________________
एरिणामिया अभिधानराजेन्द्रः।
परिगामिया हाभिकी उद। (अभवति) वरवधुपितुरमात्यस्य ब्रह्मदत्त
नं० विशपत प्रासामर्थः कथानकेभ्य एवाबसेयः नानि वादकुमारविनिर्गमनार यत्सुरजाखाननं सापारिणामिकी बुद्धिः । नि-"अभयम्स कहं परिणामिया बुद्धो जया गजोयो ता. (वनर ति)क्षकस्य कोपवशन मृत्वा सर्पत्वेनात्पन्नस्य यगिहारोहात ण पर, पच्छा तेण पुष्वं निक्खिता वयाचाततोपि मृ-या जातराजपुत्रस्य प्रवज्याप्रतिपतो चतुरक्षर रनिवेसजाणगं कहिएणटो, रसा। अहवा-जाहे गणिणार क. पर्युपासीनस्य योजनवलामा तैः क्षपकः पात्र लिष्टधू। छलण त्रिो बचा जाव तोपि चार घर सनिक्षपति क्षमाकरणमात्मानेन्दनं क्षपकगुणप्रशंसा । चणण मायावाम अप्पगं, वरा माग्गो -अ.", अनि . परिणामकी बुद्धिः। ( अमञ्चपुत्ते ति )अमात्यपुनस्य घर ति, मका भाइ प्रहं छलेण प्राणी, अहं दिवसधनुनाम्नी ब्रह्मदत्तकुभारावेपये दीर्घपृष्टस्वरूपज्ञापनाऽऽदिषु श्रो पमोनो हीरइ त्ति कंदतं नेमि. गो र रामिहं. दासो तेषु तेषु प्रयोजनेषु पारेणामिको बुद्धिः। (चाणके त्ति) चाण- उम्मत्ती, वाणियदारियानो, नहिी, रईत हिओ, एय
यस्पचन्द्रगुप्ते राज्यमनुशासति भाराडगारे निष्ठिते सति माइयाओ बहुयानो अभयस्स परिणामियाना बुद्धश्रो १॥ यदेकादेवसाऽश्वाऽऽदिवान्वनं सा पारिवामिकी बुद्धिः। (थू- " सेठि" त्ति कट्टो णाम सेट्टी एगत्थ पयरे वसा, लभहे ति) स्थूलभद्रस्वामिनः पितारे मारिते नन्दनामा
तस्स बजा नाम भजा, तस्स नेच्चरला देवसम्मो णाम स्यपदपरिपालनाय प्रार्थ्यमानस्यापि यत्प्रव्रज्याप्रातेपात्तकर. बंभणो. सेट्ठी दिसाजतार गश्री, भजा से तेण सम संपयं सा पारिणामिकी बुद्धिः । ( नासिकसुंदरीनंदे ति) ना- लगा, तस्स य घरे तिन्नेि पक्वी-सुप्रो य, मपरासलागा, सिक्यपुरे सुन्दरीभर्तः नन्दस्य भ्राता साधुना यन्मे शिर
कुकुडगो य त्ति । सो ताणि उवणिक्खक्त्तिा गो. सि नयनं, यश्च देवमिथुनकदर्शनं सा पारिणामिकी बुद्धिः।
सोऽवि धिजाइओ रत्ती अईइ, मयणसलागाभण को (चार त्ति) वनस्वामिनो बालभाया वर्तमानस्य मात-|
तायस्स न वोहेइ ?, सुयो वारह-जो अंबियार देइओ रमवगणय्य संघवदुमानकरणं सा परिणामिकी बुद्धिः। (च.
