रावति, भ०३ श० संख्या पर्यवसंख्या । साच कालिकश्रुते अनन्तपर्यायाऽमिका ६ उ०।
द्रष्टव्या. एकैकस्याप्यकाराऽऽद्यक्षरस्य तदभिधयस च जीदा
दिवस्तुनः प्रत्येकमनन्तपर्यायत्वात् एवमन्यत्रापि भावना परिमाण-परिमाण-न० । संख्याने, स्था० १० ठा। इयत्ता
कार्या नवरं संख्येयान्यकाराऽऽद्यक्षराणि,याद्यक्षरसंयोगरूपाः • थाम् , सूत्र. १७०१ १०४ उ० । तच्च महदणु दीर्घ हस्वमि
संख्येया संघाताः, सुप्तिडन्तानि समयप्रसिद्धानि वा संख्येया. ति चतुर्विधं व्यवहारकरणम् । सम्म०३ कारड । (निर्ग्रन्था
नि पदानि. गाथाऽदिचतुर्थाश रूपाः संख्येयाः पादाः, संख्येया नां परिमाणद्वारम निग्गंथ' शब्दे चतुर्थभागे २०४४ पृष्ठे
गाथाः संख्येयाश्च श्लोकाःप्रतीताः, एवं छन्दोविशेषरूपाः संगतम् ) (संयतानां च 'संजय ' शब्दे वक्ष्यते)
रुपेयावेएकाः. निक्षेपनियुक्त्युपोद्घातनियुक्किसूत्रस्पर्शकनिपरिमाणकड-परिमाणकृत-न० । परिमाणं संख्यानं दत्तिकब
युक्तिलक्षणात्रिविधा नियुक्तिः व्याख्योपायभूतानि सत्पदप्ररूलगृहभिक्षाऽऽदीनां कृतं यस्मिस्तत् परिमाण कृतम्, इत्यादि. पण ताऽऽदीन्युपक्रमादीनि वा संस्पेयान्यनुयोगद्वाराणि. संभिः कृतपरिमाणे, भ०८ श०२ उ० । स्था०। ल० प्र०. ध०। ख्या उद्देशाः,संख्येयान्पध्ययनानि, संख्येयाःश्रुतस्कन्धाः सं. कृतपरिमाणे, "रति परिमाण कडे।" मैथुनसेवनं प्रति कृत. ख्यान्यङ्गानि । एषा कालिक तपरिमाणसंख्या एवं दृष्टिवायोषिद्भोगपरिमाणे, पश्चा० १० विवः । श्राव० ।
देऽपिभावना कार्या, नवरंप्राभृताऽऽदयः पूर्यान्तर्गताः श्रुतादत्तीहि व कालेहि व, घरेहि भिक्खाहिँ अहव दव्वेहिं ।।
धिकारविशेषाः। (सेत्तमित्यादि ) निगमनद्वयम् । अनु० । जो भतपरिचायं, करेइ परिमाणकडमेयं ॥ १५७६ ॥ |
परिमास-परिमर्श-पुं० । जलधिजलस्पर्श, नाविकमसिद्धे च
नौगतकाष्ठविशेषे, शा० १ ध्रु० अ०। दतिभिर्वाकवलैर्वा गृहैमिक्षाभिः। अथवा-द्रव्यैरोदनाऽऽदिभिराहाराऽऽयामितमानर्यो भनपरित्यागं करोति (परिमाण- |
परिमय-परिमित-त्रि० । परिमाणतो मिते. श्रा०म० १०॥ कडमेयं ति) कृतपरिमाणमेतदिति गाथासमासार्थः ॥१५७६॥ | परिमियपिंडवाइय-परिमितपिएडपातिक पुंछ । परिमिती "अवयवत्थो पुण-दत्तीहिं अज मप एगा दत्ती दो वा ३-४५ द्रव्याऽऽदिः परिमाणतः पिर डपातो भक्ताऽऽदिलाभो दत्ती, किं चादत्तीय परिमाणं?. वच्चगं (सित्थगं पि) एकसि | यस्याऽस्ति स परिमितपिण्डपातिकः । स्था०५ ठा०१ छुम्भा एगा दत्ती, डोवलियं पि जत्तियात्री वाराओ पप्फो. उ० । अर्द्धयोगाऽऽदिलाभं प्रति कृतपारमाणे, सूत्र०२ श्रु० डेद तावदयारोताओ दत्तीप्रोपर्व कबले एके ग. जाव व.। २० । तीसंदोहि जाण या कवलेहिं, घरोहिं एक्कादिपाहि २.३४। मि-परिमियभत्तदाण-परिमितमतदान न० परिमितानां भक्तका खामोपकाइशानी २३-४ादब्ध अदुर्ग श्रोदणे खज्जनविरपितव्यमिति निश्चये, व्य०६उ०। ही वा पायंधिलं वा श्रमगं वा कुसणं एवमाइ विभासा" | गतं कृतपरिणामद्वारम् । श्राव: ६ अ०।
पारभोक्ख-परिमोक्ष-पुं० । परित्यागे, सूत्र.१ श्रु० १२ १०।
समन्तान्मोते " अणुवरया अविनाए परिमोक्खमाहु।" परिमाण खा-परिमाण संख्या-स्त्री. । संख्याभेदे, अनु।
आचा०१श्रु०५१०१ उ०। प्रतिमोक्षे । ऋण नोक्षे, से किं तं परिमाणसंखा?! परिमाणसंखा दुविहा पसत्ता।' स्था०३ ठा०३ उ०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org