________________
(६२५) अनिधानराजेन्छः |
परिभाए
दीनां प्रकामं दानादिषु यावत् नापि देवमलं तावदस्तीति हृदयम् । भ० ६ श० ३३ उ० । परिभाषा परिभाज्य-श्रव्यः । विभागीकृत्येत्पर्थे श्राचा० २ ० १ ० ६ ० २३० ।
1
परिभाषमाण-परिभाजयत् पि परस्परं यच्छति, कल्प अधि०५ क्षण । ददति भ० १२० १ उ० । श्राचा० । परिभाषमाणी - परिभाजयन्ती - स्त्री० । ददत्याम् विवा० १
अ० २ श्र० । श्राचा० ।
परिभायंतिया - परिभाजयन्तिका -स्त्री० । पर्वदिनेषु स्वजनटहेषु खरायादेः परिमाजानकारिकायाम् ०१०७० परिभाषण - परिभाजन न० दाने अनुदाने व ०२ उ० । नि० चू० । परिवेषणे. नि० चू० १ उ० । परिभावइत्ता - परिभावयितृ त्रि० । प्रभावके, स्था०४ठा०४७० | परिभावीय परिभावनीय वि० पर्यालोचनीये पञ्चा ४ विव० ।
-
परि समन्तात् भारयन्। प्रति
परिभासा - परिभापयन पादने, सुत्र० १ ० ३ ० ३ उ० । वचने. सूत्र० १ ० ३ अ० ३ उ० । साध्वाचारनिन्दाया विधाने, सूत्र० १ ० ३
अ० ३ उ० । परिभासा - परिभाषा स्त्री० परिभाषणं परिभाषा । अपरा धिनं प्रति कोपाssविष्कारेण मा यासीरित्यभिधाने, स्था० ७ डा० परिभाष्यपनयेति परिभाषा चूर्णी नि०-२००० परिभासि ( ) - परिभाषिन् भि० परिभवकारिणि, स० २०
समः ।
परिभुंजंत - परिभुञ्जान त्रि० । अभ्यवहरति नि० चू० १४० । “असणं पां खाइमं साइमं परिभुंजताणिवा परिभाईाणि वा।” श्रावा०२ श्रु०२ चू०४ श्र० नि० ०। श्रभ्यवहारं कुर्वति, नि० चू० १ उ० ।
परिभुंजे माण- परिभुञ्जान त्रि० । परिभोगं कुर्वीणे, भ० ३
श० १ उ० ।
परिमु प्रमाण - परिभुज्यमान- त्रि० । परिभोगायोपयुज्यमाने, जं० १ वक्ष० । 64 अगपिंडं परिभुजमाएं ।" श्रचा० २०१ चू० १०५ उ० । परिभुत - परिभुक्त-त्रि । कृतपरिभोगे. आसेविते, " परिभुतं वा अपरिभुतं वा । " आवा २ श्रु० १ चू०१ ०१ उग स्थान परितपरिक्रपूर्व-वि पूर्वपराया० २ ० १ चू० २ श्र० ३ उ० ।
Jain Education International
परिभोगेसवा
ङ्गनाऽऽदिके, आतु० । ( 'एक द्वित्रिचतुरिन्द्रियाणां परिभोगः 'पिंड ' शब्दे वक्ष्यते)
ते कालेयं ते समए रायगिहे ० जाव भगवं गोयमे एवं वयसी अह भंते! पायाइवाए मुसावाए जान मिच्छादंससल्ले पाणाइवाए वेरमणे ० जाव मिच्छादंसयसने वेरमणे पुढविकाइए० जाव पणस्सइकाइए धम्मforate मत्थिकाए आगासत्थिकाए जीवे असरीस्पषिद्धे परमाणुपोग्गले सेलेसि परिवार अणगारे सब्बे यादवोंदिधरा कडेवरा एएणं दुविहा जीवदव्त्रा य, जीवदना जीवदनायं परिभोगता हव्यमागच्छे