अम्हं भि ताथी होइ, सा मयणा अइियासिया धिनालणाऽऽहर ति) कोऽपि राजा तरुणैय॑माह्यते. यथा-देव! इयं पारेब साइ, मारिया तीर, सुयोग मारिओ। अमया तरणा एव पाय धियन्नां, किं स्थविरथलोपलितविशोभित- साह मिक्खस्स तं गिहं अश्यया, कुक्कुइयं पेच्छिकण प. शरीर? ततो राजा तान् परीक्षानिभित्तं ब्रूतेन्योमा शिरसि गो साहू दिसालोथं काऊण मम-जो एयस्स सीसं खाइ पादन ताडयति तस्य को यर ड इति माहुः-तिल तिल मात्रा सो गया हा ति, तं कहि वि तेणं धिजाइपण अंतरिएगं णि खरा डानि सविकृत्य मार्यते इति। ततःस्थविरान पाउछ। सभं तं भाइ-मारहि खाभि, साभहाइप्रनं आणि जड, ऽबोवन्-देव! परिभाव्य कथयामः । ततस्तैरे कान्ते गत्वा वि मा पुत्तभं संयट्टियं, निबंध कर मारियो जाव र हार्ड सितम्-को नाम हृदयवल्ल नां देवींव्यतिरिव्यान्यो देवं शिर- गओ, तार तीसे पुन्टो लहसालाना अागा, नं च सिद्धं लि ताडयितुम् ईष हृदयवल्लभा देवी विशेषतः संमानी त मंस को गंवर मी दिसं, सो अागो भाण एन्ट, या, ततस्ते समाग य राजानं विज्ञपयामागुः स विशेषतः स- सोनमगड राइ-वडस्स दिसं.सो . ण्यसप कने स्कारणीय इति। ततो राजा परिपपागतःसन प्रशंसित. मापागावा जापरं रथस्स सीसवाए जा तो गया घान्कोनाम वृद्धबिहायान्य एवंविधवुद्धिभाम्भवति। तर होम. कायं निबंधे वसिया, दाताए सुयं, तः चव सदैव स्थविगन् पार्वे धारयामास, न तरुणानिति राज्ञः दारयं महाग पलाया असं रायरं गथाणि, तत्थानां स्थविराणां च पारिणाभिकी बुद्धिः। (श्राम ति) कृत्रिम राया म.प्रसज प्रतिक्खिी नो रापा जाए।।दाय मामलकमतिकठिनत्वादकालत्वाञ्च फेनापि यथास्थित की पागलो. गिग या साडयपडियं पासइ, सा पत्रिका शानं तस्य पारिणामिकी बुद्धिः । ( मणि ति) कोऽपिसो रण कहे इ. सुमरणं पंजरमुकेष कहिय वंश पाइसंबंध: सोन. वृक्षमारुह्य सदैव पक्षिणामण्डानि भक्षपति, अन्यदा च वृ- हव, थालं संसारवधारणं. श्रद्धरती से कपण किलसमणुक्षस्थिती निपातितः, मणि थ तस्य तत्रैव कधिप्रदेशे स्थितः, हवाभि एसा वि एवंविड त्ति पञ्चइयोइयराणि तं चेव णतस्य च वृक्षस्याधस्तात्कृयोऽस्ति, उपरिस्थितनगिप्रभावि- यरं गयाणि जत्थ सो दारो राया जाओ.साह विविधता छुरित सकलमपि कूपोदकरतीभूतभुपलक्ष्यते. कृपादाकृष्ट- तत्थेव गयो,तीय पव्यभित्रायो, निक्खाए ममं सुबल दिन मुदकं स्वाभाविक दृश्यते एतच वालकेम केनापि निजपितः कृत्रियं गहिश्रो, राधार मूलं गीयो, धावीए णापो. ताणि स्थविरस्य निवेदितं, सोऽपि तत्र समागन्य सम्यक् परिभा- निक्सियाणि आण ताषि, पिया भोगो निभंतित्रा, ने ब्छा, व्य मणिं गृहीतवान्, तस्य पारिणामिकी बुद्धिः। (सम्पति) | राया सड्डो को. वविसारते पुढे वतस्स अकिरियासर्पस्य चरा उौशिकस्य भगवन्तं प्रति या बिन्ता-ई- णिमिन घिजाइपहिं दुवरियाए उबटुवित्रा, परिभटि हगयं महात्मेत्यादिका पारिणामिकी बुद्धिः । (खग्ग ति) यारूयं कथं, सा गुटिवणीया अणुचवा, तीच गहिरो, कोऽपि श्रावकः प्रथमयौवनमदमोहितमना धर्मभकृत्या पश्च. मा पबयणस्स उड्डाहो होउ ति भण-"जमर तो जागीय त्वमुपगतः खड्गः समुत्पन्नः यस्य गच्छताईयोरपि पार्श्वयोः रणीउ"अहण मरता पाटुंभिंदिता णोउ, एवं भणिप नि चर्माण लम्पन्ति स जीव विशेषः.सचाटव्यां व तुःपथे जन मा.
पोटुं मया. वनोय जाओ, सद्धिस्स पारिपामिश्य, जीए यित्वा खादयति अग्यदा च तेन पथा गन्छन् साधून दृष्वा- वा पब्बानो ति.२॥"कुमारो"-खुकुमारी, सो जहा न्, स चाऽभितुं न शक्नोति.ततस्तस्य जातिस्मरणं भवत्र- जागसंगहहि, तस्स वि परिणामी, ३॥ " देवी"-पुष्कस्थाण्यानं देवलोकगमनं तस्य पारिणामिकी बुद्धिः।(भति)
भद्दे पयरे पुस्फसेणो राया. पुष्फई देवी. तीसे दो पुत्तभं. विशालायां पुरि कूलबालफेन विशालाभाय यम्मुनिसुबत- डाणि-पुष्फलो, पुष्फचूला य । ताणि अणुर ताणि भाग स्वाभिपादुकास्तूपोत्खाननं सा तस्य पारिणामि की बुद्धिः। भंति, देवीपवया, देवलोगे देवो उपवयो, सो चितेर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org