________________
परिणाम
(६०६) अन्निधानराजेन्डः।
परिणाम
गपरिणए मणुस्साहारगसरीरकायप्पश्रोगपरिणए इत्या- भंते ! दव्या किं पोगपरिणया, मीसापरिणया, वीससादि) ( एवं जहा योगाहण संठाणे कम्मगस्स भेो त्ति)
परिणया। गोयमा ! पोगपरिणया, मीसापरिणया, वीसचायं भेद:--" वेदेयकम्मासरीरकायप्पोगपरिणए वा,
ससापरिणया । अहदा-एगे पोगपरिणए, दो मीसापएवं तेइंदिपचउरिदिय० " इत्यादिरिति । अथ द्रव्यद्वयं चिन्तयन्नाह
रिणया १। अहवा-एगे पयोगपरिणए, दो बीससापरिणया दा भंते ! दबा कि पोगपरिणया, मीसापरिणया. वी- २। अहवा-दो पोगपरिणया, एगे मीसापरिणए ३ । ससापरिणया। गोयमा ! पोगपरिणया वा, मासापरिण- अहवा-दो पयोगपरिणया, एगे वीससापरिणए ४ । अया वा, वीससापरिणया वा । अहवा-एगे पोगपरिणए,| हवा-एगे मीसापरिणए, दो वीससापरिणया ५। अहवाएगे मीसापरिणए। अहवा-एगे पोगपरिणए, एगे वीस- दो मीसापरिणया, एगे वीससापरिणए ६ । अहवा-एगे मापरिणए । अहवा एगे मीसापरिणए, एगे वीससापरि- पोगपरिणए, एगे मीसापरिणए, एगे वीससापणए । जइ पोगपरिणया कि मणप्पोगपरिणया, वय- रिणए । जइ पोगपरिणया किं मणप्पयोगपरिणया, प्पोगपरिणया, कायप्पयोगपरिणया। गोयमा! मणप्प- वयप्पोगपरिणया, कायप्पयोगपरिणया ? । गोयमा! श्रोगपरिणया वा, वयप्पोगपरिणया वा, कायप्पभोगपरि- मणप्पयोगपरिणया वि, एवं एक्कासंजोगो, दुय संजोगो, णया वा । अहवा-एगे मणप्पोगपरिणए, एगे वयप्प- तियसंजोगो य भाणियन्यो । जइ मणप्पयोगपरिणया किं श्रोगपरिणए । अहदा एगे मणप्पोगपरिणए, एगे| सच्चमणप्पोगपरिणया? गोयमा सचमणप्पयोगपरिणकायप्पयोगपरिणए वा। अहवा-एगे वयप्पोगपरि
या जाव असच्चामोसमणप्पोगपरिणया वा । अहवाणए, एग कायप्पओगपरिणए । जइ मणप्पोगप- एगे सच्चमणप्पोगपरिणर, दो मोसमणप्पप्रोगपरिणया। रिणया किं सच्चमणप्पओगपरिणया. किं असञ्चमण- एवं दुयसंजोगो तियसंजोगो य भाणियब्यो एत्थ वितहेव० प्पोगपरिगणया, कि सच्चमोसमणप्पयोगपरिणया, किं जाव अहवा-एगे तंससंठाणपरिणए, एगे चउरंससंठाणपअसच्चामोसमणप्पभोगपरिणया ११ गोयमा ! सच्चमण- रिणए. एगे आययसंठाणपरिणए वा। चनारि भंते ! पोगपरिणया वा जाव असच्चामोसमणप्पयोगपरि
दवा विपयोगपरिणया । गोयमा! पोगपरिणया वा, गया था । अहवा-एगे सच्चमणप्पोगपरिणए, एगे मोस- मीसापरिणया वा, वीससापरिणया वा । अहवा-एंगे मणप्पोगपरिणए । अहवा-एगे सच्चमणप्पोगपरिणए,
पयोगपरिणए, तिमि बि मीसापरिणया । अहवा-एगेपएगे सच्चामोसमणप्पओगपरिणए । अहवा-एगे सचम- प्रोगपरिणए, तिमि वि वीससापरिणया । अहवा-दो णप्पओगपरिणए, एगे असच्चामोसमणप्पोगपरिणए । अ-| पयोगपरिमाया, दो मीसापरिणया । अहवा-दो पश्योगपहवा-एगे मोसमणप्पोमपरिणए, एगे सच्चापोसमणप-1 रिणया, दो वीसमापरिणया । अहवा-तिमि पोगपओगपरिणए । अहवा-एगे मोसमणप्पोगपरिणए, एगे अ. रिणया, एगे मीसापरिणए । अहवा-तिमि पोगपरिणया, सचापोसमणप्पोगपरिणए । अहवा एगे सच्चमोसमण- एगे वीससापरिणए । अहवा-एगे मीसापरिणए, तिमि वीपयोगपरिणए, एगे असञ्चामोसमणप्पोगपरिणए १० । ससापरिणया । अहवा-दो मीसापरिशया, दो वाससापजइ सच्चमणप्पयोगपरिणया कि आरंभसच्चमणप्पोग- रिणया । अहवा-तिथि मीसापरिणया, एगे वीससाप - परिणया० जाब असमारंभसञ्चमणप्पप्रोगपरिणया। रिणए । अहवा-पोपयोगपरिगए, एगे मीसापरिणए. दो गोयमा ! प्रारंभसच्चमणप्पोगपरिणया वा० जाब
वीससापरिणया । अध्या-एगे पयोगपरिणए, दो मीसाअसमारंभसच्चमणप्पोगपरिणया वा । अहवा-एगे
परिणया, एगे दीससापरिणए । अहवा-दो पोगपरिण. आरंभसच्चमणप्पओगपरिणए, एगे अणारंभसच्चमणप्पो
या, एगे भीसापरिसाए, एगे वीससापरिणए। गपरिणए वा, एवं एएणं गमएणं दुयसंजोगो
इह प्रयोगपरिणताःऽदिपदत्रये एकत्वं त्रयो विकल्पाः। द्वि
कांगेऽपि त्रय एवेत्येवं षट् । एवं मनःप्रयोगाऽऽदित्रयेऽपि। नेयम्बो, सबै संजोगा जत्थ जत्तिया उद्दति ते भा
सत्यमनःप्रयोगपरिणतादीनि तु चत्वारि पदानि, तेब्वेकत्वे णियबा. जाव सबट्ठसिद्धग त्ति । जइ मीसा प-|
चत्वारः, द्विकोने नु पर, एवं सर्वेऽपि दश । प्रारम्भसरिणया कि मणमासापरिणया । एवं मीसापरिणया स्थमनःप्रयोगपरिणताऽऽदीनि च पद पदानि, सेवेकत्वे पद, वि। जइ वीससापरिणया किंवामपरिणया, मंधपरिस
दिकयोगे तु पञ्चदश. सर्वेऽन्य कविंशतिः! सूबे च-(अद
बगे प्रारंमलबमणपयोगवारेखर इत्यादि) नेह द्विकयोंगे या । एवं वीससापरिणया वि० जाव अहबा एगे चउरं
प्रथम एव भङ्गको दर्शिशेगस्तदन्यपरसम्भवांचातिससंठाणपरिणए, एगे आययसंठाणपरिणए वा । तिमि । देशेन पुसदेर्शयतोकम्-(वं एएवं गमरणमित्यादि) एक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org