ति है। गोमा ! पाणाइराए० जान एएवं दुबिहा जीवदव्या व अजय व अत्थेगया जीवाणं परिभोगता हव्यमागच्छति, अत्थेगइया जीवाणं० जाव णो हव्वमागच्छति से केरा पायाइवाए० जाव यो हन्यमागच्छन्ति ? । गोयमा ! पाणाइवाए जाव मिच्छादंसणसीकाइए० जाव वणस्भड़काइए सच्चे व बादरबोंदिधरा कडेवरा एएवं दुविहा जीवदष्वा य, अजीवदव्या य, जीवाणं परिभोगत्ताए हन्यमागच्छेति । पाणाइवायवेरम[० जाव भिच्छादंसणस ल्लविवेगे धम्मत्थिकाए अधम्मत्थिकाए० जाव परमाणुपले सेलेसि पडिवनए अणगारे एए दुमिहा जीवदव्या, अभीवदव्या य जीवाणं परिभोगचाए हव्यमागच्छति । से तेरा द्वेणं ० जाव णो हव्वमागच्छति । (द) (जीचे सरीरपांडवडे लि
०
रो जीवः । (बादरवादिधरा कलेवर ति) स्थूलाऽऽकारधराणि न सूक्ष्माणि कडेवराणि निश्चेतना देहाः, अथवा, बादरयदि बादराकारधारिणः कंडेवराव्यतिरेकात्कडेवरात् द्वीन्द्रियाऽऽदय जीवाः (परणमित्यादि) पतानि प्राणातिपाताऽऽदीनि सामान्यतो द्विविधानि न प्रत्येकं तत्र पृथिवीकायाssवये । जीवद्रव्याणि प्राणातिपाताऽऽदयस्तु न जीवद्र व्याणि अपितु मी इति न जीवद्रव्याश्वजीयाणि क
1
स्तिकादयस्तु जीवरूपाणि पाणीतिकृत्वा जी या जीवानां परिभोग्यत्वाचाऽऽगच्छन्ति प रिभुज्यन्त इत्यर्थः तत्र प्राणातिपाताऽऽई पदाकरोति तदा तान् खेचते, प्रवृत्तिरूपत्वापानित्येयं तत्परिभोगः । अथवा चारित्रमोहनीय कर्मलिकभोग हेतुत्यायेषां चारित्र मोहासुभोगः प्राणातिपाताऽऽदिपरिभोग उच्यते विध्यादीनां तु परिभोगो गमनशोचनाऽऽदिभिः प्रतीत एव, प्राणा लारमामां तु न परिभोगोऽपिचादिि तिरूपत्वेन जीवल्यरूपत्वारोपां धर्मास्तिकायादीनां
ममूर्तयेन परमायेोः प्रत्वेन शैलेशीप्रतिपचा लगा रस्य च प्रेषणाद्यविषयः येनानुपयोगित्दा परिभोग इति । भ० १८ श० ३ उ० ।
परिभूय - परिभूत- त्रि० । तिरस्कृते, स्था० ८ ठा० प्रश्न० । परिभोग - परिभोग - पुं० । परिभुज्यते इति परिभोगः पुनः पुनर्व. स्त्वादेभोंगे, परिस्याभ्यावृती वर्तमानत्वात् वसना ङ्कारादेर्व हिमोंगे च । परिशदस्य बहिर्वाचकत्वात् । आव ०६ अध स्था०| "पुणे पुणे परिभोगी वत्थाऽभरणाऽऽदी पुष्फलं बोलाई।" श्र० चू० ६ अ० उपा० आसेवने, प्रश्न०
३ श्रथ द्वार | पश्चा० स्वषैलायां वस्त्राऽऽदेः परिभोगे, बृ२३ परिभोगेसया - परिभोगेषणा - स्त्री० । प्रासैषणायाम्, उत्त० उ० । परिभुज्यत इति परिभोगः । पुनः पुनर्मोज्ये गृहा
२४ अ० ।
१५७
O
For Private & Personal Use Only
www.jainelibrary.org